07.091
sañjaya uvāca॥
Sanjaya said:
śṛṇuṣvaikamanā rājanyanmāṃ tvaṃ paripṛcchasi। drāvyamāṇe bale tasminhārdikyena mahātmanā ॥7-91-1॥
O king, listen attentively to what you are inquiring from me. The army is being driven away by the noble Hārdikya.
lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ। dvīpo ya āsītpāṇḍūnāmagādhe gādhamicchatām ॥7-91-2॥
The island, which belonged to the Pandavas, was bowed down with shame and joy by your people, desiring a ford in the deep.
śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave। śaineyastvarito rājankṛtavarmāṇamabhyayāt ॥7-91-3॥
Upon hearing the dreadful noise made by your forces in the great war, O king, Satyaki quickly went towards Kritavarma.
kṛtavarmā tu hārdikyaḥ śaineyaṃ niśitaiḥ śaraiḥ। avākiratsusaṅkruddhastato'krudhyata sātyakiḥ ॥7-91-4॥
Kritavarma, the son of Hridika, attacked Satyaki with sharp arrows, which made Satyaki very angry.
tataḥ suniśitaṃ bhallaṃ śaineyaḥ kṛtavarmaṇe। preṣayāmāsa samare śarāṃśca caturo'parān ॥7-91-5॥
Then, the son of Śini, Satyaki, sent a sharp arrow towards Kṛtavarman in the battle, followed by four more arrows.
te tasya jaghnire vāhānbhallenāsyācchinaddhanuḥ। pṛṣṭharakṣaṃ tathā sūtamavidhyanniśitaiḥ śaraiḥ ॥7-91-6॥
They attacked fiercely, killing his horses with an arrow, cutting off his bow, and piercing both the bodyguard and the charioteer with sharp arrows.
tatastaṃ virathaṃ kṛtvā sātyakiḥ satyavikramaḥ। senāmasyārdayāmāsa śaraiḥ saṃnataparvabhiḥ ॥7-91-7॥
Then Satyaki, known for his true prowess, made him chariotless and attacked his army with well-bent arrows.
sābhajyatātha pṛtanā śaineyaśarapīḍitā। tataḥ prāyādvai tvaritaḥ sātyakiḥ satyavikramaḥ ॥7-91-8॥
The army was shattered by the arrows of Śaineya. Then, the valiant Sātyaki swiftly moved forward.
śṛṇu rājanyadakarottava sainyeṣu vīryavān। atītya sa mahārāja droṇānīkamahārṇavam ॥7-91-9॥
Listen, O king, to the deeds of the valiant one in your armies. He crossed the vast ocean of Drona's army, O great king.
parājitya ca saṃhṛṣṭaḥ kṛtavarmāṇamāhave। yantāramabravīcchūraḥ śanair yāhītyasambhramam ॥7-91-10॥
After defeating Kritavarma in battle, the hero, filled with joy, instructed his charioteer to proceed slowly and without any rush.
dṛṣṭvā tu tava tatsainyaṃ rathāśvadvipasaṅkulam। padātijanasampūrṇamabravītsārathiṃ punaḥ ॥7-91-11॥
Upon seeing your army, teeming with chariots, horses, and elephants, and full of foot soldiers, he spoke to the charioteer once more.
yadetanmeghasaṅkāśaṃ droṇānīkasya savyataḥ। sumahatkuñjarānīkaṃ yasya rukmaratho mukham ॥7-91-12॥
This cloud-like formation on the left of Drona's army is the great elephant army led by Rukmaratha.
ete hi bahavaḥ sūta durnivāryāśca saṃyuge। duryodhanasamādiṣṭā madarthe tyaktajīvitāḥ ॥ rājamputrā maheṣvāsāḥ sarve vikrāntayodhinaḥ ॥7-91-13॥
These many princes, O charioteer, are indeed irresistible in battle, ordered by Duryodhana, they have sacrificed their lives for my sake. They are all great archers and valiant warriors.
trigartānāṃ rathodārāḥ suvarṇavikṛtadhvajāḥ। māmevābhimukhā vīrā yotsyamānā vyavasthitāḥ ॥7-91-14॥
The heroes of the Trigartas, with their splendid chariots and golden adorned flags, are positioned facing me, ready for battle, standing firm.
