07.081
धृतराष्ट्र उवाच॥
Dhritarashtra said:
अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः। पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ॥७-८१-१॥
Sanjaya, when Arjuna reached Saindhava, surrounded by Bharadvaja, what actions did the Panchalas take together with the Kurus?
सञ्जय उवाच॥
Sanjaya said:
अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे। पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ॥७-८१-२॥
In the afternoon, O great king, a hair-raising battle took place between the Pāñcālas and the Kurus in the presence of Droṇa.
पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः। अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ॥७-८१-३॥
The Panchalas, eager to slay Drona, joyfully showered arrows upon him while roaring, O sir.
ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः। पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥७-८१-४॥
Then a very tumultuous and wonderful battle occurred between the Pāñcālas and the Kurus, which was as terrible as the battle between gods and demons.
सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह। तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥७-८१-५॥
All the Panchalas, along with the Pandavas, reached Drona's chariot and, eager to conquer, displayed their great weapons against that army.
द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः। कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥७-८१-६॥
The charioteers, positioned on their chariots up to Drona, advanced with a moderate speed, causing a tremor.
तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः। प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ॥७-८१-७॥
Bṛhatkṣatra, the great chariot-warrior of the Kekayas, approached him, unleashing a volley of sharp arrows that resembled Indra's thunderbolt.
तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः। विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥७-८१-८॥
Kṣemadhūrti, who was greatly renowned, swiftly approached and attacked him with a barrage of sharp arrows, first in hundreds and then in thousands.
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ॥७-८१-९॥
Dhṛṣṭaketu, the mighty leader of the Cedis, charged swiftly at Droṇa, reminiscent of Indra's assault on Śambara.
तमापतन्तं सहसा व्यादितास्यमिवान्तकम्। वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥७-८१-१०॥
The heroic archer, hastening, approached him who was coming suddenly with an open mouth like death.
युधिष्ठिरं महाराज जिगीषुं समवस्थितम्। सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥७-८१-११॥
Yudhishthira, the great king, stood firm in his desire for victory. Then, the powerful Drona, along with his army, restrained him.
नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी। अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥७-८१-१२॥
Vikarna, your son, O lord, approached Nakul, who was skilled, valiant, and heroic in battle, as he was coming.
सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः। शरैरनेकसाहस्रैः समवाकिरदाशुगैः ॥७-८१-१३॥
Durmukha, known for tormenting enemies, showered a multitude of swift arrows upon Sahadeva as he approached.
सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत्। शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥७-८१-१४॥
Vyaghradatta, with his sharp and well-sharpened arrows, repeatedly shook and stopped Satyaki, the tiger among men.
द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान्। संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ॥७-८१-१५॥
Saumadatti halted the sons of Draupadi, who were like tigers among men, as they released their finest arrows with great excitement, being the best among charioteers.
भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम्। प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ॥७-८१-१६॥
Bhimasena, in his anger and terrifying form, fearlessly blocked the approach of Arshyashringa, the great chariot warrior.
तयोः समभवद्युद्धं नरराक्षसयोर्मृधे। यादृगेव पुरा वृत्तं रामरावणयोर्नृप ॥७-८१-१७॥
A battle took place between the man and the demon, reminiscent of the previous conflict between Rama and Ravana, O king.
ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम्। आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ॥७-८१-१८॥
Then Yudhishthira, the best of the Bharatas, struck Drona with ninety arrows aimed at his vital parts, O Bharata.
तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे। रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥७-८१-१९॥
Droṇa, in his anger, struck him in the chest with twenty-five arrows, O best of the Bharatas, by the illustrious son of Kunti.
भूय एव तु विंशत्या सायकानां समाचिनोत्। साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥७-८१-२०॥
Droṇa, with great skill, shot twenty arrows, covering the horses, charioteer, and flag, as all the archers watched in awe.
ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः। अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥७-८१-२१॥
The righteous Pandava skillfully deflected the arrows released by Drona with his own shower of arrows, demonstrating his dexterity.
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे। चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ॥७-८१-२२॥
Then, in the heat of battle, the enraged Droṇa swiftly severed the bow of the noble Dharmaraja, the great archer.
अथैनं छिन्नधन्वानं त्वरमाणो महारथः। शरैरनेकसाहस्रैः पुरयामास सर्वतः ॥७-८१-२३॥
Then, the great chariot-warrior, quickly surrounded him, whose bow was broken, with countless arrows from all directions.
अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः। सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥७-८१-२४॥
The arrows of Bharadvaja made the invisible king visible, leading all beings to believe that Yudhishthira was indeed slain.
केचिच्चैनममन्यन्त तथा वै विमुखीकृतम्। हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ॥७-८१-२५॥
Some believed that he was turned away, O King, and that the glorious Brahmin had taken the king away.
स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः। त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ॥ आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥७-८१-२६॥
Dharmaraja Yudhishthira, after facing great difficulty and abandoning his broken bow in battle, took up another divine bow that was lighter and more powerful.
ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः। चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥७-८१-२७॥
Then the hero, in a remarkable feat, cut off all the thousands of arrows released by Drona in the battle.
छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः। शक्तिं जग्राह समरे गिरीणामपि दारणीम् ॥ स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥७-८१-२८॥
The king, his eyes red with anger, cut down those arrows and took up a spear in the battle, a weapon so formidable that it could split mountains, adorned with a golden handle and eight bells, it was truly terrifying.
समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली। नादेन सर्वभूतानि त्रासयन्निव भारत ॥७-८१-२९॥
The strong warrior, filled with joy, lifted her and roared mightily, as if to frighten all creatures, O Bhārata.
शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे। स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥७-८१-३०॥
Upon witnessing the power raised by Dharmaraja in the battle, all beings suddenly wished well-being for Drona.
सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा। प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ॥ द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥७-८१-३१॥
She, like a serpent released from the king's arm, illuminated the sky and all directions as she approached Drona with her mouth blazing.
तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते। प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥७-८१-३२॥
Seeing her suddenly approaching, Droṇa, the best among those who know weapons, manifested the Brahma weapon, O lord of the people.
तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम्। जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥७-८१-३३॥
After reducing the terrible-looking weapon to ashes, he swiftly proceeded to the chariot of the illustrious Pandava.
ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम्। अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ॥७-८१-३४॥
Then King Yudhishthira, known for his wisdom, neutralized the prepared weapon of Drona using the Brahma weapon, O Bharata.
विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः। क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ॥७-८१-३५॥
In the battle, he pierced Droṇa with five bent-jointed arrows and then cut off his great bow with a razor-sharp arrow.
तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः। गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥७-८१-३६॥
After discarding his broken bow, Drona, known as the destroyer of warriors, quickly threw his mace at Yudhishthira, dear lord.
तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः। गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ॥७-८१-३७॥
Yudhishthira, upon seeing the mace suddenly approaching, angrily grabbed it and hurled it, O scorcher of foes.
ते गदे सहसा मुक्ते समासाद्य परस्परम्। सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥७-८१-३८॥
The maces were suddenly released and, upon clashing with each other, emitted fire and fell together on the ground.
ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष। चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥७-८१-३९॥
Then, O sir, Droṇa, in his extreme anger, struck the horses of Dharmaraja with four sharp and keen arrows of the highest quality.
धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम्। केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥७-८१-४०॥
He skillfully severed the bow with a single arrow, resembling Indra's banner. With another, he cut down the flag and struck the Pāṇḍava with three arrows.
हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः। तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥७-८१-४१॥
Yudhishthira quickly jumped down from the chariot after his horse was killed and stood with his arms raised, unarmed, O chief of the Bharatas.
विरथं तं समालोक्य व्यायुधं च विशेषतः। द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥७-८१-४२॥
Seeing him without his chariot and weapon, Drona bewildered the enemies and all the armies, O lord.
मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः। अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥७-८१-४३॥
Releasing sharp arrows with swift hands and firm resolve, he charged at the king like a fierce lion attacking its prey.
तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना। हा हेति सहसा शब्दः पाण्डूनां समजायत ॥७-८१-४४॥
When the Pandavas saw him being attacked by Drona, the slayer of enemies, they suddenly cried out in distress, 'Alas! Oh!'
हृतो राजा हृतो राजा भारद्वाजेन मारिष। इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ॥७-८१-४५॥
The news that the king was taken away by Bharadvaja spread rapidly, causing a great uproar throughout the Pandava army.
ततस्त्वरितमारुह्य सहदेवरथं नृपः। अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥७-८१-४६॥
Then King Yudhishthira, the son of Kunti, quickly mounted Sahadeva's chariot and departed with swift horses.