07.096
सञ्जय उवाच॥
Sanjaya said:
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्। जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥७-९६-१॥
After defeating the Yavanas and Kambojas, Yuyudhana proceeded to Arjuna, moving through the center of your army, as the foremost among charioteers.
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः। मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥७-९६-२॥
The fierce warrior, with sharp teeth and a strange armor, like a tiger sniffing out its prey, instilled fear in your army.
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम्। रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥७-९६-३॥
He moved swiftly on the paths with his chariot, skillfully whirling his bow with great intensity. The chariot was not only fast but also beautifully adorned with golden moons and had a golden back.
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः। रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥७-९६-४॥
The hero, adorned with a golden head protector and covered in golden armor, stood out with an excellent golden banner, shining like the peak of Mount Meru.
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान्। शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥७-९६-५॥
The heroic warrior, with his bow and circle, shone in the battle with radiant rays, like the sun rising in autumn.
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः। तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥७-९६-६॥
The mighty warrior, with the strength and eyes of a bull, stood out among your people like a bull among cows.
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम्। प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥७-९६-७॥
Your warriors, resembling intoxicated elephants and moving like them, stood like a broken elephant amidst the herd, and attacked in battle like tigers desiring to kill.
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्। जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥७-९६-८॥
The forces crossed Drona's army, the formidable Bhoja army, the ocean-like water junction, and the Kamboja army.
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्। परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥७-९६-९॥
Hārdikya, having been released from the crocodile, successfully crossed the ocean of armies. In great anger, your chariots encircled Sātyaki.
दुर्योधनश्चित्रसेनो दुःशासनविविंशती। शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥७-९६-१०॥
Duryodhana, Citrasena, Duhshasana, Vivimshati, Shakuni, Duhsaha, and the young Durmarshana and Kratha were present.
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः। पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥७-९६-११॥
Many other formidable and armed heroes followed Satyaki from behind, filled with anger.
अथ शब्दो महानासीत्तव सैन्यस्य मारिष। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥७-९६-१२॥
Then, O dear, the sound of your army was as great as the ocean stirred by the wind on a full moon day.
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः। शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥७-९६-१३॥
Observing everyone rushing forward, the leader of the Shinis, with a smile, instructed the charioteer to proceed slowly.
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम्। मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥७-९६-१४॥
The upheaved army of Dhritarashtra is advancing swiftly towards me, equipped with elephants, horses, chariots, and infantry.
नादयन्वै दिशः सर्वा रथघोषेण सारथे। पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥७-९६-१५॥
"O charioteer, indeed causing all directions to resound with the sound of the chariot, shaking the earth, the sky, and even the oceans."
एतद्बलार्णवं तात वारयिष्ये महारणे। पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥७-९६-१६॥
"Father, I will halt this ocean of strength in the great battle, just as the shore contains the agitated ocean on a full moon night."
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे। एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥७-९६-१७॥
"See, my charioteer is valiant like Indra in a great battle. I am destroying the armies of the enemies with sharp arrows."
निहतानाहवे पश्य पदात्यश्वरथद्विपान्। मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ॥७-९६-१८॥
Behold the thousands of foot-soldiers, horses, chariots, and elephants that have been slain in battle by my arrows, which are like fire, leaving them lifeless.
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः। समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ॥ जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥७-९६-१९॥
As Satyaki, endowed with immeasurable energy, spoke, the soldiers eager for battle quickly approached him, urging each other to conquer, attack, stand firm, and observe keenly.
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः। जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥७-९६-२०॥
Satyaki, with his sharp arrows, decisively struck down three hundred horses and four hundred elephants belonging to the heroes who were speaking in such a manner.
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्। देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥७-९६-२१॥
The fierce battle between his and their archers, akin to the legendary battles between gods and demons, began, leading to the destruction of many people.
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष। प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥७-९६-२२॥
O venerable, the army of your son, resembling a net of clouds, was countered by Kshina's grandson with arrows as deadly as poisonous snakes.
