07.096
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जयः (sañjayaḥ) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
जित्वा यवनकाम्बोजान्युयुधानस्ततोऽर्जुनम्। जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥७-९६-१॥
jitvā yavanakāmbojānyuyudhānastato'rjunam। jagāma tava sainyasya madhyena rathināṃ varaḥ ॥7-96-1॥
[जित्वा (jitvā) - having conquered; यवन (yavana) - Yavanas; काम्बोजान् (kāmbojān) - Kambojas; युयुधानः (yuyudhānaḥ) - Yuyudhana; ततः (tataḥ) - then; अर्जुनम् (arjunam) - Arjuna; जगाम (jagāma) - went; तव (tava) - your; सैन्यस्य (sainyasya) - of the army; मध्येन (madhyena) - through the middle; रथिनां (rathināṃ) - of charioteers; वरः (varaḥ) - the best;]
(Having conquered the Yavanas and Kambojas, Yuyudhana then went to Arjuna through the middle of your army, the best of charioteers.)
After defeating the Yavanas and Kambojas, Yuyudhana proceeded to Arjuna, moving through the center of your army, as the foremost among charioteers.
शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः। मृगान्व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥७-९६-२॥
śaradaṃṣṭro naravyāghro vicitrakavacacchaviḥ। mṛgānvyāghra ivājighraṃstava sainyamabhīṣayat ॥7-96-2॥
[शरदंष्ट्रः (śaradaṃṣṭraḥ) - sharp-toothed; नरव्याघ्रः (naravyāghraḥ) - tiger among men; विचित्रकवचच्छविः (vicitrakavacacchaviḥ) - with a strange armor appearance; मृगान् (mṛgān) - animals; व्याघ्रः (vyāghraḥ) - tiger; इव (iva) - like; अजिघ्रन् (ajighran) - smelling; तव (tava) - your; सैन्यम् (sainyam) - army; अभीषयत् (abhīṣayat) - terrified;]
(The sharp-toothed tiger among men, with a strange armor appearance, like a tiger smelling animals, terrified your army.)
The fierce warrior, with sharp teeth and a strange armor, like a tiger sniffing out its prey, instilled fear in your army.
स रथेन चरन्मार्गान्धनुरभ्रामयद्भृशम्। रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥७-९६-३॥
sa rathena caranmārgāndhanurabhrāmayadbhr̥śam। rukmapr̥ṣṭhaṃ mahāvegaṃ rukmacandrakasankulam ॥7-96-3॥
[स (sa) - he; रथेन (rathena) - with the chariot; चरन् (caran) - moving; मार्गान् (mārgān) - paths; धनुः (dhanuḥ) - bow; अभ्रामयत् (abhrāmayat) - whirled; भृशम् (bhr̥śam) - intensely; रुक्मपृष्ठम् (rukmapr̥ṣṭham) - golden-backed; महावेगम् (mahāvegam) - very fast; रुक्मचन्द्रकसङ्कुलम् (rukmacandrakasankulam) - adorned with golden moons;]
(He, moving with the chariot on the paths, intensely whirled the bow. The chariot was golden-backed, very fast, and adorned with golden moons.)
He moved swiftly on the paths with his chariot, skillfully whirling his bow with great intensity. The chariot was not only fast but also beautifully adorned with golden moons and had a golden back.
रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः। रुक्मध्वजवरः शूरो मेरुशृङ्ग इवाबभौ ॥७-९६-४॥
rukmāṅgadaśirastrāṇo rukmavarmasamāvṛtaḥ। rukmadhvajavaraḥ śūro meruśṛṅga ivābabhau ॥7-96-4॥
[रुक्माङ्गद (rukmāṅgada) - golden-limbed; शिरः (śiraḥ) - head; त्राणः (trāṇaḥ) - protector; रुक्म (rukma) - golden; वर्म (varma) - armor; समावृतः (samāvṛtaḥ) - covered; रुक्म (rukma) - golden; ध्वज (dhvaja) - banner; वरः (varaḥ) - excellent; शूरः (śūraḥ) - hero; मेरु (meru) - Meru; शृङ्गः (śṛṅgaḥ) - peak; इव (iva) - like; अबभौ (ababhau) - shone;]
(The golden-limbed head protector, covered in golden armor, with an excellent golden banner, the hero shone like the peak of Meru.)
