Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.083
सञ्जय उवाच॥
Sanjaya said:
द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः। एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ॥७-८३-१॥
Saumadatti, renowned for his great fame, skillfully struck each of Draupadi's sons, who were great archers, first with five arrows and then again with seven.
ते पीडिता भृशं तेन रौद्रेण सहसा विभो। प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ॥७-८३-२॥
They were greatly afflicted by the fierce one and suddenly, O lord, bewildered, they did not know what to do in the battle.
नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम्। द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ॥७-८३-३॥
Nakula and Śatānīka, after piercing Saumadatti, the formidable warrior, with two arrows, boldly roared as they tormented their foes.
तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः। विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ॥७-८३-४॥
In the battle, others quickly and skillfully pierced the unforgiving Saumadatti with three straight-moving arrows.
स तान्प्रति महाराज चिक्षिपे पञ्च सायकान्। एकैकं हृदि चाजघ्ने एकैकेन महायशाः ॥७-८३-५॥
The great king sent five arrows towards them, and the renowned one struck each of them in the heart with each arrow.
ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना। परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ॥७-८३-६॥
Then the five brothers, having been struck by the noble one with arrows, surrounded the hero with their chariots and attacked him fiercely with arrows.
आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः। प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ॥७-८३-७॥
Arjuna, in his anger, shot four sharp arrows at the horses, sending them towards Yama's abode.
भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः। ननाद बलवन्नादं विव्याध च शितैः शरैः ॥७-८३-८॥
Bhaimaseni, after cutting the bow of the noble Saumadatti, let out a powerful roar and struck with sharp arrows.
यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत्। नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ॥७-८३-९॥
Yudhishthira cut down the banner and made it fall to the ground, while Nakula removed the charioteer from the chariot.
साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम्। क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ॥७-८३-१०॥
Sahadevi, upon realizing that he was abandoned by his brothers, used a razor to cut off his head, O great-minded king.
तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम्। भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ॥७-८३-११॥
The head, adorned with golden ornaments, fell to the ground, illuminating the battlefield with a brilliance akin to the young sun.
सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः। वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ॥७-८३-१२॥
Upon witnessing the fall of the great Saumadatta's head, your soldiers, struck with fear, scattered in all directions, O king.
अलम्बुसस्तु समरे भीमसेनं महाबलम्। योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ॥७-८३-१३॥
Alambusa, in his anger, fought the mighty Bhimasena in battle, just as Ravana's son Lakshmana did.
सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ। विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ॥७-८३-१४॥
When those two, the man and the demon, were seen engaged in battle, all beings were filled with astonishment and joy at that time.
आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः। विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ॥७-८३-१५॥
Then Bhima, with a smile, shot nine sharp arrows at Arshyasringa, the intolerant lord of demons, O king.
तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम्। अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ॥७-८३-१६॥
The demon, wounded in battle, let out a terrifying roar and then charged towards Bhima and his followers.
स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः। भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ॥ पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ॥७-८३-१७॥
He struck Bhima with five arrows that had bent joints and swiftly killed thirty of Bhima's charioteers. Then, after killing four hundred more, he pierced Bhima with an arrow.
सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः। निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ॥७-८३-१८॥
Then Bhima, having been severely pierced by the mighty demon, sat down on the chariot seat, overcome with faintness.
प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः। विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ॥ अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ॥७-८३-१९॥
Upon regaining his senses, Hanuman, filled with rage, drew his formidable and mighty bow and attacked Alambusa with sharp arrows from every direction.
स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः। शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ॥७-८३-२०॥
Pierced by numerous arrows, he appeared resplendent all over, resembling a heap of black collyrium and blazing like a Butea tree, O king.
स वध्यमानः समरे भीमचापच्युतैः शरैः। स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ॥७-८३-२१॥
He was struck in battle by arrows shot from Bhima's bow, and he remembered the death of his brother at the hands of the noble Pandava.
घोरं रूपमथो कृत्वा भीमसेनमभाषत। तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ॥७-८३-२२॥
After assuming a terrifying form, Bhimasena addressed Arjuna, saying: "Stand your ground now in battle, O Arjuna, and witness my prowess today."
बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली। परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ॥७-८३-२३॥
Baka, the strong chief of demons, indirectly refers to the act where my brother was killed by you, O wicked-minded one.
एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा। महाता शरवर्षेण भृशं तं समवाकिरत् ॥७-८३-२४॥
After speaking thus, Bhima vanished, and then he was intensely covered with a great shower of arrows.
भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा। आकाशं पूरयामास शरैः संनतपर्वभिः ॥७-८३-२५॥
In the battle, Bhima, O king, filled the sky with arrows with bent joints, aiming at the invisible demon.
स वध्यमानो भीमेन निमेषाद्रथमास्थितः। जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ॥७-८३-२६॥
While being attacked by Bhima, he quickly mounted his chariot; the insignificant one fell to the ground and suddenly ascended to the sky.
उच्चावचानि रूपाणि चकार सुबहूनि च। उच्चावचास्तथा वाचो व्याजहार समन्ततः ॥७-८३-२७॥
He created many different forms and spoke various words everywhere.
तेन पाण्डवसैन्यानां मृदिता युधि वारणाः। हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ॥ रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ॥७-८३-२८॥
By him, the elephants of the Pandava armies were crushed in battle; many horses and foot soldiers, O king, were also struck down again. The charioteers fell from their chariots, indeed struck by his arrows.
शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम्। छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ॥७-८३-२९॥
The battlefield was a chaotic scene, filled with blood and water, where chariots swirled like whirlpools, elephants and crocodiles added to the chaos, umbrellas floated like swans, and the ground was muddy with scattered arms and serpents.
नदीं प्रवर्तयामास रक्षोगणसमाकुलाम्। वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ॥७-८३-३०॥
The river, overwhelmed by hordes of demons, began to flow in various directions, O king, towards the regions of the Cedis, Panchalas, and Srinjayas.
तं तथा समरे राजन्विचरन्तमभीतवत्। पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ॥७-८३-३१॥
O king, the Pandavas, greatly agitated, saw him wandering fearlessly in battle and witnessed his prowess.
तावकानां तु सैन्यानां प्रहर्षः समजायत। वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ॥७-८३-३२॥
Joy arose among your troops, and the fierce and tremendous sound of musical instruments was hair-raising.
तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः। नामृष्यत यथा नागस्तलशब्दं समीरितम् ॥७-८३-३३॥
Upon hearing the dreadful noise of your forces, the Pāṇḍava could not endure it, just as an elephant cannot endure the sound of clapping.
ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः। संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ॥७-८३-३४॥
Then, with eyes inflamed by anger and burning like fire, he prepared to use Tvashta's weapon himself, as if he were Tvashta, O gentle one.
ततः शरसहस्राणि प्रादुरासन्समन्ततः। तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ॥७-८३-३५॥
Then thousands of arrows appeared from all directions, causing great panic in your army.
तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे। राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ॥७-८३-३६॥
In the battle, Bhimasena sent that weapon. He destroyed the great illusion of the demon and tormented him.
स वध्यमानो बहुधा भीमसेनेन राक्षसः। सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ॥७-८३-३७॥
The demon, being attacked in many ways by Bhimasena, left Bhima in the battle and attacked Drona's army.
तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना। अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ॥७-८३-३८॥
O King, when the demon king was conquered by the great soul, the Pandavas roared like lions in all directions.
अपूजयन्मारुतिं च संहृष्टास्ते महाबलम्। प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ॥७-८३-३९॥
Delighted, they worshipped the mighty Hanuman after conquering Prahlada in battle, just as the Maruts worshipped Indra.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.