07.088 
 
सञ्जय उवाच॥
प्रयाते तव सैन्यं तु युयुधाने युयुत्सया। धर्मराजो महाराज स्वेनानीकेन संवृतः ॥ प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ॥७-८८-१॥
ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः। प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ॥७-८८-२॥
आगच्छत प्रहरत द्रुतं विपरिधावत। यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ॥७-८८-३॥
महारथा हि बहवो यतिष्यन्त्यस्य निर्जये। इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ॥७-८८-४॥
वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः। ततः शब्दो महानासीद्युयुधानरथं प्रति ॥७-८८-५॥
प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी। सात्वतेन महाराज शतधाभिव्यदीर्यत ॥७-८८-६॥
तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः। सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ॥७-८८-७॥
ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना। आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ॥७-८८-८॥
रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष। चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ॥७-८८-९॥
अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः। बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ॥७-८८-१०॥
हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः। ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ॥७-८८-११॥
शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः। पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ॥७-८८-१२॥
गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः। रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ॥७-८८-१३॥
तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः। उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ॥ गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ॥७-८८-१४॥
नानाविधानि सैन्यानि तव हत्वा तु सात्वतः। प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ॥७-८८-१५॥
ततस्तेनैव मार्गेण येन यातो धनञ्जयः। इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ॥७-८८-१६॥
भरद्वाजं समासाद्य युयुधानस्तु मारिष। नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ॥७-८८-१७॥
निवार्य तु रणे द्रोणो युयुधानं महारथम्। विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ॥७-८८-१८॥
सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः। हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ॥७-८८-१९॥
तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्। स तं न ममृषे द्रोणं युयुधानो महारथः ॥७-८८-२०॥
सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः। दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ॥७-८८-२१॥
युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः। एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥७-८८-२२॥
ध्वजमेकेन बाणेन विव्याध युधि मारिष ॥७-८८-२२॥
तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः। त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ॥७-८८-२३॥
तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः। प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ॥७-८८-२४॥
तवाचार्यो रणं हित्वा गतः कापुरुषो यथा। युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ॥७-८८-२५॥
त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव। यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ॥७-८८-२६॥
सात्यकिरुवाच॥
धनञ्जयस्य पदवीं धर्मराजस्य शासनात्। गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ॥७-८८-२७॥
सञ्जय उवाच॥
एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्। प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ॥७-८८-२८॥
द्रोणः करिष्यते यत्नं सर्वथा मम वारणे। यत्तो याहि रणे सूत शृणु चेदं वचः परम् ॥७-८८-२९॥
एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्। अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ॥७-८८-३०॥
तदनन्तरमेतच्च बाह्लिकानां बलं महत्। बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ॥७-८८-३१॥
अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे। अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ॥७-८८-३२॥
एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्। मध्यमं जवमास्थाय वह मामत्र सारथे ॥७-८८-३३॥
बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः। दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ॥७-८८-३४॥
हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते। नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ॥७-८८-३५॥
एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन्। स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ॥७-८८-३६॥
तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्। युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ॥७-८८-३७॥
कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः। प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ॥७-८८-३८॥
प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च। अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ॥७-८८-३९॥
तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः। चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ॥७-८८-४०॥
ततः पुनः षोडशभिर्नतपर्वभिराशुगैः। सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ॥७-८८-४१॥
स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः। सात्वतेन महाराज कृतवर्मा न चक्षमे ॥७-८८-४२॥
स वत्सदन्तं सन्धाय जिह्मगानलसंनिभम्। आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ॥७-८८-४३॥
स तस्य देहावरणं भित्त्वा देहं च सायकः। सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ॥७-८८-४४॥
अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्। समार्गणगुणं राजन्कृतवर्मा शरासनम् ॥७-८८-४५॥
विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्। दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ॥७-८८-४६॥
ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः। अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ॥७-८८-४७॥
ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः। व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ॥७-८८-४८॥
सरथं कृतवर्माणं समन्तात्पर्यवाकिरत्। छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ॥७-८८-४९॥
अथास्य भल्लेन शिरः सारथेः समकृन्तत। स पपात हतः सूतो हार्दिक्यस्य महारथात् ॥ ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ॥७-८८-५०॥
अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम्। तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ॥७-८८-५१॥
स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत्। व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ॥ सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ॥७-८८-५२॥
युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः। प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ॥७-८८-५३॥
स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः। न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ॥७-८८-५४॥
सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च। अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ॥७-८८-५५॥
तथा तमनुधावन्तं युयुधानस्य पृष्ठतः। न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ॥७-८८-५६॥
समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्। पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ॥ विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ॥७-८८-५७॥
यतमानांस्तु तान्सर्वानीषद्विगतचेतसः। अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ॥७-८८-५८॥
निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे। अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ॥७-८८-५९॥