07.064
सञ्जय उवाच॥
Sanjaya said:
ततो व्यूढेष्वनीकेषु समुत्क्रुष्टेषु मारिष। ताड्यमानासु भेरीषु मृदङ्गेषु नदत्सु च ॥७-६४-१॥
Then, O gentle one, as the armies were arranged and the uproar began, the drums and mridangas were beaten and resounded.
अनीकानां च संह्रादे वादित्राणां च निस्वने। प्रध्मापितेषु शङ्खेषु संनादे लोमहर्षणे ॥७-६४-२॥
The tumult of the troops and the sound of the musical instruments, along with the reverberation of the conches being blown, was so intense that it caused the hair to stand on end.
अभिहारयत्सु शनकैर्भरतेषु युयुत्सुषु। रौद्रे मुहूर्ते सम्प्राप्ते सव्यसाची व्यदृश्यत ॥७-६४-३॥
As the Bharatas prepared for battle, moving slowly and deliberately, Arjuna appeared at the fierce moment.
वडानां वायसानां च पुरस्तात्सव्यसाचिनः। बहुलानि सहस्राणि प्राक्रीडंस्तत्र भारत ॥७-६४-४॥
In front of Arjuna, many thousands of crows and banyan trees were playing there, O descendant of Bharata.
मृगाश्च घोरसंनादाः शिवाश्चाशिवदर्शनाः। दक्षिणेन प्रयातानामस्माकं प्राणदंस्तथा ॥७-६४-५॥
Deer with terrible roars and both auspicious and inauspicious appearances were seen to the south of our departing group, thus giving life.
सनिर्घाता ज्वलन्त्यश्च पेतुरुल्काः समन्ततः। चचाल च मही कृत्स्ना भये घोरे समुत्थिते ॥७-६४-६॥
Blazing meteors fell all around with thunderous sounds, and the entire earth shook in terrible fear.
विष्वग्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः। ववुरायाति कौन्तेये सङ्ग्रामे समुपस्थिते ॥७-६४-७॥
As Kunti's son approached the battlefield, fierce winds accompanied by thunder and harsh showers of pebbles blew all around.
नाकुलिस्तु शतानीको धृष्टद्युम्नश्च पार्षतः। पाण्डवानामनीकानि प्राज्ञौ तौ व्यूहतुस्तदा ॥७-६४-८॥
Nakula, Śatānīka, Dhṛṣṭadyumna, and the son of Pṛṣata, who were wise, arranged the armies of the Pāṇḍavas at that time.
ततो रथसहस्रेण द्विरदानां शतेन च। त्रिभिरश्वसहस्रैश्च पदातीनां शतैः शतैः ॥७-६४-९॥
Then, there were a thousand chariots, a hundred elephants, three thousand horses, and hundreds of foot soldiers.
अध्यर्धमात्रे धनुषां सहस्रे तनयस्तव। अग्रतः सर्वसैन्यानां स्थित्वा दुर्मर्षणोऽब्रवीत् ॥७-६४-१०॥
Your son Durmarshana, standing at the forefront of all the armies, spoke with a force equivalent to one and a half thousand bows.
अद्य गाण्डीवधन्वानं तपन्तं युद्धदुर्मदम्। अहमावारयिष्यामि वेलेव मकरालयम् ॥७-६४-११॥
Today, I shall halt the mighty archer, wielder of the Gandiva, who is fierce and arrogant in battle, just as the shore halts the ocean's waves.
अद्य पश्यन्तु सङ्ग्रामे धनञ्जयममर्षणम्। विषक्तं मयि दुर्धर्षमश्मकूटमिवाश्मनि ॥७-६४-१२॥
Today, let them witness in the battle the impatient Dhananjaya, who is attached to me and invincible like a rock peak on a rock.
एवं ब्रुवन्महाराज महात्मा स महामतिः। महेष्वासैर्वृतो राजन्महेष्वासो व्यवस्थितः ॥७-६४-१३॥
Thus, the great soul with immense wisdom, while speaking to the great king, stood firm surrounded by great archers.
ततोऽन्तक इव क्रुद्धः सवज्र इव वासवः। दण्डपाणिरिवासह्यो मृत्युः कालेन चोदितः ॥७-६४-१४॥
Then, like the furious Death, like Indra wielding a thunderbolt, like an unstoppable force with a staff in hand, Death was urged by time.
शूलपाणिरिवाक्षोभ्यो वरुणः पाशवानिव। युगान्ताग्निरिवार्चिष्मान्प्रधक्ष्यन्वै पुनः प्रजाः ॥७-६४-१५॥
He stood firm like one holding a spear, like Varuna with his noose, and like the fire at the end of an era, he was radiant and ready to burn the creatures once more.