atra māṁ prāpaya kṣipramaśvāṁścodaya sārthe। trigartaiḥ saha yotsyāmi bhāradvājasya paśyataḥ ॥7-91-15॥
"Lead me quickly here, O charioteer, and urge the horses. I will engage in battle with the Trigartas while Bharadvaja watches."
tataḥ prāyācchanaiḥ sūtaḥ sātvatasya mate sthitaḥ। rathenādityavarṇena bhāsvareṇa patākinā ॥7-91-16॥
Then the charioteer, following Sātvata's guidance, slowly departed in the radiant chariot, which shone like the sun and was adorned with a flag.
tamūhuḥ sārathervaśyā valgamānā hayottamāḥ। vāyuvegasamāḥ saṅkhye kundendurajataprabhāḥ ॥7-91-17॥
They praised the charioteer's skill in controlling the excellent horses, which were reined and matched the speed of the wind in battle, shining with the luster of jasmine, the moon, and silver.
āpatan taṁ rathaṁ taṁ tu śaṅkhavarṇairhayottamaiḥ। parivavrusta taḥ śūrā gajānīkena sarvataḥ ॥ kiranto vividhāṁstīkṣṇānsāyakāṁllaghuvedhinaḥ ॥7-91-18॥
The heroes, with their conch-colored excellent horses, approached the chariot and surrounded it from all sides with an elephant army, showering a variety of sharp, swift-piercing arrows.
sātvato'pi śitairbāṇairgajānīkamayodhayat। parvatāniva varṣeṇa tapānte jalado mahān ॥7-91-19॥
Sātvata, with his sharp arrows, attacked the elephant army as a great cloud showers rain upon mountains at the end of summer.
vajrāśanisamasparśairvadhyamānāḥ śarairgajāḥ। prādravanraṇamutsṛjya śinivīryasamīritaiḥ ॥7-91-20॥
The elephants, struck by arrows as powerful as thunderbolts and lightning, fled the battlefield, driven by the might of Śini.
śīrṇadantā virudhirā bhinnamastakapiṇḍakāḥ। viśīrṇakarṇāsyakarā viniyantṛpatākinaḥ ॥7-91-21॥
They appeared with broken teeth, covered in blood, their heads shattered, ears, faces, and hands torn, and their drivers serving as banners.
sambhinna-varma-ghaṇṭāśca saṃnikṛtta-mahādhvajāḥ। hatarohā diśo rājanbhejire bhraṣṭakambalāḥ ॥7-91-22॥
The armors and bells were shattered, and the great banners were cut down. The riders, having been slain, fled in all directions, O king, with their blankets fallen.
ruvanto vividhānrāvāñjaladopamanisvanāḥ। nārācairvatsadantaiśca sāttvatena vidāritāḥ ॥7-91-23॥
The warriors, making various roaring sounds like clouds, were pierced by Sātvata with arrows and calf-teeth.
tasmindrute gajānīke jalasandho mahārathaḥ। yattaḥ samprāpayannāgaṃ rajatāśvarathaṃ prati ॥7-91-24॥
In the midst of the rushing elephant army, Jalasandha, the great charioteer, eagerly directed the elephant towards the silver horse chariot.
rukmavarṇakaraḥ śūrastapanīyāṅgadaḥ śuciḥ। kuṇḍalī mukuṭī śaṅkhī raktacandanarūṣitaḥ ॥7-91-25॥
He is described as having golden-colored hands, being heroic, adorned with golden armlets, pure, wearing earrings and a crown, holding a conch, and smeared with red sandalwood.
