07.097
धृतराष्ट्र उवाच॥
Dhritarashtra said:
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्। निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥७-९७-१॥
Having crushed the great army, Arjuna, the son of Śini, was advancing. What did your shameless sons do, Sañjaya?
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम्। शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥७-९७-२॥
How did these warriors, desiring to die, maintain their courage in battle after witnessing the deeds of Śaineya, comparable to those of Arjuna?
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः। कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥७-९७-३॥
"What will the warriors say when they are defeated in the midst of the army? And how did the greatly renowned Satyaki get overcome in battle?"
कथं च मम पुत्राणां जीवतां तत्र सञ्जय। शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ॥७-९७-४॥
Sanjaya, tell me truly how my sons are faring there, and how Satyaki advanced in the battle.
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्। एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ॥७-९७-५॥
"Dear father, it is truly astonishing to hear from you about the battle where one faces many enemies, indeed by great charioteers."
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति। यत्रावध्यन्त समरे सात्वतेन महात्मना ॥७-९७-६॥
I believe that it is unfortunate for the sons, as they were slain in battle by the noble Sātvata.
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय। क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥७-९७-७॥
Sanjaya, my army is not enough to face the wrath of Yuyudhana alone. Let all the Pandavas stand together.
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम्। यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥७-९७-८॥
Having defeated the skilled and arrogant Droṇa in battle, just as a lion slays herds of animals, the slayer will similarly slay my sons.
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे। युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ॥७-९७-९॥
Yuyudhāna, despite being accompanied by many heroes like Kṛtavarmā in battle, was unable to kill him, the best among men.
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः। यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥७-९७-१०॥
Arjuna did not engage in a battle there like the one fought by the illustrious grandson of Shini.
सञ्जय उवाच॥
Sanjaya said:
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च। शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥७-९७-११॥
O King, because of your ill-advised actions and those of Duryodhana, listen carefully to what I am going to tell you, O Bharata.
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः। परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥७-९७-१२॥
They returned once more, having united the sworn warriors, with a supreme resolve in battle, following the command of your son.
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः। शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥७-९७-१३॥
Three thousand warriors led by Duryodhana, including Śakas, Kāmbojas, Bāhlīkas, Yavanas, and Pāradas.
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः। अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥७-९७-१४॥
The Kuṇindas, Taṅgaṇāmbaṣṭhas, Paiśācas, and Samandaras charged at Śaineya with the same recklessness as moths drawn to a flame.
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्। शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥७-९७-१५॥
The chariots of the mountain dwellers and the stone warriors, five hundred heroes, O king, advanced towards Shainya.
ततो रथसहस्रेण महारथशतेन च। द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥७-९७-१६॥
Then, there were a thousand chariots, a hundred great chariots, a thousand elephants, and two thousand horses.
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः। अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥७-९७-१७॥
The great charioteers released various showers of arrows and attacked Śaineya, accompanied by countless infantry.
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत। दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ॥७-९७-१८॥
Duḥśāsana, while urging everyone to kill him, surrounded Sātyaki, O great king Bhārata.
तत्राद्भुतमपश्याम शैनेयचरितं महत्। यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥७-९७-१९॥
There we witnessed the remarkable feat of Śaineya, who, unperturbed, fought alone against many.
अवधीच्च रथानीकं द्विरदानां च तद्बलम्। सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥७-९७-२०॥
He completely destroyed the entire force of chariots, elephants, horsemen, and all the robbers.
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः। अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥७-९७-२१॥
There, the wheels were shattered and broken by mighty weapons, and the axles were broken in many ways with yokes and shafts.
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः। वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ॥७-९७-२२॥
The earth was littered with the remains of battle: crushed humps, fallen flags, armors, and even the immortals.
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष। सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥७-९७-२३॥
O Bhārata, the earth was adorned with garlands, ornaments, clothes, and decorations, resembling the sky adorned with planets.
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः। अञ्जनस्य कुले जाता वामनस्य च भारत ॥ सुप्रतीककुले जाता महापद्मकुले तथा ॥७-९७-२४॥
O Bharata, the best elephants, resembling mountains, born in the families of Anjana and Vamana, as well as in the families of Supratika and Mahapadma, have fallen.
ऐरावणकुले चैव तथान्येषु कुलेषु च। जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥७-९७-२५॥
In the family of Airāvata and in other families as well, many excellent elephants have been born, O king, and now lie slain.
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्। तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥७-९७-२६॥
Satyaki, in that battle, defeated the forest tribes, the mountain people, the Kambojas, the Rattabahlikas, and the finest horses, O king.
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः। निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥७-९७-२७॥
The son of Śini, Satyaki, killed hundreds and thousands of soldiers from various regions and castes there.
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्। निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥७-९७-२८॥
As the robbers were being destroyed, Duḥśāsana addressed them, urging them to return and fight, questioning why they were fleeing despite their ignorance of righteousness.
तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव। पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥७-९७-२९॥
Having observed all of them, your son Duḥśāsana urged the stone warriors, the heroic mountain dwellers, to action.
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः। अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ॥७-९७-३०॥
Satyaki, though skilled in stone battles, is unaware of this. Kill this battle enthusiast who is ignorant of stone battles.
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः। अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥७-९७-३१॥
In the same way, all the Kurus, who are not experts in stone battle, are attacking. Do not fear, Satyaki will not reach you.
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः। उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ॥७-९७-३२॥
Then, the mountain dwellers, resembling young elephants, stood with stones raised, eager for the death of Yuyudhana.
क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः। चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ॥७-९७-३३॥
Others, who were also incited by your son and desired to kill Sātvata, blocked all directions to prevent escape.
तेषामापततामेव शिलायुद्धं चिकीर्षताम्। सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् ॥७-९७-३४॥
As they attacked, desiring to engage in a stone battle, Satyaki aimed and sent thirty arrows.
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्। बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ॥७-९७-३५॥
The best of the Shinis shattered the tumultuous hailstorm sent by the mountain tribes with his serpent-like arrows.
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः। प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ॥७-९७-३६॥
The armies, overwhelmed and in distress, were mostly being killed by those shining stone fragments, resembling swarms of glow-worms, O lord.
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः। निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥७-९७-३७॥
Then, O king, five hundred brave warriors, who were holding large rocks, fell to the ground with their arms severed.
पाषाणयोधिनः शूरान्यतमानानवस्थितान्। अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥७-९७-३८॥
The stone warriors killed many thousands of heroes who were striving and standing, and it seemed as if it was a wonder.
ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः। अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ॥७-९७-३९॥
Then again, there was a rain of stones all around, accompanied by goat-faced beings, wielding iron and spear hands, along with Daradas and Khaśataṅgaṇas.
अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः। नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ॥७-९७-४०॥
The mighty Satyaki, observing, retaliated with arrows against the attacks thrown by the Ambasthas and the Kunindas.
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः। शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ॥७-९७-४१॥
O king, as the mountains were being shattered in the sky by sharp arrows, the sound caused elephants, horses, chariots, and foot soldiers to flee.
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च। नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥७-९७-४२॥
The humans and birds, covered with stone-dust, were unable to stand, as if stung by bees.
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः। कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ॥७-९७-४३॥
The blood-stained elephants, with their heads shattered, turned back towards Yuyudhana's chariot on the battlefield, leaving behind those who had been killed.
ततः शब्दः समभवत्तव सैन्यस्य मारिष। माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥७-९७-४४॥
Then, O great one, a dreadful noise emerged from your forces, akin to the ocean being agitated by Mādhava.
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्। एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥७-९७-४५॥
Upon hearing the tumultuous sound, Droṇa addressed his charioteer, saying: "This is the mighty warrior of the Sātvatas, enraged in the battlefield."
दारयन्बहुधा सैन्यं रणे चरति कालवत्। यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥७-९७-४६॥
He tears apart the army in various ways and moves through the battle like time itself. Charioteer, guide the chariot to where this tumultuous sound is heard.
पाषाणयोधिभिर्नूनं युयुधानः समागतः। तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥७-९७-४७॥
Yuyudhana has certainly arrived with his stone warriors. As a result, all the charioteers are being swiftly carried away by the fleeing horses.
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च। न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥७-९७-४८॥
The wounded, without weapons and armor, fall here and there. The charioteers are unable to control the horses amidst the chaos.
इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः। प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ॥७-९७-४९॥
Thus spoke the wise son of Bharadvaja, O king, and then the charioteer replied to Drona, the greatest among the wielders of weapons.
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः। पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ॥७-९७-५०॥
O long-lived one, behold the Kaurava army fleeing in all directions. Observe the warriors scattered in battle, running hither and thither.
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह। त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ॥७-९७-५१॥
The heroes, the Panchalas, along with the Pandavas, are fleeing in all directions, intent on killing you.
अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम। स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ॥७-९७-५२॥
"Here, perform your duty at the right time, O subduer of enemies. Whether you stay or go, Satyaki has already gone far."
तथैवं वदतस्तस्य भारद्वाजस्य मारिष। प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥७-९७-५३॥
As Bhāradvāja was speaking in this manner, O gentle one, Śaineya appeared, destroying various chariots.
ते वध्यमानाः समरे युयुधानेन तावकाः। युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥७-९७-५४॥
As they were being slaughtered in battle by Yuyudhana, your soldiers abandoned Yuyudhana's chariot and fled towards Drona's army.
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत। ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥७-९७-५५॥
Those by whom Duḥśāsana had previously turned back with chariots, being frightened, all of them ran towards Drona's chariot.