Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.091
सञ्जय उवाच॥
शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि। द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥७-९१-१॥
लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः। द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥७-९१-२॥
श्रुत्वा तु निनदं भीमं तावकानां महाहवे। शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥७-९१-३॥
कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः। अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ॥७-९१-४॥
ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे। प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥७-९१-५॥
ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः। पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥७-९१-६॥
ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः। सेनामस्यार्दयामास शरैः संनतपर्वभिः ॥७-९१-७॥
साभज्यताथ पृतना शैनेयशरपीडिता। ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ॥७-९१-८॥
शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्। अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥७-९१-९॥
पराजित्य च संहृष्टः कृतवर्माणमाहवे। यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ॥७-९१-१०॥
दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम्। पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ॥७-९१-११॥
यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः। सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥७-९१-१२॥
एते हि बहवः सूत दुर्निवार्याश्च संयुगे। दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥ राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ॥७-९१-१३॥
त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः। मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥७-९१-१४॥
अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे। त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥७-९१-१५॥
ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः। रथेनादित्यवर्णेन भास्वरेण पताकिना ॥७-९१-१६॥
तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः। वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ॥७-९१-१७॥
आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः। परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ॥ किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥७-९१-१८॥
सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत्। पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥७-९१-१९॥
वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः। प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ॥७-९१-२०॥
शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः। विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥७-९१-२१॥
सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः। हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥७-९१-२२॥
रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः। नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ॥७-९१-२३॥
तस्मिन्द्रुते गजानीके जलसन्धो महारथः। यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ॥७-९१-२४॥
रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः। कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ॥७-९१-२५॥
शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्। उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥७-९१-२६॥
चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि। अशोभत महाराज सविद्युदिव तोयदः ॥७-९१-२७॥
तमापतन्तं सहसा मागधस्य गजोत्तमम्। सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ॥७-९१-२८॥
नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः। अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ॥७-९१-२९॥
ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः। अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ॥७-९१-३०॥
ततोऽपरेण भल्लेन पीतेन निशितेन च। अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥७-९१-३१॥
सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत। अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥७-९१-३२॥
स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान्। नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥७-९१-३३॥
अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली। धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ॥७-९१-३४॥
एतावदुक्त्वा शैनेयो जलसन्धं महोरसि। विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥७-९१-३५॥
क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः। जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥७-९१-३६॥
जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम्। तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥७-९१-३७॥
स निर्भिद्य भुजं सव्यं माधवस्य महारणे। अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥७-९१-३८॥
निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः। त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ॥७-९१-३९॥
प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः। आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् ॥ तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ॥७-९१-४०॥
शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम्। अलातचक्रवच्चैव व्यरोचत महीं गतः ॥७-९१-४१॥
अथान्यद्धनुरादाय सर्वकायावदारणम्। शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ॥ विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ॥७-९१-४२॥
ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः। साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ॥७-९१-४३॥
तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्। वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ॥७-९१-४४॥
ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम्। क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥७-९१-४५॥
तत्पातितशिरोबाहुकबन्धं भीमदर्शनम्। द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ॥७-९१-४६॥
जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः। नैषादिं पातयामास गजस्कन्धाद्विशां पते ॥७-९१-४७॥
रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः। विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥७-९१-४८॥
शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्। घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥७-९१-४९॥
हाहाकारो महानासीत्तव सैन्यस्य मारिष। जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह ॥७-९१-५०॥
विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः। पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ॥७-९१-५१॥
एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः। अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ॥७-९१-५२॥
तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः। द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ॥७-९१-५३॥
ततः प्रववृते युद्धं कुरूणां सात्वतस्य च। द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥७-९१-५४॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.