07.077 
 
वासुदेव उवाच॥
सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय। आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ॥७-७७-१॥
दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः। दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ॥७-७७-२॥
अत्यन्तसुखसंवृद्धो मानितश्च महारथैः। कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ॥७-७७-३॥
तेन युद्धमहं मन्ये प्राप्तकालं तवानघ। अत्र वो द्यूतमायातं विजयायेतराय वा ॥७-७७-४॥
अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम्। एष मूलमनर्थानां पाण्डवानां महारथः ॥७-७७-५॥
सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः। कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ॥७-७७-६॥
दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम्। स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ॥७-७७-७॥
ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्। न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ॥७-७७-८॥
त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः। नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ॥७-७७-९॥
स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्। जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ॥७-७७-१०॥
एष ह्यनर्थे सततं पराक्रान्तस्तवानघ। निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ॥७-७७-११॥
बहूनि सुनृशंसानि कृतान्येतेन मानद। युष्मासु पापमतिना अपापेष्वेव नित्यदा ॥७-७७-१२॥
तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम्। आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ॥७-७७-१३॥
निकृत्या राज्यहरणं वनवासं च पाण्डव। परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ॥७-७७-१४॥
दिष्ट्यैष तव बाणानां गोचरे परिवर्तते। प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ॥७-७७-१५॥
दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह। दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ॥७-७७-१६॥
तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्। यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ॥७-७७-१७॥
अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्। वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ॥७-७७-१८॥
सञ्जय उवाच॥
तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम। सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ॥७-७७-१९॥
येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्। अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ॥७-७७-२०॥
अपि तस्या अनर्हायाः परिक्लेशस्य माधव। कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ॥७-७७-२१॥
इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्। प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ॥७-७७-२२॥
तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ। न चकार भयं प्राप्ते भये महति मारिष ॥७-७७-२३॥
तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्। यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ॥७-७७-२४॥
ततः सर्वस्य सैन्यस्य तावकस्य विशां पते। महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ॥७-७७-२५॥
तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति। कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ॥७-७७-२६॥
आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना। संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ॥७-७७-२७॥
तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ। अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ॥७-७७-२८॥
दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष। प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ॥७-७७-२९॥
ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः। व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ॥७-७७-३०॥
तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः। निराशाः समपद्यन्त पुत्रस्य तव जीविते ॥७-७७-३१॥
शोकमीयुः परं चैव कुरवः सर्व एव ते। अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ॥७-७७-३२॥
तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ। हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ॥७-७७-३३॥
जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्। व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ॥७-७७-३४॥
इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः। पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ॥७-७७-३५॥
पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च। तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ॥७-७७-३६॥
यद्बलं तव वीर्यं च केशवस्य तथैव च। तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ॥७-७७-३७॥
अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते। स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ॥७-७७-३८॥