śirasā dhārayandīptāṃ tapanīyamayīṃ srajam। urasā dhārayanniṣkaṃ kaṇṭhasūtraṃ ca bhāsvaram ॥7-91-26॥
He wears a shining golden garland on his head and a bright ornament and necklace on his chest.
cāpaṃ ca rukmavikṛtaṃ vidhunvangaśamūrdhani। aśobhata mahārāja savidyudiva toyadaḥ ॥7-91-27॥
The golden bow, wielded on the elephant's head, shone brilliantly, O great king, like a cloud accompanied by lightning.
tamāpatantaṃ sahasā māgadhasya gajottamam। sātyakirvārayāmāsa velevodvṛttamarṇavam ॥7-91-28॥
Satyaki suddenly stopped the best elephant of the Magadha, which was approaching like an ocean overflowing its shore.
nāgaṃ nivāritaṃ dṛṣṭvā śaineyasya śarottamaiḥ। akrudhyata raṇe rājañjalasandho mahābalaḥ ॥7-91-29॥
Upon witnessing his elephant being held back by the superior arrows of Śaineya, the powerful Jalasandha, O king, was enraged on the battlefield.
tataḥ kruddho maheṣvāso mārgaṇairbhārasādhanaiḥ। avidhyata śineḥ pautraṃ jalasandho mahorasi ॥7-91-30॥
Then, the enraged great archer Jalasandha shot arrows at the grandson of Śini, piercing him in the chest.
tato'pareṇa bhallena pītena niśitena ca। asyato vṛṣṇivīrasya nicakarta śarāsanam ॥7-91-31॥
Then, with another sharp yellow arrow, he severed the bow of the Vṛṣṇi hero who was in the act of shooting.
sātyakiṁ chinnadhanvānaṁ prahasanniva bhārata। avidhyanmāgadhō vīraḥ pañcabhirniśitaiḥ śaraiḥ ॥7-91-32॥
The heroic king of Magadha, with a smile, shot five sharp arrows at Satyaki, who was disarmed, O Bharata.
sa viddho bahubhirbāṇairjalasandhena vīryavān। nākampata mahābāhustadadbhutamivābhavat ॥7-91-33॥
He, the mighty, was pierced by many arrows by Jalasandha, yet he was not shaken; it was as if a wonderful thing had happened to the mighty-armed.
acintayan vai sa śarān nātyarthaṃ sambhramād balī। dhanur anyat samādāya tiṣṭha tiṣṭhety uvāca ha ॥7-91-34॥
Without much thought, the strong one, not overly confused, took another bow and said, "Stand, stand."
etāvaduktvā śaineyo jalasandhaṃ mahorasi। vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasanniva ॥7-91-35॥
After saying these words, the son of Śini, with a smile, pierced Jalasandha's mighty chest with sixty arrows.
kṣurapreṇa ca pītena muṣṭideśe mahaddhanuḥ। jalasandhasya ciccheda vivyādha ca tribhiḥ śaraiḥ ॥7-91-36॥
With a razor-sharp arrow and full of vigor, he cut the great bow at the grip of Jalasandha and pierced him with three arrows.
jalasandhastu tattyaktvā saśaraṃ vai śarāsanam। tomaraṃ vyasṛjattūrṇaṃ sātyakiṃ prati māriṣa ॥7-91-37॥
Jalasandha, however, having set aside his bow and arrows, swiftly hurled a spear at Satyaki, O lord.
sa nirbhidya bhujaṁ savyaṁ mādhavasya mahāraṇe। abhyagāddharaṇīṁ ghoraḥ śvasanniva mahoragaḥ ॥7-91-38॥
He pierced the left arm of Mādhava in the great battle and fell to the earth, breathing heavily like a great serpent.
nirbhinne tu bhuje savye sātyakiḥ satyavikramaḥ। triṁśadbhirviśikhaistīkṣṇairjalasandhamatāḍayat ॥7-91-39॥
Satyaki, renowned for his true prowess, struck Jalasandha with thirty sharp arrows on his pierced left arm.
pragṛhya tu tataḥ khaḍgaṃ jalasandho mahābalaḥ। ārṣabhaṃ carma ca mahacchatacandramalaṅkṛtam ॥ tata āvidhya taṃ khaḍgaṃ sātvatāyotsasarja ha ॥7-91-40॥
Jalasandha, the mighty warrior, seized his sword and, with a hide adorned with a hundred moons, swung it and hurled it at Sātvata.