क्रोधामर्षबलोद्धूतो निवातकवचान्तकः। जयो जेता स्थितः सत्ये पारयिष्यन्महाव्रतम् ॥७-६४-१६॥
Agitated by anger and impatience, the powerful destroyer of Nivatakavacha stands victorious, committed to truth and determined to fulfill his great vow.
आमुक्तकवचः खड्गी जाम्बूनदकिरीटभृत्। शुभ्रवर्माम्बरधरः स्वङ्गदी चारुकुण्डली ॥७-६४-१७॥
He is adorned with armor and a sword, crowned with gold, dressed in white armor and garments, possessing beautiful limbs and lovely earrings.
रथप्रवरमास्थाय नरो नारायणानुगः। विधुन्वन्गाण्डिवं सङ्ख्ये बभौ सूर्य इवोदितः ॥७-६४-१८॥
Mounted on the finest chariot, the man, a follower of Narayana, wielded the Gandiva bow and shone in the battle like the rising sun.
सोऽग्रानीकस्य महत इषुपाते धनञ्जयः। व्यवस्थाप्य रथं सज्जं शङ्खं दध्मौ प्रतापवान् ॥७-६४-१९॥
Dhananjaya, the glorious one, positioned his chariot amidst the great shower of arrows from the foremost army and blew his conch.
अथ कृष्णोऽप्यसम्भ्रान्तः पार्थेन सह मारिष। प्राध्मापयत्पाञ्चजन्यं शङ्खप्रवरमोजसा ॥७-६४-२०॥
Then Krishna, along with Arjuna, calmly and energetically blew his renowned conch, Panchajanya, O descendant of the Maris.
तयोः शङ्खप्रणादेन तव सैन्ये विशां पते। आसन्संहृष्टरोमाणः कम्पिता गतचेतसः ॥७-६४-२१॥
The sound of their conch shell caused the hairs on the soldiers in your army to stand on end, making them tremble and lose consciousness, O lord of men.
यथा त्रसन्ति भूतानि सर्वाण्यशनिनिस्वनात्। तथा शङ्खप्रणादेन वित्रेसुस्तव सैनिकाः ॥७-६४-२२॥
Just as all beings are frightened by the sound of thunder, similarly, your soldiers were terrified by the sound of the conch.
प्रसुस्रुवुः शकृन्मूत्रं वाहनानि च सर्वशः। एवं सवाहनं सर्वमाविग्नमभवद्बलम् ॥७-६४-२३॥
The vehicles excreted feces and urine everywhere, thus the entire army with its vehicles became unhindered.
व्यषीदन्त नरा राजञ्शङ्खशब्देन मारिष। विसञ्ज्ञाश्चाभवन्केचित्केचिद्राजन्वितत्रसुः ॥७-६४-२४॥
The sound of the conch made the men despondent, O king. Some became unconscious, while others trembled, O lord.
ततः कपिर्महानादं सह भूतैर्ध्वजालयैः। अकरोद्व्यादितास्यश्च भीषयंस्तव सैनिकान् ॥७-६४-२५॥
Then the monkey, accompanied by beings and flagpoles, made a great roar, opening his mouth wide and terrifying your soldiers.
ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह। पुनरेवाभ्यहन्यन्त तव सैन्यप्रहर्षणाः ॥७-६४-२६॥
Then, once again, conchs, drums, mridangas, and trumpets were sounded together, bringing joy to your army.
नानावादित्रसंह्रादैः क्ष्वेडितास्फोटिताकुलैः। सिंहनादैः सवादित्रैः समाहूतैर्महारथैः ॥७-६४-२७॥
The great charioteers assembled with various musical instruments, creating a cacophony of sounds, shouts, crackling noises, and lion-like roars.
तस्मिन्सुतुमुले शब्दे भीरूणां भयवर्धने। अतीव हृष्टो दाशार्हमब्रवीत्पाकशासनिः ॥७-६४-२८॥
In the midst of the tumultuous sound that heightened the fear of the timid, Indra, filled with great joy, spoke to Dāśārha.
चोदयाश्वान्हृषीकेश यत्र दुर्मर्षणः स्थितः। एतद्भित्त्वा गजानीकं प्रवेक्ष्याम्यरिवाहिनीम् ॥७-६४-२९॥
"Urge the horses, Hṛṣīkeśa, to where Durmarṣaṇa stands. I will break through this elephant army and enter the enemy forces."
एवमुक्तो महाबाहुः केशवः सव्यसाचिना। अचोदयद्धयांस्तत्र यत्र दुर्मर्षणः स्थितः ॥७-६४-३०॥
Thus addressed by Savyasachi, the mighty-armed Keshava urged the horses to the place where Durmarshana stood.
