Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.088
sañjaya uvāca॥
Sanjaya said:
prayāte tava sainyaṃ tu yuyudhāne yuyutsayā। dharmarājo mahārāja svenānīkena saṃvṛtaḥ ॥ prāyāddroṇarathaprepsuryuyudhānasya pṛṣṭhataḥ ॥7-88-1॥
As your army moved with Yuyudhana eager for battle, Dharmaraja, the great king, accompanied by his own forces, followed Yuyudhana, aiming for Drona's chariot.
tataḥ pāñcālarājasya putraḥ samaradurmadaḥ। prākrośatpāṇḍavānīke vasudānaśca pārthivaḥ ॥7-88-2॥
Then, Samaradurmada, the son of the king of Panchala, shouted in the Pandava army, along with the prince Vasudana.
āgacchata praharata drutaṃ viparidhāvata। yathā sukhena gaccheta sātyakir yuddhadurmadaḥ ॥7-88-3॥
"Come quickly and strike, run around so that Satyaki, who is frenzied in battle, may proceed with ease."
mahārathā hi bahavo yatiṣyantyasya nirjaye। iti bruvanto vegena samāpeturbalaṃ tava ॥7-88-4॥
Indeed, many great charioteers will strive for his victory. Thus speaking, they swiftly approached your army.
vayaṁ pratijigīṣantas tatra tān samabhidrutāḥ। tataḥ śabdo mahān āsīd yuyudhāna-rathaṁ prati ॥7-88-5॥
We charged towards them with the intent to conquer. Then, a great noise arose around Yuyudhana's chariot.
prakampyamānā mahatī tava putrasya vāhinī। sāttvatena mahārāja śatadhābhivyardīyata ॥7-88-6॥
The mighty army of your son was completely shattered into a hundred pieces by Sāttvata, O great king.
tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ। sapta vīrānmaheṣvāsānagrānīke vyapothayat ॥7-88-7॥
In the midst of the chaos, the grandson of Śini, a great warrior, defeated seven valiant archers at the forefront of the battle.
te bhītā mṛdyamānāśca pramṛṣṭā dīrghabāhunā। āyodhanaṃ jahurvīrā dṛṣṭvā tamatimānuṣam ॥7-88-8॥
The heroes, fearful and being crushed by the long-armed one, abandoned the battle upon seeing him as superhuman.
rathairvimathitākṣaiśca bhagnanīḍaiśca māriṣa। cakrairvimathitaiśchinnairdhvajaiśca vinipātitaiḥ ॥7-88-9॥
O gentle one, the chariots with their crushed axles and broken nests, along with wheels that are crushed and flags that have fallen, present a scene of devastation.
anukarṣaiḥ patākābhiḥ śirastāṇaiḥ sakāñcanaiḥ। bāhubhiścandanādigdhaiḥ sāṅgadaiśca viśāṃ pate ॥7-88-10॥
O lord of men, adorned with banners, flags, golden helmets, arms smeared with sandalwood, and armlets.
hastihastopamaiś cāpi bhujagābhogasaṃnibhaiḥ। ūrubhiḥ pṛthivī channā manujānāṃ narottama ॥7-88-11॥
O best of men, the earth was covered with thighs that were like the trunks of elephants and resembled the bodies of serpents.
śaśāṅkasaṁnikāśaiśca vadanaicārukuṇḍalaiḥ। patitairvṛṣabhākṣāṇāṁ babhau bhārata medinī ॥7-88-12॥
The land of India appeared radiant with faces like the moon and adorned with beautiful earrings, as if the eyes of bulls had fallen.
gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ। rarājātibhṛśaṃ bhūmirvikīrṇairiva parvataiḥ ॥7-88-13॥
The ground appeared greatly majestic, covered with elephants that were mutilated and lying around like scattered mountains.
tapanīyamayairyoktrairmuktājālavibhūṣitaiḥ। uraśchadairvicitraiśca vyaśobhanta turaṅgamāḥ ॥ gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā ॥7-88-14॥
The horses, decorated with golden yokes and pearl nets, shone with their colorful breastplates. Once they fell to the ground lifeless, they were purified by the long-armed warrior.
nānāvidhāni sainyāni tava hatvā tu sātvataḥ। praviṣṭastāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam ॥7-88-15॥
Sātvata (Krishna), after slaying your various kinds of armies, entered your forces and greatly routed the troops.
