07.064 
 
sañjaya uvāca॥
Sanjaya said:
tato vyūḍheṣvanīkeṣu samutkruṣṭeṣu māriṣa। tāḍyamānāsu bherīṣu mṛdaṅgeṣu nadatsu ca ॥7-64-1॥
Then, O gentle one, as the armies were arranged and the uproar began, the drums and mridangas were beaten and resounded.
anīkānāṃ ca saṃhrāde vāditrāṇāṃ ca nisvane। pradhmāpiteṣu śaṅkheṣu saṃnāde lomaharṣaṇe ॥7-64-2॥
The tumult of the troops and the sound of the musical instruments, along with the reverberation of the conches being blown, was so intense that it caused the hair to stand on end.
abhihārayatsu śanakairbharateṣu yuyutsuṣu। raudre muhūrte samprāpte savyasācī vyadṛśyata ॥7-64-3॥
As the Bharatas prepared for battle, moving slowly and deliberately, Arjuna appeared at the fierce moment.
vaḍānāṃ vāyasānāṃ ca purastātsavyasācinaḥ। bahulāni sahasrāṇi prākrīḍaṃstatra bhārata ॥7-64-4॥
In front of Arjuna, many thousands of crows and banyan trees were playing there, O descendant of Bharata.
mṛgāś ca ghorasaṃnādāḥ śivāś cāśivadarśanāḥ। dakṣiṇena prayātānām asmākaṃ prāṇadaṃs tathā ॥7-64-5॥
Deer with terrible roars and both auspicious and inauspicious appearances were seen to the south of our departing group, thus giving life.
sanirghātā jvalantyaśca peturulkāḥ samantataḥ। cacāla ca mahī kṛtsnā bhaye ghore samutthite ॥7-64-6॥
Blazing meteors fell all around with thunderous sounds, and the entire earth shook in terrible fear.
viṣvagvātāḥ sanirghātā rūkṣāḥ śarkaravarṣiṇaḥ। vavurāyāti kaunteye saṅgrāme samupasthite ॥7-64-7॥
As Kunti's son approached the battlefield, fierce winds accompanied by thunder and harsh showers of pebbles blew all around.
nākulistu śatānīko dhṛṣṭadyumnaśca pārṣataḥ। pāṇḍavānāmanīkāni prājñau tau vyūhatustadā ॥7-64-8॥
Nakula, Śatānīka, Dhṛṣṭadyumna, and the son of Pṛṣata, who were wise, arranged the armies of the Pāṇḍavas at that time.
tato rathasahasreṇa dviradānāṃ śatena ca। tribhiraśvasahasraiśca padātīnāṃ śataiḥ śataiḥ ॥7-64-9॥
Then, there were a thousand chariots, a hundred elephants, three thousand horses, and hundreds of foot soldiers.
adhyardhamātre dhanuṣāṃ sahasre tanayastava। agrataḥ sarvasainyānāṃ sthitvā durmarṣaṇo'bravīt ॥7-64-10॥
Your son Durmarshana, standing at the forefront of all the armies, spoke with a force equivalent to one and a half thousand bows.
adya gāṇḍīvadhanvānaṃ tapantaṃ yuddhadurmadam। ahamāvārayiṣyāmi veleva makarālayam ॥7-64-11॥
Today, I shall halt the mighty archer, wielder of the Gandiva, who is fierce and arrogant in battle, just as the shore halts the ocean's waves.
adya paśyantu saṅgrāme dhanañjayamamarṣaṇam। viṣaktaṃ mayi durdharṣamaśmakūṭamivāśmani ॥7-64-12॥
Today, let them witness in the battle the impatient Dhananjaya, who is attached to me and invincible like a rock peak on a rock.
evaṃ bruvanmahārāja mahātmā sa mahāmatiḥ। maheṣvāsairvṛto rājanmaheṣvāso vyavasthitaḥ ॥7-64-13॥
Thus, the great soul with immense wisdom, while speaking to the great king, stood firm surrounded by great archers.
tato'ntaka iva kruddhaḥ savajra iva vāsavaḥ। daṇḍapāṇirivāsahyo mṛtyuḥ kālena coditaḥ ॥7-64-14॥
Then, like the furious Death, like Indra wielding a thunderbolt, like an unstoppable force with a staff in hand, Death was urged by time.