स सम्प्रहारस्तुमुलः सम्प्रवृत्तः सुदारुणः। एकस्य च बहूनां च रथनागनरक्षयः ॥७-६४-३१॥
The fierce and terrible battle began, leading to the destruction of chariots, elephants, and men on both sides.
ततः सायकवर्षेण पर्जन्य इव वृष्टिमान्। परानवाकिरत्पार्थः पर्वतानिव नीरदः ॥७-६४-३२॥
Then Arjuna, with a shower of arrows, covered his enemies like a rain-bringing cloud covers the mountains.
ते चापि रथिनः सर्वे त्वरिताः कृतहस्तवत्। अवाकिरन्बाणजालैस्ततः कृष्णधनञ्जयौ ॥७-६४-३३॥
The charioteers, in their haste and readiness, launched a barrage of arrows at Krishna and Dhananjaya.
ततः क्रुद्धो महाबाहुर्वार्यमाणः परैर्युधि। शिरांसि रथिनां पार्थः कायेभ्योऽपाहरच्छरैः ॥७-६४-३४॥
Then, the mighty-armed Arjuna, though being restrained by others in the battle, angrily cut off the heads of the charioteers from their bodies with his arrows.
उद्भ्रान्तनयनैर्वक्त्रैः संदष्टोष्ठपुटैः शुभैः। सकुण्डलशिरस्त्राणैर्वसुधा समकीर्यत ॥७-६४-३५॥
The earth was strewn with faces having agitated eyes, bitten lips, adorned with auspicious earrings and helmets.
पुण्डरीकवनानीव विध्वस्तानि समन्ततः। विनिकीर्णानि योधानां वदनानि चकाशिरे ॥७-६४-३६॥
The faces of the warriors, scattered all around, appeared like destroyed lotus forests, shining in their own way.
तपनीयविचित्राणि सिक्तानि रुधिरेण च। अदृश्यन्त यथा राजन्मेघसङ्घाः सविद्युतः ॥७-६४-३७॥
Golden and variegated objects, sprinkled with blood, appeared, O king, like clouds with lightning.
शिरसां पततां राजञ्शब्दोऽभूत्पृथिवीतले। कालेन परिपक्वानां तालानां पततामिव ॥७-६४-३८॥
O king, the sound of heads falling to the ground was heard, similar to the sound of ripened palm fruits falling over time.
ततः कबन्धः कश्चित्तु धनुरालम्ब्य तिष्ठति। कश्चित्खड्गं विनिष्कृष्य भुजेनोद्यम्य तिष्ठति ॥७-६४-३९॥
Then, a headless trunk stands leaning on a bow, while someone else stands drawing out a sword and raising it with his arm.
नाजानन्त शिरांस्युर्व्यां पतितानि नरर्षभाः। अमृष्यमाणाः कौन्तेयं सङ्ग्रामे जयगृद्धिनः ॥७-६४-४०॥
The warriors, unaware of the heads fallen on the battlefield, were intolerant and eager for victory against the son of Kunti.
हयानामुत्तमाङ्गैश्च हस्तिहस्तैश्च मेदिनी। बाहुभिश्च शिरोभिश्च वीराणां समकीर्यत ॥७-६४-४१॥
The battlefield was strewn with the severed heads of horses, the trunks of elephants, and the limbs of fallen heroes, covering the earth.
अयं पार्थः कुतः पार्थ एष पार्थ इति प्रभो। तव सैन्येषु योधानां पार्थभूतमिवाभवत् ॥७-६४-४२॥
O lord, it seemed as if this son of Pritha appeared among your warriors, as if he became like the son of Pritha. From where did this son of Pritha come?
अन्योन्यमपि चाजघ्नुरात्मानमपि चापरे। पार्थभूतममन्यन्त जगत्कालेन मोहिताः ॥७-६४-४३॥
Deluded by time, they attacked each other and themselves, while others considered Arjuna's being as the entire world.
निष्टनन्तः सरुधिरा विसञ्ज्ञा गाढवेदनाः। शयाना बहवो वीराः कीर्तयन्तः सुहृज्जनम् ॥७-६४-४४॥
Many heroes, groaning and covered in blood, lay unconscious and deeply pained, while praising their friends.
सभिण्डिपालाः सप्रासाः सशक्त्यृष्टिपरश्वधाः। सनिर्यूहाः सनिस्त्रिंशाः सशरासनतोमराः ॥७-६४-४५॥
Armed with clubs, spears, axes, pikes, swords, bows, and javelins, they were ready for battle.