tatastenaiva mārgeṇa yena yāto dhanañjayaḥ। iyeṣa sātyakirgantuṃ tato droṇena vāritaḥ ॥7-88-16॥
Then Satyaki wished to follow the same path that Arjuna had taken, but Drona stopped him.
bharadvājaṃ samāsādya yuyudhānastu māriṣaḥ। nābhyavartata saṅkruddho velāmiva jalāśayaḥ ॥7-88-17॥
Yuyudhana, upon approaching Bharadvaja, O great one, did not advance as he was angrily restrained like the ocean is by the shore.
nivārya tu raṇe droṇo yuyudhānaṃ mahāratham। vivyādha niśitairbāṇaiḥ pañcabhirmarmabhedibhiḥ ॥7-88-18॥
In the battle, Droṇa skillfully defended against Yuyudhāna, the great chariot-warrior, and struck him with five sharp arrows that pierced his vital parts.
sātyakistu raṇe droṇaṃ rājanvivyādha saptabhiḥ। hemapuṅkhaiḥ śilādhautaiḥ kaṅkabarhiṇavājitaiḥ ॥7-88-19॥
In the battle, Satyaki skillfully struck Drona with seven arrows, each adorned with golden shafts, polished like stone, and fletched with peacock feathers, O King.
taṁ ṣaḍbhiḥ sāyakairdroṇaḥ sāśvayantāramārdayat। sa taṁ na mamṛṣe droṇaṁ yuyudhāno mahārathaḥ ॥7-88-20॥
Drona attacked him and his charioteer with six arrows. Yuyudhana, the great warrior, could not tolerate this act of Drona.
siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ। daśabhiḥ sāyakaiścānyaiḥ ṣaḍbhiraṣṭābhireva ca ॥7-88-21॥
Satyaki, after roaring like a lion, attacked Drona with ten arrows, followed by six and then eight more.
yuyudhānaḥ punardroṇaṃ vivyādha daśabhiḥ śaraiḥ। ekena sārathiṃ cāsya caturbhiścaturo hayān ॥7-88-22॥
Yuyudhana once more attacked Drona with ten arrows, struck his charioteer with one, and hit four horses with four arrows.
dhvajamekena bāṇena vivyādha yudhi māriṣa ॥7-88-22॥
O warrior, in the battle, pierced the flag with a single arrow.
taṃ droṇaḥ sāśvayantāraṃ sarathadhvajamāśugaiḥ। tvaranprācchādayadbāṇaiḥ śalabhānāmiva vrajaiḥ ॥7-88-23॥
Droṇa swiftly attacked, enveloping him, his charioteer, and the chariot's flag with a barrage of arrows, resembling a swarm of locusts.
tathaiva yuyudhāno'pi droṇaṃ bahubhirāśugaiḥ। prācchādayadasambhrāntastato droṇa uvāca ha ॥7-88-24॥
In the same manner, Yuyudhana, unperturbed, showered Drona with numerous swift arrows. Then, Drona spoke.
tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā। yudhyamānaṃ hi māṃ hitvā pradakṣiṇamavartata ॥7-88-25॥
Your teacher left the battlefield like a coward, abandoning the fight. Indeed, he left me while I was fighting and turned around in a circumambulation.
tvaṁ hi me yudhyato nādya jīvanmokṣyasi mādhava। yadi māṁ tvaṁ raṇe hitvā na yāsyācāryavaddrutam ॥7-88-26॥
Madhava, you will not let me live today if you leave me in battle and do not quickly proceed like a teacher.
sātyakiruvāca॥
Satyaki said:
dhanañjayasya padavīṃ dharmarājasya śāsanāt। gacchāmi svasti te brahmann me kālātyayo bhavet ॥7-88-27॥
I proceed on the path of Dhananjaya as commanded by Dharmaraja. Farewell to you, O Brahman, may I not be delayed.
sañjaya uvāca॥
Sanjaya said:
etāvad uktvā śaineya ācāryaṃ parivarjayan। prayātaḥ sahasā rājan sārathiṃ cedam abravīt ॥7-88-28॥
After speaking thus, the son of Śini avoided the teacher and suddenly departed. O king, he then said this to the charioteer.
droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe। yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param ॥7-88-29॥
Drona will do everything he can to stop me. Be ready, go into battle, charioteer, and listen to these important words.