The hero, adorned with a golden head protector and covered in golden armor, stood out with an excellent golden banner, shining like the peak of Mount Meru.
सधनुर्मण्डलः सङ्ख्ये तेजोभास्वररश्मिवान्। शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥७-९६-५॥
sadhanurmaṇḍalaḥ saṅkhye tejobhāsvararaśmivān। śaradīvoditaḥ sūryo nṛsūryo virarāja ha ॥7-96-5॥
[सधनुः (sadhuḥ) - with bow; मण्डलः (maṇḍalaḥ) - circle; सङ्ख्ये (saṅkhye) - in battle; तेजोभास्वररश्मिवान् (tejobhāsvararaśmivān) - with radiant rays; शरदि (śaradi) - in autumn; इव (iva) - like; उदितः (uditaḥ) - risen; सूर्यः (sūryaḥ) - sun; नृसूर्यः (nṛsūryaḥ) - heroic sun; विरराज (virarāja) - shone; ह (ha) - indeed;]
(With bow and circle in battle, with radiant rays, like the sun risen in autumn, the heroic sun indeed shone.)
The heroic warrior, with his bow and circle, shone in the battle with radiant rays, like the sun rising in autumn.
वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः। तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥७-९६-६॥
vṛṣabhaskandhavikrānto vṛṣabhākṣo nararṣabhaḥ। tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ ॥7-96-6॥
[वृषभ (vṛṣabha) - bull; स्कन्ध (skandha) - shoulder; विक्रान्तः (vikrāntaḥ) - mighty; वृषभ (vṛṣabha) - bull; अक्षः (akṣaḥ) - eye; नर (nara) - man; ऋषभः (ṛṣabhaḥ) - best; तावकानाम् (tāvakānām) - of your people; बभौ (babhau) - shone; मध्ये (madhye) - among; गवाम् (gavām) - of cows; मध्ये (madhye) - among; यथा (yathā) - like; वृषः (vṛṣaḥ) - bull;]
(The mighty one with the shoulders of a bull, with eyes like a bull, the best of men, shone among your people like a bull among cows.)
The mighty warrior, with the strength and eyes of a bull, stood out among your people like a bull among cows.
मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम्। प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ व्याघ्रा इव जिघांसन्तस्त्वदीयाभ्यद्रवन्रणे ॥७-९६-७॥
mattadviradasaṅkāśaṃ mattadviradagāminam। prabhinnamiva mātaṅgaṃ yūthamadhye vyavasthitam ॥ vyāghrā iva jighāṃsantastvadīyābhyadravanraṇe ॥7-96-7॥
[मत्तद्विरदसङ्काशम् (mattadviradasaṅkāśam) - like an intoxicated elephant; मत्तद्विरदगामिनम् (mattadviradagāminam) - moving like an intoxicated elephant; प्रभिन्नम् (prabhinnam) - broken; इव (iva) - like; मातङ्गम् (mātaṅgam) - elephant; यूथमध्ये (yūthamadhye) - in the midst of the herd; व्यवस्थितम् (vyavasthitam) - standing; व्याघ्राः (vyāghrāḥ) - tigers; इव (iva) - like; जिघांसन्तः (jighāṃsantaḥ) - desiring to kill; त्वदीयाः (tvadīyāḥ) - your; अभ्यद्रवन् (abhyadravan) - attacked; रणे (raṇe) - in battle;]
(Like an intoxicated elephant, moving like an intoxicated elephant, standing like a broken elephant in the midst of the herd, your tigers attacked in battle desiring to kill.)
