Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.096
सञ्जय उवाच॥
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्। जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥७-९६-१॥
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः। मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥७-९६-२॥
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम्। रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥७-९६-३॥
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः। रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥७-९६-४॥
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान्। शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥७-९६-५॥
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः। तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥७-९६-६॥
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम्। प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥७-९६-७॥
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्। जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥७-९६-८॥
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्। परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥७-९६-९॥
दुर्योधनश्चित्रसेनो दुःशासनविविंशती। शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥७-९६-१०॥
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः। पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥७-९६-११॥
अथ शब्दो महानासीत्तव सैन्यस्य मारिष। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥७-९६-१२॥
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः। शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥७-९६-१३॥
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम्। मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥७-९६-१४॥
नादयन्वै दिशः सर्वा रथघोषेण सारथे। पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥७-९६-१५॥
एतद्बलार्णवं तात वारयिष्ये महारणे। पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥७-९६-१६॥
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे। एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥७-९६-१७॥
निहतानाहवे पश्य पदात्यश्वरथद्विपान्। मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ॥७-९६-१८॥
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः। समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ॥ जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥७-९६-१९॥
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः। जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥७-९६-२०॥
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्। देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥७-९६-२१॥
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष। प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥७-९६-२२॥
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्। असम्भ्रमं महाराज तावकानवधीद्बहून् ॥७-९६-२३॥
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्। न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥७-९६-२४॥
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः। शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥७-९६-२५॥
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः। तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ॥ बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥७-९६-२६॥
पदातिनं रथं नागं सादिनं तुरगं तथा। अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥७-९६-२७॥
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः। यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥७-९६-२८॥
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः। विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥७-९६-२९॥
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः। दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥७-९६-३०॥
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः। दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥७-९६-३१॥
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः। तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥७-९६-३२॥
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः। शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥७-९६-३३॥
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च। दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥७-९६-३४॥
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा। दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ॥७-९६-३५॥
अथान्यद्धनुरादाय स्यालस्तव विशां पते। अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥७-९६-३६॥
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः। दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥७-९६-३७॥
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्। ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥७-९६-३८॥
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्। पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥७-९६-३९॥
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्। आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥७-९६-४०॥
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो। वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥७-९६-४१॥
ततस्तव सुता राजन्सैनिकाश्च विशां पते। राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥७-९६-४२॥
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः। अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥७-९६-४३॥
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः। प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥७-९६-४४॥
तं शरानाददानं च रक्षमाणं च सारथिम्। आत्मानं मोचयन्तं च तावकाः समपूजयन् ॥७-९६-४५॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.