etadālokyate sainyamāvantyānāṃ mahāprabham। asyānantaratastvetaddākṣiṇātyaṃ mahābalam ॥7-88-30॥
The splendid army of the Avantis is visible. Next to it is the powerful southern army.
tadanantarametacca bāhlikānāṃ balaṃ mahat। bāhlikābhyāśato yuktaṃ karṇasyāpi mahadbalam ॥7-88-31॥
Afterwards, the great force of the Bahlika, along with Karna's mighty army, was assembled near the Bahlika.
anyonyena hi sainyāni bhinnānyetāni sārthe। anyonyaṃ samupāśritya na tyakṣyanti raṇājiram ॥7-88-32॥
O charioteer, these armies, though divided, will not leave the battlefield as they rely on each other.
etadantaram āsādya codaya aśvān prahṛṣṭavat। madhyamaṃ javam āsthāya vaha mām atra sārthe ॥7-88-33॥
Having reached this point, joyfully urge the horses forward. Maintain a moderate speed and carry me here, O charioteer.
bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ। dākṣiṇātyāśca bahavaḥ sūtaputrapurogamāḥ ॥7-88-34॥
In that place, the Bahlika people, equipped with various weapons, are visible, along with many southerners led by the son of a charioteer.
hastyaśvarathasambādhaṃ yaccānīkaṃ vilokyate। nānādeśasamutthaiśca padātibhiradhiṣṭhitam ॥7-88-35॥
The army, teeming with elephants, horses, and chariots, is observed to be filled with foot soldiers hailing from various regions.
etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan। sa vyatīyāya yatrograṃ karṇasya sumahadbalam ॥7-88-36॥
After saying this, he avoided Brahma, spoke to the charioteer, and went to where Karna's great and fierce strength was.
taṁ droṇo'nuyayau kruddho vikiranviśikhānbahūn। yuyudhānaṁ mahābāhuṁ gacchantamanivartinam ॥7-88-37॥
Angry Droṇa followed Yuyudhāna, the mighty-armed warrior, scattering many arrows as he went, determined not to turn back.
karṇasya sainyaṃ sumahadabhihatya śitaiḥ śaraiḥ। prāviśadbhāratīṃ senāmaparyantāṃ sa sātyakiḥ ॥7-88-38॥
Satyaki, having struck Karna's vast army with sharp arrows, entered the boundless army of the Bharatas.
praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca। amarṣī kṛtavarmā tu sātyakiṃ paryavārayat ॥7-88-39॥
As Yuyudhana entered among the fleeing soldiers, the intolerant Kritavarma surrounded Satyaki.
tamāpatantaṃ viśikhaiḥ ṣaḍbhirāhatya sātyakiḥ। caturbhiścaturo'syāśvānājaghānāśu vīryavān ॥7-88-40॥
Satyaki, the valiant warrior, struck the approaching enemy with six arrows and swiftly killed his four horses with four arrows.
tataḥ punaḥ ṣoḍaśabhirnataparvabhirāśugaiḥ। sātyakiḥ kṛtavarmāṇaṃ pratyavidhyatstanāntare ॥7-88-41॥
Then, once more, Satyaki swiftly shot sixteen arrows with bent joints at Kritavarma, striking him in the chest.
sa tudyamāno viśikhairbahubhistigmatejanaiḥ। sāttvatena mahārāja kṛtavarmā na cakṣame ॥7-88-42॥
Kṛtavarmā, unable to endure being struck by the sharp arrows of Sātvata, O great king, was overwhelmed.
sa vatsadantaṃ sandhāya jihmagānalasaṃnibham। ākṛṣya rājannākarṇādvivyādhorasi sātyakim ॥7-88-43॥
He fixed the arrow, resembling a crooked flame, and drawing it to his ear, O king, he pierced Satyaki in the chest.
sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ। sapatrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ ॥7-88-44॥
The feathered arrow, having pierced through his body's cover and body, entered the earth, smeared with blood.
athāsya bahubhirbāṇairacchinatparamāstravit। samārgaṇaguṇaṃ rājankṛtavarmā śarāsanam ॥7-88-45॥
Then, O king, Kritavarma, the master of supreme weapons, severed the bowstring with numerous arrows.
