07.062 
 
sañjaya uvāca॥
Sanjaya said:
hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān। śuśrūṣasva sthiro bhūtvā tava hyapanayo mahān ॥7-62-1॥
"Alas, I will explain everything to you, who has directly witnessed it. Listen attentively and remain steady, for your downfall is indeed significant."
gatodake setubandho yādṛktādṛgayaṃ tava। vilāpo niṣphalo rājanmā śuco bharatarṣabha ॥7-62-2॥
Just as a bridge is useless when the water has dried up, your lamentation is in vain, O king. Do not grieve, O best of the Bharatas.
anatikramaṇīyo'yaṃ kṛtāntasyādbhuto vidhiḥ। mā śuco bharataśreṣṭha diṣṭametatpurātanam ॥7-62-3॥
This remarkable decree of fate is unchangeable. Do not mourn, O noble Bharata; this has been destined since ancient times.
yadi hi tvaṃ purā dyūtātkuntīputraṃ yudhiṣṭhiram। nivartayethāḥ putrāṃśca na tvāṃ vyasanamāvrajet ॥7-62-4॥
If you had stopped Yudhishthira, Kunti's son, from gambling earlier, you and your sons would not have faced this calamity.
yuddhakāle punaḥ prāpte tadaiva bhavatā yadi। nivartitāḥ syuḥ saṁrabdhā na tvāṁ vyasanamāvrajet ॥7-62-5॥
If, at the time of war, they are turned back by you upon arrival, then no calamity would befall you.
duryodhanaṁ cāvidheyaṁ badhnīteti purā yadi। kurūnacodayiṣyastvaṁ na tvāṁ vyasanamāvrajet ॥7-62-6॥
If you had advised the Kurus earlier, Duryodhana, who is difficult to control, would have been restrained, and you would not have faced this disaster.
tatte buddhivyabhīcāramupalapsyanti pāṇḍavāḥ। pāñcālā vṛṣṇayaḥ sarve ye cānye'pi mahājanāḥ ॥7-62-7॥
Your deviation in judgment will be noticed by the Pāṇḍavas, the Pāñcālas, all the Vṛṣṇis, and other notable individuals.
sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe। vartethā yadi dharmeṇa na tvāṃ vyasanamāvrajet ॥7-62-8॥
After performing the ancestral rites and establishing your son on the right path, may you proceed with righteousness, ensuring that no calamity befalls you.
tvaṁ tu prājñatamo loke hitvā dharmaṁ sanātanam। duryodhanasya karṇasya śakuneścānvagā matam ॥7-62-9॥
You, who are considered the wisest in the world, have forsaken the eternal dharma and chosen to follow the counsel of Duryodhana, Karna, and Shakuni.
tatte vilapitaṁ sarvaṁ mayā rājanniśāmitam। arthe niviśamānasya viṣamiśraṁ yathā madhu ॥7-62-10॥
O king, I observed all your lamentation, which was like honey mixed with poison for one who is entering into the matter.
na tathā manyate kṛṣṇo rājānaṃ pāṇḍavaṃ purā। na bhīṣmaṃ naiva ca droṇaṃ yathā tvāṃ manyate nṛpa ॥7-62-11॥
Krishna holds you in higher regard than the Pandava king, Bhishma, or Drona, O king.
vyajānata yadā tu tvāṃ rājadharmādadhaścyutam। tadā prabhṛti kṛṣṇastvāṃ na tathā bahu manyate ॥7-62-12॥
When Krishna realized that you had deviated from your royal duties, he has not held you in high regard since then.
paruṣāṇyucyamānāṃśca yathā pārthānupekṣase। tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam ॥7-62-13॥
O son of Pritha, as you ignore the harsh words being spoken, the consequence of his actions has come upon you, who desires the kingdom of the sons.
pitṛpaitāmahaṃ rājyamapavṛttaṃ tadānagha। atha pārthairjitāṃ kṛtsnāṃ pṛthivīṃ pratyapadyathāḥ ॥7-62-14॥
O sinless one, the kingdom of your ancestors and forefathers, which was once abandoned, was conquered by the sons of Pṛthā, and you regained the entire earth.
pāṇḍunāvarjitaṃ rājyaṃ kauravāṇāṃ yaśastathā। tataścābhyadhikaṃ bhūyaḥ pāṇḍavairdharmacāribhiḥ ॥7-62-15॥
The kingdom acquired by Pandu and the fame of the Kauravas were then greatly surpassed by the Pandavas, who were righteous.
teṣāṃ tattādṛśaṃ karma tvāmāsādya suniṣphalam। yatpitryādbhraṃśitā rājyāttvayehāmiṣagṛddhinā ॥7-62-16॥
Their actions, having reached you, have become fruitless; you, driven by greed for bait, have deprived them of their ancestral kingdom here.
yat punar yuddhakāle tvaṃ putrān garhayase nṛpa। bahudhā vyāharan doṣān na tad adya upapadyate ॥7-62-17॥
O king, it is not appropriate today for you to criticize your sons again during the battle by speaking of their faults in many ways.
na hi rakṣanti rājāno yudhyanto jīvitaṃ raṇe। camūṃ vigāhya pārthānāṃ yudhyante kṣatriyarṣabhāḥ ॥7-62-18॥
Kings do not safeguard their lives while engaged in battle. The noble warriors, having entered the army of the Pandavas, continue to fight.
yāṃ tu kṛṣṇārjunau senāṃ yāṃ sātyakivṛkodarau। rakṣeranko nu tāṃ yudhyeccamūmanyatra kauravaiḥ ॥7-62-19॥
Who would dare to fight the army protected by Krishna, Arjuna, Satyaki, and Vrikodara, except the Kauravas?
yeṣāṃ yoddhā guḍākeśo yeṣāṃ mantrī janārdanaḥ। yeṣāṃ ca sātyakirgoptā yeṣāṃ goptā vṛkodaraḥ ॥7-62-20॥
The ones whose warrior is Guḍākeśa, whose minister is Janārdana, and whose protectors are Sātyaki and Vṛkodara.
ko hi tānviṣahedyoddhuṃ martyadharmā dhanurdharaḥ। anyatra kauraveyebhyo ye vā teṣāṃ padānugāḥ ॥7-62-21॥
Who indeed could withstand them in battle, being a mortal archer, except for the Kauravas or their followers?
yāvattu śakyate kartumanuraktairjanādhipaiḥ। kṣatradharmarataiḥ śūraistāvatkurvanti kauravāḥ ॥7-62-22॥
The Kauravas continue their actions as long as it is possible with the support of devoted kings and heroes engaged in their warrior duties.
yathā tu puruṣavyāghrairyuddhaṃ paramasaṅkaṭam। kurūṇāṃ pāṇḍavaiḥ sārdhaṃ tatsarvaṃ śṛṇu tattvataḥ ॥7-62-23॥
Hear in detail about the extremely perilous battle fought by the tiger-like warriors of the Kauravas and the Pandavas.