śūlapāṇirivākṣobhyo varuṇaḥ pāśavāniva। yugāntāgnirivārciṣmānpradhakṣyanvai punaḥ prajāḥ ॥7-64-15॥
He stood firm like one holding a spear, like Varuna with his noose, and like the fire at the end of an era, he was radiant and ready to burn the creatures once more.
krodhāmarṣabaloddhūto nivātakavacāntakaḥ। jayo jetā sthitaḥ satye pārayiṣyanmahāvratam ॥7-64-16॥
Agitated by anger and impatience, the powerful destroyer of Nivatakavacha stands victorious, committed to truth and determined to fulfill his great vow.
āmuktakavacaḥ khaḍgī jāmbūnadakirīṭabhṛt। śubhravarmāmbaradharaḥ svaṅgadī cārukuṇḍalī ॥7-64-17॥
He is adorned with armor and a sword, crowned with gold, dressed in white armor and garments, possessing beautiful limbs and lovely earrings.
rathapravaramāsthāya naro nārāyaṇānugaḥ। vidhunvangāṇḍivaṃ saṅkhye babhau sūrya ivoditaḥ ॥7-64-18॥
Mounted on the finest chariot, the man, a follower of Narayana, wielded the Gandiva bow and shone in the battle like the rising sun.
so'grānīkasya mahata iṣupāte dhanañjayaḥ। vyavasthāpya rathaṃ sajjaṃ śaṅkhaṃ dadhmau pratāpavān ॥7-64-19॥
Dhananjaya, the glorious one, positioned his chariot amidst the great shower of arrows from the foremost army and blew his conch.
atha kṛṣṇo'pyasambhrāntaḥ pārthena saha māriṣa। prādhmāpayat pāñcajanyaṃ śaṅkhapravaram ojasā ॥7-64-20॥
Then Krishna, along with Arjuna, calmly and energetically blew his renowned conch, Panchajanya, O descendant of the Maris.
tayoḥ śaṅkhapraṇādena tava sainye viśāṃ pate। āsansaṃhṛṣṭaromāṇaḥ kampitā gatacētasaḥ ॥7-64-21॥
The sound of their conch shell caused the hairs on the soldiers in your army to stand on end, making them tremble and lose consciousness, O lord of men.
yathā trasanti bhūtāni sarvāṇyaśaninisvanāt। tathā śaṅkhapraṇādena vitresustava sainikāḥ ॥7-64-22॥
Just as all beings are frightened by the sound of thunder, similarly, your soldiers were terrified by the sound of the conch.
prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ। evaṃ savāhanaṃ sarvamāvignamabhavadbalam ॥7-64-23॥
The vehicles excreted feces and urine everywhere, thus the entire army with its vehicles became unhindered.
vyaṣīdanta narā rājañśaṅkhaśabdena māriṣa। visañjñāścābhavankeścitkeścidrājanvitatr̥suḥ ॥7-64-24॥
The sound of the conch made the men despondent, O king. Some became unconscious, while others trembled, O lord.
tataḥ kapirmahānādaṃ saha bhūtairdhvajālayaiḥ। akarodvyāditāsyaśca bhīṣayaṃstava sainikān ॥7-64-25॥
Then the monkey, accompanied by beings and flagpoles, made a great roar, opening his mouth wide and terrifying your soldiers.
tataḥ śaṅkhāśca bheryaśca mṛdaṅgāścānakaiḥ saha। punarevābhyahanyanta tava sainyapraharṣaṇāḥ ॥7-64-26॥
Then, once again, conchs, drums, mridangas, and trumpets were sounded together, bringing joy to your army.
nānāvāditrasaṁhrādaiḥ kṣveḍitāsphoṭitākulaiḥ। siṁhanādaiḥ savāditraiḥ samāhūtairmahārathaiḥ ॥7-64-27॥
The great charioteers assembled with various musical instruments, creating a cacophony of sounds, shouts, crackling noises, and lion-like roars.
tasmin sutumule śabde bhīrūṇāṃ bhayavardhane। atīva hṛṣṭo dāśārham abravīt pākaśāsaniḥ ॥7-64-28॥
In the midst of the tumultuous sound that heightened the fear of the timid, Indra, filled with great joy, spoke to Dāśārha.
codayāśvānhṛṣīkeśa yatra durmarṣaṇaḥ sthitaḥ। etadbhittvā gajānīkaṃ pravekṣyāmyarivāhinīm ॥7-64-29॥
"Urge the horses, Hṛṣīkeśa, to where Durmarṣaṇa stands. I will break through this elephant army and enter the enemy forces."