śaineyasya dhanuśchittvā sa khaḍgo nyapatanmahīm। alātacakravaccaiva vyarocata mahīṃ gataḥ ॥7-91-41॥
After severing Śaineya's bow, the sword fell to the ground and shone like a firebrand wheel upon the earth.
athānyaddhanurādāya sarvakāyāvadāraṇam। śālaskandhapratīkāśamindrāśanisamasvanam ॥ visphārya vivyadhe kruddho jalasandhaṃ śareṇa ha ॥7-91-42॥
Then, taking another bow that resembled the trunk of a śāla tree and sounded like Indra's thunderbolt, he angrily stretched it and pierced Jalasandha with an arrow.
tataḥ sābharaṇau bāhū kṣurābhyāṃ mādhavottamaḥ। sāṅgadau jalasandhasya ciccheda prahasanniva ॥7-91-43॥
Then, Mādhavottama, the best of the Mādhavas, smilingly cut off the ornamented arms of Jalāsandha with razors.
tau bāhū parighaprakhyau petaturgajasattamāt। vasundharadharādbhraṣṭau pañcaśīrṣāvivoragau ॥7-91-44॥
The two arms, resembling iron bars, fell from the mighty elephant, as if they were five-headed serpents fallen from the earth-bearer.
tataḥ sudaṁṣṭraṁ suhanu cārukuṇḍalamunnasam। kṣureṇāsya tṛtīyena śiraściccheda sātyakiḥ ॥7-91-45॥
Then Satyaki, using a razor for the third time, cut off the head of his opponent, which was adorned with beautiful teeth, a good jaw, lovely earrings, and a prominent nose.
tatpātitaśirobāhukabandhaṃ bhīmadarśanam। dviradaṃ jalasandhasya rudhireṇābhyaṣiñcata ॥7-91-46॥
The elephant of Jalasandha was a terrifying sight, as it was sprinkled with the blood of the fallen head, arms, and trunk.
jalasandhaṁ nihatya-ajau tvaramāṇas-tu sātvataḥ। naiṣādiṁ pātayāmāsa gajaskandhād-viśāṁ pate ॥7-91-47॥
Sātvata, after swiftly killing Jalasandha in battle, made the Nishada fall from the elephant's back, O lord of men.
rudhireṇāvasiktāṅgo jalasandhasya kuñjaraḥ। vilambamānamavahatsaṃśliṣṭaṃ paramāsanam ॥7-91-48॥
The elephant of Jalasandha, its body smeared with blood, carried the supreme seat that was hanging and attached.
śarārditaḥ sāttvatena mardamānaḥ svavāhinīm। ghoramārtasvaraṃ kṛtvā vidudrāva mahāgajaḥ ॥7-91-49॥
The great elephant, pierced by arrows from Sātvata and crushing his own troops, let out a terrible cry and fled.
hāhākāro mahān āsīt tava sainyasya māriṣa। jalasandhaṃ hataṃ dṛṣṭvā vṛṣṇīnām ṛṣabheṇa ha ॥7-91-50॥
There was a great uproar in your army, O lord, when Jalasandha was slain by the chief of the Vṛṣṇis.
vimukhāś cābhyadhāvanta tava yodhāḥ samantataḥ। palāyane kṛtotsāhā nirutsāhā dviṣajjaye ॥7-91-51॥
Your warriors, having turned away, ran in all directions, eager to flee and without enthusiasm for victory over the enemies.
etasminnantare rājandroṇaḥ śastrabhṛtāṃ varaḥ। abhyayājjavanairaśvairyuyudhānaṃ mahāratham ॥7-91-52॥
During this time, O king, Droṇa, the foremost among the wielders of weapons, advanced towards Yuyudhāna, the great chariot-warrior, with his swift horses.
tamudīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṅgavāḥ। droṇenaiva saha kruddhāḥ sātyakiṃ paryavārayan ॥7-91-53॥
Upon witnessing Satyaki's rise, the Kuru warriors, led by Drona, angrily encircled him.
tataḥ pravavṛte yuddhaṃ kurūṇāṃ sātvatasya ca। droṇasya ca raṇe rājanghoraṃ devāsuropamam ॥7-91-54॥
Then the battle commenced between the Kurus and Sātvata, and also with Droṇa, O king, which was as terrible as the battle between gods and demons.