Your warriors, resembling intoxicated elephants and moving like them, stood like a broken elephant amidst the herd, and attacked in battle like tigers desiring to kill.
द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम्। जलसन्धार्णवं तीर्त्वा काम्बोजानां च वाहिनीम् ॥७-९६-८॥
droṇānīkamatikrāntaṃ bhojānīkaṃ ca dustaram। jalasandhārṇavaṃ tīrtvā kāmbojānāṃ ca vāhinīm ॥7-96-8॥
[द्रोण (droṇa) - Drona; अनीकम् (anīkam) - army; अतिक्रान्तम् (atikrāntaṃ) - crossed; भोज (bhoja) - Bhoja; अनीकम् (anīkam) - army; च (ca) - and; दुस्तरम् (dustaram) - difficult to cross; जल (jala) - water; सन्धि (sandhi) - junction; अर्णवम् (arṇavam) - ocean; तीर्त्वा (tīrtvā) - having crossed; काम्बोजानाम् (kāmbojānām) - of the Kambojas; च (ca) - and; वाहिनीम् (vāhinīm) - army;]
(Having crossed the army of Drona, the difficult-to-cross army of Bhoja, the ocean-like junction of waters, and the army of the Kambojas.)
The forces crossed Drona's army, the formidable Bhoja army, the ocean-like water junction, and the Kamboja army.
हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम्। परिवव्रुः सुसङ्क्रुद्धास्त्वदीयाः सात्यकिं रथाः ॥७-९६-९॥
hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram। parivavruḥ susaṅkruddhāstvadīyāḥ sātyakiṃ rathāḥ ॥7-96-9॥
[हार्दिक्य (hārdikya) - Hārdikya; मकरात् (makarāt) - from the crocodile; मुक्तम् (muktam) - released; तीर्णम् (tīrṇam) - crossed; वै (vai) - indeed; सैन्यसागरम् (sainyasāgaram) - army-ocean; परिवव्रुः (parivavruḥ) - surrounded; सुसङ्क्रुद्धाः (susaṅkruddhāḥ) - very angry; त्वदीयाः (tvadīyāḥ) - your; सात्यकिम् (sātyakim) - Sātyaki; रथाः (rathāḥ) - chariots;]
(Hārdikya, released from the crocodile, indeed crossed the army-ocean. Very angry, your chariots surrounded Sātyaki.)
Hārdikya, having been released from the crocodile, successfully crossed the ocean of armies. In great anger, your chariots encircled Sātyaki.
दुर्योधनश्चित्रसेनो दुःशासनविविंशती। शकुनिर्दुःसहश्चैव युवा दुर्मर्षणः क्रथः ॥७-९६-१०॥
duryodhanaścitraseno duḥśāsanaviviṃśatī। śakunirduḥsahaścaiva yuvā durmarṣaṇaḥ krathaḥ ॥7-96-10॥
[दुर्योधनः (duryodhanaḥ) - Duryodhana; चित्रसेनः (citrasenaḥ) - Citrasena; दुःशासनः (duḥśāsanaḥ) - Duhshasana; विविंशती (viviṃśatī) - Vivimshati; शकुनिः (śakuniḥ) - Shakuni; दुःसहः (duḥsahaḥ) - Duhsaha; च (ca) - and; एव (eva) - indeed; युवा (yuvā) - young; दुर्मर्षणः (durmarṣaṇaḥ) - Durmarshana; क्रथः (krathaḥ) - Kratha;]
(Duryodhana, Citrasena, Duhshasana, Vivimshati, Shakuni, Duhsaha, and indeed young Durmarshana and Kratha.)
Duryodhana, Citrasena, Duhshasana, Vivimshati, Shakuni, Duhsaha, and the young Durmarshana and Kratha were present.
अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः। पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिताः ॥७-९६-११॥
anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ। pṛṣṭhataḥ sātyakiṃ yāntamanvadhāvannamarṣitāḥ ॥7-96-11॥
[अन्ये (anye) - others; च (ca) - and; बहवः (bahavaḥ) - many; शूराः (śūrāḥ) - heroes; शस्त्रवन्तः (śastravantaḥ) - armed; दुरासदाः (durāsadāḥ) - formidable; पृष्ठतः (pṛṣṭhataḥ) - behind; सात्यकिम् (sātyakim) - Satyaki; यान्तम् (yāntam) - going; अन्वधावन् (anvadhāvan) - followed; अमर्षिताः (amarṣitāḥ) - angrily;]
(Others, many heroes, armed and formidable, followed Satyaki going behind, angrily.)
Many other formidable and armed heroes followed Satyaki from behind, filled with anger.
अथ शब्दो महानासीत्तव सैन्यस्य मारिष। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥७-९६-१२॥
atha śabdo mahānāsīttava sainyasya māriṣa। mārutoddhūtavegasya sāgarasyeva parvaṇi ॥7-96-12॥
[अथ (atha) - then; शब्दः (śabdaḥ) - sound; महान् (mahān) - great; आसीत् (āsīt) - was; तव (tava) - your; सैन्यस्य (sainyasya) - of army; मारिष (māriṣa) - O dear; मारुत (māruta) - wind; उद्धूत (uddhūta) - stirred; वेगस्य (vegasya) - of speed; सागरस्य (sāgarasya) - of ocean; इव (iva) - like; पर्वणि (parvaṇi) - on full moon day;]
(Then, O dear, the sound of your army was great, like the speed-stirred ocean on a full moon day.)
Then, O dear, the sound of your army was as great as the ocean stirred by the wind on a full moon day.
तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः। शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥७-९६-१३॥
tānabhidravataḥ sarvānsamīkṣya śinipuṅgavaḥ। śanair yāhīti yantāram abravīt prahasann iva ॥7-96-13॥
[तान् (tān) - them; अभिद्रवतः (abhidravataḥ) - charging; सर्वान् (sarvān) - all; समीक्ष्य (samīkṣya) - seeing; शिनिपुङ्गवः (śinipuṅgavaḥ) - the bull of the Shinis; शनैः (śanaiḥ) - slowly; याहि (yāhi) - go; इति (iti) - thus; यन्तारम् (yantāram) - to the charioteer; अब्रवीत् (abravīt) - said; प्रहसन् (prahasan) - smiling; इव (iva) - as if;]
(Seeing all of them charging, the bull of the Shinis said to the charioteer, "Go slowly," as if smiling.)
Observing everyone rushing forward, the leader of the Shinis, with a smile, instructed the charioteer to proceed slowly.
इदमेति समुद्धूतं धार्तराष्ट्रस्य यद्बलम्। मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत् ॥७-९६-१४॥
idam eti samuddhūtaṃ dhārtarāṣṭrasya yad balam। mām eva abhimukhaṃ tūrṇaṃ gajāśvarathapattimat ॥7-96-14॥
[इदम् (idam) - this; एति (eti) - comes; समुद्धूतम् (samuddhūtaṃ) - upheaved; धार्तराष्ट्रस्य (dhārtarāṣṭrasya) - of Dhritarashtra's; यत् (yat) - which; बलम् (balam) - army; माम् (mām) - me; एव (eva) - only; अभिमुखम् (abhimukham) - towards; तूर्णम् (tūrṇam) - swiftly; गज (gaja) - elephants; अश्व (aśva) - horses; रथ (ratha) - chariots; पत्तिमत् (pattimat) - infantry;]
(This upheaved army of Dhritarashtra comes swiftly towards me with elephants, horses, chariots, and infantry.)
The upheaved army of Dhritarashtra is advancing swiftly towards me, equipped with elephants, horses, chariots, and infantry.
