07.093
सञ्जय उवाच॥
Sanjaya said:
काल्यमानेषु सैन्येषु शैनेयेन ततस्ततः। भारद्वाजः शरव्रातैर्महद्भिः समवाकिरत् ॥७-९३-१॥
As the armies were being decimated by Śaineya, Bhāradvāja retaliated by showering them with a great number of arrows.
स सम्प्रहारस्तुमुलो द्रोणसात्वतयोरभूत्। पश्यतां सर्वसैन्यानां बलिवासवयोरिव ॥७-९३-२॥
The fierce battle between Droṇa and Sātvata was witnessed by all the armies, resembling the legendary battle between Bali and Vāsava.
ततो द्रोणः शिनेः पौत्रं चित्रैः सर्वायसैः शरैः। त्रिभिराशीविषाकारैर्ललाटे समविध्यत ॥७-९३-३॥
Then Droṇa, with his skillful archery, struck the grandson of Śini on the forehead using three bright, iron arrows that resembled serpents.
तैर्ललाटार्पितैर्बाणैर्युयुधानस्त्वजिह्मगैः। व्यरोचत महाराज त्रिशृङ्ग इव पर्वतः ॥७-९३-४॥
Yuyudhana, with arrows placed on his forehead, shone like a majestic three-peaked mountain, O great king.
ततोऽस्य बाणानपरानिन्द्राशनिसमस्वनान्। भारद्वाजोऽन्तरप्रेक्षी प्रेषयामास संयुगे ॥७-९३-५॥
Then Bharadvaja, with a keen insight, launched his other arrows that roared like Indra's thunderbolt during the battle.
तान्द्रोणचापनिर्मुक्तान्दाशार्हः पततः शरान्। द्वाभ्यां द्वाभ्यां सुपुङ्खाभ्यां चिच्छेद परमास्त्रवित् ॥७-९३-६॥
The descendant of Dasharha, being a supreme knower of weapons, skillfully cut down the arrows released from Drona's bow as they were falling, using two well-feathered arrows.
तामस्य लघुतां द्रोणः समवेक्ष्य विशां पते। प्रहस्य सहसाविध्यद्विंशत्या शिनिपुङ्गवम् ॥७-९३-७॥
Seeing his agility, Droṇa, the leader of men, with a smile, swiftly struck the foremost of the Śinis with twenty arrows.
पुनः पञ्चाशतेषूणां शतेन च समार्पयत्। लघुतां युयुधानस्य लाघवेन विशेषयन् ॥७-९३-८॥
Once more, he offered a hundred minus fifty, highlighting Yuyudhana's agility and lightness.
समुत्पतन्ति वल्मीकाद्यथा क्रुद्धा महोरगाः। तथा द्रोणरथाद्राजन्नुत्पतन्ति तनुच्छिदः ॥७-९३-९॥
O king, just as angry serpents emerge from an anthill, so do the deadly arrows fly from Drona's chariot.
तथैव युयुधानेन सृष्टाः शतसहस्रशः। अवाकिरन्द्रोणरथं शरा रुधिरभोजनाः ॥७-९३-१०॥
In the same manner, Yuyudhana released hundreds of thousands of arrows, covering Drona's chariot, and they drank blood.
लाघवाद्द्विजमुख्यस्य सात्वतस्य च मारिष। विशेषं नाध्यगच्छाम समावास्तां नरर्षभौ ॥७-९३-११॥
O gentle one, due to the lightness of the chief of the twice-born and the Sātvata, we could not perceive any distinction; both were equal, O best of men.
सात्यकिस्तु ततो द्रोणं नवभिर्नतपर्वभिः। आजघान भृशं क्रुद्धो ध्वजं च निशितैः शरैः ॥ सारथिं च शतेनैव भारद्वाजस्य पश्यतः ॥७-९३-१२॥
Satyaki, in his anger, struck Drona violently with nine bent-jointed arrows and also hit the banner with sharp arrows. He also targeted the charioteer with a hundred arrows while Bharadvaja's son watched.
लाघवं युयुधानस्य दृष्ट्वा द्रोणो महारथः। सप्तत्या सात्यकिं विद्ध्वा तुरगांश्च त्रिभिस्त्रिभिः ॥ ध्वजमेकेन विव्याध माधवस्य रथे स्थितम् ॥७-९३-१३॥
Observing the agility of Yuyudhana, Drona, the great warrior, struck Satyaki with seventy arrows and each of the horses with three arrows. He also struck the flag on Madhava's chariot with a single arrow.
अथापरेण भल्लेन हेमपुङ्खेन पत्रिणा। धनुश्चिच्छेद समरे माधवस्य महात्मनः ॥७-९३-१४॥
Then, another arrow with golden feathers cut the bow of Mādhava, the great soul, in battle.
सात्यकिस्तु ततः क्रुद्धो धनुस्त्यक्त्वा महारथः। गदां जग्राह महतीं भारद्वाजाय चाक्षिपत् ॥७-९३-१५॥
Satyaki, in his anger, abandoned his bow and, as a great chariot-warrior, took up a mighty mace and hurled it at Drona.
तामापतन्तीं सहसा पट्टबद्धामयस्मयीम्। न्यवारयच्छरैर्द्रोणो बहुभिर्बहुरूपिभिः ॥७-९३-१६॥
Droṇa swiftly stopped her advance, who was heavily armored and appeared formidable, using numerous types of arrows.
अथान्यद्धनुरादाय सात्यकिः सत्यविक्रमः। विव्याध बहुभिर्वीरं भारद्वाजं शिलाशितैः ॥७-९३-१७॥
Then Satyaki, known for his true valor, took another bow and pierced the heroic Bharadvaja with numerous stone-sharpened arrows.