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्। असम्भ्रमं महाराज तावकानवधीद्बहून् ॥७-९६-२३॥
Covered by a barrage of arrows in battle, the mighty warrior, without any confusion, O great king, slew many of your soldiers.
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्। न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥७-९६-२४॥
I witnessed a great marvel there, O King. None of Satyaki's arrows were wasted, O Lord.
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः। शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥७-९६-२५॥
The army, resembling a great ocean, was in turmoil with chariots, elephants, and horses, and was crowded with waves of foot-soldiers. It stood upon reaching the shore of Śaineya.
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः। तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ॥ बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥७-९६-२६॥
The bewildered soldiers, elephants, and horses repeatedly turned around. That army, being struck by his arrows from all sides, wandered aimlessly here and there like cows suffering from the cold.
पदातिनं रथं नागं सादिनं तुरगं तथा। अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥७-९६-२७॥
I did not see any foot-soldier, chariot, elephant, rider, or horse there that was not pierced by Yuyudhana's arrows.
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः। यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥७-९६-२८॥
O king, Arjuna did not cause as much destruction there as Satyaki did to the armies. O bull among the Bharatas, the grandson of Shini, Satyaki, fights surpassing even Arjuna.
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः। विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥७-९६-२९॥
Then King Duryodhana attacked Sātvata's charioteer with three sharp arrows and struck four horses with four more arrows.
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः। दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥७-९६-३०॥
Duhshasana pierced Satyaki with three arrows and then again with eight. He also pierced the chief of the Shinis with sixteen arrows.
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः। दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥७-९६-३१॥
Shakuni attacked Satyaki with twenty-five arrows, Citrasena with five, and Duhsaha with fifteen, all piercing his chest.
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः। तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥७-९६-३२॥
Smiling, the valiant warrior of the Vṛṣṇis was struck by arrows, and in return, O great king, he pierced all of them with three arrows each.
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः। शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥७-९६-३३॥
The son of Śini, with his swift and heroic movements, pierced the enemies deeply with his very sharp arrows, moving like a hawk in the battle.
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च। दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥७-९६-३४॥
After cutting off Saubala's bow and removing his quiver, he struck Duryodhana in the chest with three arrows.
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा। दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ॥७-९६-३५॥
The chief of the Shinis attacked Citrasena with a hundred arrows, Duhsaha with ten arrows, and Duhsasana with twenty arrows.
अथान्यद्धनुरादाय स्यालस्तव विशां पते। अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥७-९६-३६॥
Then, your brother-in-law took another bow and pierced Satyaki with eight arrows, and then again with five, O lord of men.
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः। दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥७-९६-३७॥
Duhshasana, Duhsaha, and Durmukha attacked Satyaki with a barrage of arrows, each striking him with their respective numbers, as the battle raged on, O king.
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्। ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥७-९६-३८॥
Duryodhana attacked Madhava with seventy-three arrows and then targeted his charioteer with three sharp arrows, O descendant of Bharata.
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्। पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥७-९६-३९॥
Sātyaki, with great skill, struck all the assembled heroic great charioteers once more, each with five arrows.
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्। आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥७-९६-४०॥
Then the best among the charioteers struck down your son's charioteer swiftly with an arrow, causing him to fall lifeless to the ground.
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो। वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥७-९६-४१॥
O lord, when the charioteer fell, your son's chariot was swiftly carried away from the battlefield by the horses that were blowing like the wind.
ततस्तव सुता राजन्सैनिकाश्च विशां पते। राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥७-९६-४२॥
Then, O king, your sons and soldiers, upon seeing the king's chariot, fled in hundreds.
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः। अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥७-९६-४३॥
Upon witnessing the scattered army there, Satyaki, O Bharata, unleashed a volley of sharp arrows with golden feathers and stone-sharpened tips.
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः। प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥७-९६-४४॥
Satyaki, having dispersed all your forces in every direction, proceeded towards Śvetāśva's chariot, O king.
तं शरानाददानं च रक्षमाणं च सारथिम्। आत्मानं मोचयन्तं च तावकाः समपूजयन् ॥७-९६-४५॥
Your men praised him as he took up arrows, protected the charioteer, and freed himself.