evamukto mahābāhuḥ keśavaḥ savyasācinā। acodayaddhayāṃstatra yatra durmarṣaṇaḥ sthitaḥ ॥7-64-30॥
Thus addressed by Savyasachi, the mighty-armed Keshava urged the horses to the place where Durmarshana stood.
sa samprahārastumulaḥ sampravṛttaḥ sudāruṇaḥ। ekasya ca bahūnāṃ ca rathanāganarakṣayaḥ ॥7-64-31॥
The fierce and terrible battle began, leading to the destruction of chariots, elephants, and men on both sides.
tataḥ sāyakavarṣeṇa parjanya iva vṛṣṭimān। parānavākiratpārthaḥ parvatāniva nīradaḥ ॥7-64-32॥
Then Arjuna, with a shower of arrows, covered his enemies like a rain-bringing cloud covers the mountains.
te cāpi rathinaḥ sarve tvaritāḥ kṛtahastavat। avākiranbāṇajālaistataḥ kṛṣṇadhanañjayau ॥7-64-33॥
The charioteers, in their haste and readiness, launched a barrage of arrows at Krishna and Dhananjaya.
tataḥ kruddho mahābāhurvāryamāṇaḥ parairyudhi। śirāṃsi rathināṃ pārthaḥ kāyebhyo'pāharaccharaiḥ ॥7-64-34॥
Then, the mighty-armed Arjuna, though being restrained by others in the battle, angrily cut off the heads of the charioteers from their bodies with his arrows.
udbhrāntanayanairvaktraiḥ saṃdaṣṭoṣṭhapuṭaiḥ śubhaiḥ। sakuṇḍalaśirastrāṇairvasudhā samakīryata ॥7-64-35॥
The earth was strewn with faces having agitated eyes, bitten lips, adorned with auspicious earrings and helmets.
puṇḍarīkavanānīva vidhvastāni samantataḥ। vinikīrṇāni yodhānāṃ vadanāni cakāśire ॥7-64-36॥
The faces of the warriors, scattered all around, appeared like destroyed lotus forests, shining in their own way.
tapanīyavicitrāṇi siktāni rudhireṇa ca। adṛśyanta yathā rājanmeghasaṅghāḥ savidyutaḥ ॥7-64-37॥
Golden and variegated objects, sprinkled with blood, appeared, O king, like clouds with lightning.
śirasāṃ patatāṃ rājañśabdo'bhūtpṛthivītale। kālena paripakvānāṃ tālānāṃ patatāmiva ॥7-64-38॥
O king, the sound of heads falling to the ground was heard, similar to the sound of ripened palm fruits falling over time.
tataḥ kabandhaḥ kaścit tu dhanur ālambya tiṣṭhati। kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati ॥7-64-39॥
Then, a headless trunk stands leaning on a bow, while someone else stands drawing out a sword and raising it with his arm.
nājānanta śirāṃsyurvyāṃ patitāni nararṣabhāḥ। amṛṣyamāṇāḥ kaunteyaṃ saṅgrāme jayagṛddhinaḥ ॥7-64-40॥
The warriors, unaware of the heads fallen on the battlefield, were intolerant and eager for victory against the son of Kunti.
hayānāmuttamāṅgaiśca hastihastaiśca medinī। bāhubhiśca śirobhiśca vīrāṇāṃ samakīryata ॥7-64-41॥
The battlefield was strewn with the severed heads of horses, the trunks of elephants, and the limbs of fallen heroes, covering the earth.
ayaṁ pārthaḥ kutaḥ pārtha eṣa pārtha iti prabho। tava sainyeṣu yodhānāṁ pārthabhūtamivābhavat ॥7-64-42॥
O lord, it seemed as if this son of Pritha appeared among your warriors, as if he became like the son of Pritha. From where did this son of Pritha come?
anyonyamapi cājaghnurātmānamapi cāpare। pārthabhūtamamanyanta jagatkālena mohitāḥ ॥7-64-43॥
Deluded by time, they attacked each other and themselves, while others considered Arjuna's being as the entire world.
niṣṭanantaḥ sarudhirā visañjñā gāḍhavedanāḥ। śayānā bahavo vīrāḥ kīrtayantaḥ suhṛjjanam ॥7-64-44॥
Many heroes, groaning and covered in blood, lay unconscious and deeply pained, while praising their friends.
sabhiṇḍipālāḥ saprāsāḥ saśaktyṛṣṭiparaśvadhāḥ। saniryūhāḥ sanistriṁśāḥ saśarāsanatomarāḥ ॥7-64-45॥
Armed with clubs, spears, axes, pikes, swords, bows, and javelins, they were ready for battle.