स विद्ध्वा समरे द्रोणं सिंहनादममुञ्चत। तं वै न ममृषे द्रोणः सर्वशस्त्रभृतां वरः ॥७-९३-१८॥
After piercing Droṇa in battle, he let out a lion's roar, which Droṇa, the greatest among all warriors, could not endure.
तथः शक्तिं गृहीत्वा तु रुक्मदण्डामयस्मयीम्। तरसा प्रेषयामास माधवस्य रथं प्रति ॥७-९३-१९॥
Then, he took the spear with a golden shaft and swiftly hurled it towards Mādhava's chariot.
अनासाद्य तु शैनेयं सा शक्तिः कालसंनिभा। भित्त्वा रथं जगामोग्रा धरणीं दारुणस्वना ॥७-९३-२०॥
The spear, dark as death, missed Śaineya, pierced through the chariot, and struck the earth with a dreadful noise.
ततो द्रोणं शिनेः पौत्रो राजन्विव्याध पत्रिणा। दक्षिणं भुजमासाद्य पीडयन्भरतर्षभ ॥७-९३-२१॥
Then, O king, the grandson of Śini pierced Droṇa with an arrow, striking his right arm and causing him pain, O bull among the Bharatas.
द्रोणोऽपि समरे राजन्माधवस्य महद्धनुः। अर्धचन्द्रेण चिच्छेद रथशक्त्या च सारथिम् ॥७-९३-२२॥
In the battle, Drona, O King, severed the great bow of Madhava with a crescent-shaped arrow and also struck down the charioteer with a spear.
मुमोह सरथिस्तस्य रथशक्त्या समाहतः। स रथोपस्थमासाद्य मुहूर्तं संन्यषीदत ॥७-९३-२३॥
The charioteer, hit by the force of the chariot, lost consciousness and sat down on the chariot's seat for a moment.
चकार सात्यकी राजंस्तत्र कर्मातिमानुषम्। अयोधयच्च यद्द्रोणं रश्मीञ्जग्राह च स्वयम् ॥७-९३-२४॥
Satyaki performed a superhuman feat there, O king; he engaged in battle with Drona and personally took hold of the reins.
ततः शरशतेनैव युयुधानो महारथः। अविध्यद्ब्राह्मणं सङ्ख्ये हृष्टरूपो विशां पते ॥७-९३-२५॥
Then, the great warrior Yuyudhana joyfully pierced the Brahmin with a hundred arrows in the battle, O lord of men.
तस्य द्रोणः शरान्पञ्च प्रेषयामास भारत। ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥७-९३-२६॥
Droṇa sent five arrows at him, O Bhārata. They pierced his armor and drank his blood in the battle.
निर्विद्धस्तु शरैर्घोरैरक्रुध्यत्सात्यकिर्भृशम्। सायकान्व्यसृजच्चापि वीरो रुक्मरथं प्रति ॥७-९३-२७॥
Satyaki, pierced by the terrible arrows, became very angry and valiantly shot arrows at Rukmaratha.
ततो द्रोणस्य यन्तारं निपात्यैकेषुणा भुवि। अश्वान्व्यद्रावयद्बाणैर्हतसूतान्महात्मनः ॥७-९३-२८॥
Then, with a single arrow, he brought down Drona's charioteer to the ground and drove away the horses with arrows, as their charioteer was slain, belonging to the great soul.
स रथः प्रद्रुतः सङ्ख्ये मण्डलानि सहस्रशः। चकार राजतो राजन्भ्राजमान इवांशुमान् ॥७-९३-२९॥
The chariot, swift in the battlefield, moved in thousands of circles, shining like the sun, resembling a king, O king.
अभिद्रवत गृह्णीत हयान्द्रोणस्य धावत। इति स्म चुक्रुशुः सर्वे राजपुत्राः सराजकाः ॥७-९३-३०॥
All the princes and kings shouted, "Charge and seize Drona's horses, run!"
ते सात्यकिमपास्याशु राजन्युधि महारथाः। यतो द्रोणस्ततः सर्वे सहसा समुपाद्रवन् ॥७-९३-३१॥
The great warriors, leaving Satyaki behind, quickly rushed towards where Drona was, O king.
तान्दृष्ट्वा प्रद्रुतान्सर्वान्सात्वतेन शरार्दितान्। प्रभग्नं पुनरेवासीत्तव सैन्यं समाकुलम् ॥७-९३-३२॥
Upon seeing all of them fleeing, afflicted by Sātvata's arrows, your army was once again broken and thrown into confusion.
व्यूहस्यैव पुनर्द्वारं गत्वा द्रोणो व्यवस्थितः। वातायमानैस्तैरश्वैर्हृतो वृष्णिशरार्दितैः ॥७-९३-३३॥
Drona returned to the entrance of the formation and stood firm, though the horses were carried away by the force of Vrishni's arrows.
पाण्डुपाञ्चालसम्भग्नं व्यूहमालोक्य वीर्यवान्। शैनेये नाकरोद्यत्नं व्यूहस्यैवाभिरक्षणे ॥७-९३-३४॥
Observing the shattered formation of the Pandavas and Panchalas, the valiant warrior did not make any effort to protect it, addressing Shainya.
निवार्य पाण्डुपाञ्चालान्द्रोणाग्निः प्रदहन्निव। तस्थौ क्रोधाग्निसंदीप्तः कालसूर्य इवोदितः ॥७-९३-३५॥
Drona, restraining the Pandavas and Panchalas, stood there as if he were a blazing fire, inflamed with anger, like the rising sun of destruction.