vivyādha ca raṇe rājan sātyakiṃ satyavikramam। daśabhir viśikhaiḥ tīkṣṇair abhikruddhaḥ stanāntare ॥7-88-46॥
In the battle, the enraged warrior pierced Satyaki, known for his true valor, with ten sharp arrows in the chest, O king.
tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ। abhyahandakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ ॥7-88-47॥
Then, as the bow was shattered, the mighty Satyaki struck the right arm of Kritavarma, showcasing his prowess.
tato'nyatsudṛḍhaṃ vīro dhanurādāya sātyakiḥ। vyasṛjadviśikhāṃstūrṇaṃ śataśo'tha sahasraśaḥ ॥7-88-48॥
Then the valiant Satyaki, seizing another formidable bow, unleashed arrows swiftly in hundreds and thousands.
sarathaṁ kṛtavarmāṇaṁ samantātparyavākirat। chādayitvā raṇe'tyarthaṁ hārdikyaṁ tu sa sātyakiḥ ॥7-88-49॥
Satyaki, having excessively covered Hardikya in battle, surrounded Kritavarma with his chariot.
athāsya bhallena śiraḥ sārtheḥ samakṛntata। sa papāta hataḥ sūto hārdikyasya mahārathāt॥ tataste yantari hate prādravaṃsturagā bhṛśam॥7-88-50॥
Then, with an arrow, he severed the head of the charioteer. The charioteer of Hārdikya fell, slain from the great chariot. Subsequently, with the driver dead, the horses bolted swiftly.
atha bhojastvasambhrānto nigṛhya turagānsvayam। tasthau śaradhanuṣpāṇistatsainyānyabhyapūjayan ॥7-88-51॥
Then King Bhoja, calm and composed, personally held back the horses and stood ready with his bow and arrow, showing respect to the armies.
sa muhūrtam iva aśvasya sadaśvān samacodayat। vyapetabhīramitrāṇām āvahat sumahad bhayam ॥ sātyakiś ca abhyagāt tasmāt sa tu bhīmam upādravat ॥7-88-52॥
For a moment, he urged the good horses like a skilled horseman, dispelling the fear of the enemies and instilling great fear. Satyaki approached from there, but then he attacked Bhima.
yuyudhāno'pi rājendra droṇānīkādviniḥsṛtaḥ। prayayau tvaritastūrṇaṃ kāmbojānāṃ mahācamūm ॥7-88-53॥
Yuyudhana, after emerging from Drona's army, swiftly proceeded towards the great army of the Kambojas, O king.
sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ। na cacāla tadā rājansātyakiḥ satyavikramaḥ ॥7-88-54॥
Satyaki, a warrior of true valor, stood firm and unmoved, even when surrounded by many heroes and great charioteers, O king.
sandhāya ca camūṁ droṇo bhoje bhāraṁ niveśya ca। anvadhāvadraṇe yatto yuyudhānaṁ yuyutsayā ॥7-88-55॥
Drona, having organized the army and entrusted the responsibility to Bhoja, pursued Yuyudhana in the battle with full attention and eagerness to fight.
tathā tamanudhāvantaṃ yuyudhānasya pṛṣṭhataḥ। nyavārayanta saṅkruddhāḥ pāṇḍusainye bṛhattamāḥ ॥7-88-56॥
Thus, the great warriors in the Pandava army, in their anger, restrained the one who was chasing after Yuyudhana.
samāsādya tu hārdikyaṃ rathānāṃ pravaraṃ ratham। pāñcālā vigatotsāhā bhīmasenapurogamāḥ ॥ vikramya vāritā rājanvīreṇa kṛtavarmaṇā ॥7-88-57॥
The Pāñcālas, led by Bhīmasena and lacking enthusiasm, approached the best chariot of Hārdikya among the chariots but were stopped by the hero Kṛtavarmā after advancing, O king.
yatamānāṃstu tānsarvānīṣadvigatacetasaḥ। abhitastāñśaraugheṇa klāntavāhānavārayat ॥7-88-58॥
Striving, he stopped all of them whose minds were slightly distracted, surrounding them with a multitude of arrows, and halted the tired horses.
nigṛhītāstu bhojena bhojānīkepsavo raṇe। atiṣṭhannāryavadvīrāḥ prārthayanto mahadyaśaḥ ॥7-88-59॥
Captured by Bhoja, the heroes, desiring the army of Bhoja, stood in battle like noble ones, seeking great glory.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.