sabāṇavarmābharaṇāḥ sagadāḥ sāṅgadā raṇe। mahābhujagasaṅkāśā bāhavaḥ parighopamāḥ ॥7-64-46॥
In battle, their arms adorned with arrow armor, maces, and armlets, resembled great serpents and were like clubs.
udveṣṭanti viceṣṭanti saṃveṣṭanti ca sarvaśaḥ। vegaṃ kurvanti saṃrabdhā nikṛttāḥ parameṣubhiḥ ॥7-64-47॥
The beings uncoil, move, and coil around in all directions; excited, they hasten, being cut off by supreme arrows.
yo yaḥ sma samare pārthaṃ pratisaṃrabhate naraḥ। tasya tasyāntako bāṇaḥ śarīramupasarpati ॥7-64-48॥
Whoever engages in battle against Arjuna, the arrow of his end approaches his body.
nṛtyato rathamārgeṣu dhanurvyāyacchatastathā। na kaścittatra pārthasya dadarśāntaramaṇvapi ॥7-64-49॥
While Arjuna was dancing on the chariot paths and wielding his bow, no one could see even the slightest gap in his defense.
yattasya ghaṭamānasya kṣipraṃ vikṣipataḥ śarān। lāghavātpāṇḍuputrasya vyasmayanta pare janāḥ ॥7-64-50॥
The people were astonished by the swift and skillful archery of the son of Pandu.
hastinaṃ hastiyantāram aśvam āśvikam eva ca। abhinat phalguno bāṇai rathinaṃ ca sasārathim ॥7-64-51॥
Arjuna attacked and defeated the elephant, its driver, the horse, the horseman, and the charioteer with his arrows.
āvartamānamāvṛttaṃ yudhyamānaṃ ca pāṇḍavaḥ। pramukhe tiṣṭhamānaṃ ca na kañcinna nihanti saḥ ॥7-64-52॥
The Pāṇḍava, though returning and repeatedly fighting, stands in front and does not kill anyone.
yathodayan vai gagane sūryo hanti mahattamaḥ। tathārjuno gajānīkam avadhīt kaṅkapatribhiḥ ॥7-64-53॥
Just as the sun rising in the sky dispels the great darkness, Arjuna destroyed the elephant army with his feathered arrows.
hastibhiḥ patitairbhinnaistava sainyamadṛśyata। antakāle yathā bhūmirvinikīrṇairmahīdharaiḥ ॥7-64-54॥
Your army appeared shattered and fallen by elephants, just as the earth is scattered with mountains at the end of time.
yathā madhyaṁdine sūryo duṣprekṣyaḥ prāṇibhiḥ sadā। tathā dhanañjayaḥ kruddho duṣprekṣyo yudhi śatrubhiḥ ॥7-64-55॥
Just as the sun at midday is always hard to gaze upon by living beings, so too is Dhananjaya, when enraged, hard to behold by his foes in battle.
tattathā tava putrasya sainyaṃ yudhi parantapa। prabhagnaṃ drutamāvignamatīva śarapīḍitam ॥7-64-56॥
O scorcher of foes, thus your son's army in battle was quickly broken and extremely unperturbed, despite being afflicted by arrows.
māruteneva mahatā meghānīkaṃ vidhūyatā। prakālyamānaṃ tatsainyaṃ nāśakatprativīkṣitum ॥7-64-57॥
The army, like a great mass of clouds scattered by the wind, was unable to withstand the onslaught as it was being washed away.
pratodaiś cāpakōṭībhir huṅkāraiḥ sādhuvāhitaiḥ। kaśāpārṣṇyabhighātaiś ca vāgbhir ugrābhir eva ca ॥7-64-58॥
The charioteers drove the horses with goads, the ends of their bows, shouts, and whips, striking them with their heels and harsh words.
codayanto hayāṁstūrṇaṁ palāyante sma tāvakāḥ। sādino rathinaścaiva pattayaścārjunārditāḥ ॥7-64-59॥
Urging their horses swiftly, your men fled in haste; the horsemen, charioteers, and infantry were all driven away by Arjuna's assault.
pārṣṇyaṅguṣṭhāṅkuśairnāgāṃścodayantastathāpare। śaraiḥ saṃmohitāścānye tamevābhimukhā yayau ॥ tava yodhā hatotsāhā vibhrāntamanasastadā ॥7-64-60॥
Some urged the elephants with heels, thumbs, and goads, while others, bewildered by arrows, faced him and went. Your warriors were dispirited and confused in mind at that time.