सबाणवर्माभरणाः सगदाः साङ्गदा रणे। महाभुजगसङ्काशा बाहवः परिघोपमाः ॥७-६४-४६॥
In battle, their arms adorned with arrow armor, maces, and armlets, resembled great serpents and were like clubs.
उद्वेष्टन्ति विचेष्टन्ति संवेष्टन्ति च सर्वशः। वेगं कुर्वन्ति संरब्धा निकृत्ताः परमेषुभिः ॥७-६४-४७॥
The beings uncoil, move, and coil around in all directions; excited, they hasten, being cut off by supreme arrows.
यो यः स्म समरे पार्थं प्रतिसंरभते नरः। तस्य तस्यान्तको बाणः शरीरमुपसर्पति ॥७-६४-४८॥
Whoever engages in battle against Arjuna, the arrow of his end approaches his body.
नृत्यतो रथमार्गेषु धनुर्व्यायच्छतस्तथा। न कश्चित्तत्र पार्थस्य ददर्शान्तरमण्वपि ॥७-६४-४९॥
While Arjuna was dancing on the chariot paths and wielding his bow, no one could see even the slightest gap in his defense.
यत्तस्य घटमानस्य क्षिप्रं विक्षिपतः शरान्। लाघवात्पाण्डुपुत्रस्य व्यस्मयन्त परे जनाः ॥७-६४-५०॥
The people were astonished by the swift and skillful archery of the son of Pandu.
हस्तिनं हस्तियन्तारमश्वमाश्विकमेव च। अभिनत्फल्गुनो बाणै रथिनं च ससारथिम् ॥७-६४-५१॥
Arjuna attacked and defeated the elephant, its driver, the horse, the horseman, and the charioteer with his arrows.
आवर्तमानमावृत्तं युध्यमानं च पाण्डवः। प्रमुखे तिष्ठमानं च न कञ्चिन्न निहन्ति सः ॥७-६४-५२॥
The Pāṇḍava, though returning and repeatedly fighting, stands in front and does not kill anyone.
यथोदयन्वै गगने सूर्यो हन्ति महत्तमः। तथार्जुनो गजानीकमवधीत्कङ्कपत्रिभिः ॥७-६४-५३॥
Just as the sun rising in the sky dispels the great darkness, Arjuna destroyed the elephant army with his feathered arrows.
हस्तिभिः पतितैर्भिन्नैस्तव सैन्यमदृश्यत। अन्तकाले यथा भूमिर्विनिकीर्णैर्महीधरैः ॥७-६४-५४॥
Your army appeared shattered and fallen by elephants, just as the earth is scattered with mountains at the end of time.
यथा मध्यंदिने सूर्यो दुष्प्रेक्ष्यः प्राणिभिः सदा। तथा धनञ्जयः क्रुद्धो दुष्प्रेक्ष्यो युधि शत्रुभिः ॥७-६४-५५॥
Just as the sun at midday is always hard to gaze upon by living beings, so too is Dhananjaya, when enraged, hard to behold by his foes in battle.
तत्तथा तव पुत्रस्य सैन्यं युधि परन्तप। प्रभग्नं द्रुतमाविग्नमतीव शरपीडितम् ॥७-६४-५६॥
O scorcher of foes, thus your son's army in battle was quickly broken and extremely unperturbed, despite being afflicted by arrows.
मारुतेनेव महता मेघानीकं विधूयता। प्रकाल्यमानं तत्सैन्यं नाशकत्प्रतिवीक्षितुम् ॥७-६४-५७॥
The army, like a great mass of clouds scattered by the wind, was unable to withstand the onslaught as it was being washed away.
प्रतोदैश्चापकोटीभिर्हुङ्कारैः साधुवाहितैः। कशापार्ष्ण्यभिघातैश्च वाग्भिरुग्राभिरेव च ॥७-६४-५८॥
The charioteers drove the horses with goads, the ends of their bows, shouts, and whips, striking them with their heels and harsh words.
चोदयन्तो हयांस्तूर्णं पलायन्ते स्म तावकाः। सादिनो रथिनश्चैव पत्तयश्चार्जुनार्दिताः ॥७-६४-५९॥
Urging their horses swiftly, your men fled in haste; the horsemen, charioteers, and infantry were all driven away by Arjuna's assault.
पार्ष्ण्यङ्गुष्ठाङ्कुशैर्नागांश्चोदयन्तस्तथापरे। शरैः संमोहिताश्चान्ये तमेवाभिमुखा ययौ ॥ तव योधा हतोत्साहा विभ्रान्तमनसस्तदा ॥७-६४-६०॥
Some urged the elephants with heels, thumbs, and goads, while others, bewildered by arrows, faced him and went. Your warriors were dispirited and confused in mind at that time.