नादयन्वै दिशः सर्वा रथघोषेण सारथे। पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ॥७-९६-१५॥
nādayan vai diśaḥ sarvā rathaghoṣeṇa sārthe। pṛthivīṃ cāntarikṣaṃ ca kampayan sāgarān api ॥7-96-15॥
[नादयन् (nādayan) - causing to resound; वै (vai) - indeed; दिशः (diśaḥ) - directions; सर्वा (sarvā) - all; रथघोषेण (rathaghoṣeṇa) - with the sound of the chariot; सारथे (sārthe) - O charioteer; पृथिवीं (pṛthivīṃ) - the earth; च (ca) - and; अन्तरिक्षं (antarikṣaṃ) - the sky; च (ca) - and; कम्पयन् (kampayan) - shaking; सागरान् (sāgarān) - the oceans; अपि (api) - also;]
(Causing all directions to resound indeed with the sound of the chariot, O charioteer, shaking the earth and the sky and also the oceans.)
"O charioteer, indeed causing all directions to resound with the sound of the chariot, shaking the earth, the sky, and even the oceans."
एतद्बलार्णवं तात वारयिष्ये महारणे। पौर्णमास्यामिवोद्धूतं वेलेव सलिलाशयम् ॥७-९६-१६॥
etad-balārṇavaṃ tāta vārayiṣye mahāraṇe। paurṇamāsyām-ivoddhūtaṃ veleva salilāśayam ॥7-96-16॥
[एतत् (etat) - this; बल (bala) - strength; अर्णवम् (arṇavam) - ocean; तात (tāta) - father; वारयिष्ये (vārayiṣye) - I will stop; महारणे (mahāraṇe) - in the great battle; पौर्णमास्याम् (paurṇamāsyām) - on the full moon night; इव (iva) - like; उद्धूतम् (uddhūtam) - agitated; वेला (velā) - shore; इव (iva) - like; सलिलाशयम् (salilāśayam) - ocean;]
(This ocean of strength, father, I will stop in the great battle, like the agitated shore on the full moon night.)
"Father, I will halt this ocean of strength in the great battle, just as the shore contains the agitated ocean on a full moon night."
पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे। एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥७-९६-१७॥
paśya me sūta vikrāntam indrasyeva mahāmṛdhe। eṣa sainyāni śatrūṇāṃ vidhamāmi śitaiḥ śaraiḥ ॥7-96-17॥
[पश्य (paśya) - see; मे (me) - my; सूत (sūta) - charioteer; विक्रान्तम् (vikrāntam) - valiant; इन्द्रस्य (indrasya) - of Indra; इव (iva) - like; महामृधे (mahāmṛdhe) - in great battle; एषः (eṣaḥ) - this; सैन्यानि (sainyāni) - armies; शत्रूणाम् (śatrūṇām) - of enemies; विधमामि (vidhamāmi) - I destroy; शितैः (śitaiḥ) - sharp; शरैः (śaraiḥ) - with arrows;]
(See my charioteer, valiant like Indra in great battle. I destroy the armies of enemies with sharp arrows.)
"See, my charioteer is valiant like Indra in a great battle. I am destroying the armies of the enemies with sharp arrows."
निहतानाहवे पश्य पदात्यश्वरथद्विपान्। मच्छरैरग्निसङ्काशैर्विदेहासून्सहस्रशः ॥७-९६-१८॥
nihatānāhave paśya padātyaśvarathadvipān। maccharairagnisaṅkāśairvidehāsūnsahasraśaḥ ॥7-96-18॥
[निहतान् (nihatān) - slain; आहवे (āhave) - in battle; पश्य (paśya) - see; पदाति (padāti) - foot-soldiers; अश्व (aśva) - horses; रथ (ratha) - chariots; द्विपान् (dvipān) - elephants; मच्छरैः (maccharaiḥ) - by my arrows; अग्निसङ्काशैः (agnisaṅkāśaiḥ) - resembling fire; विदेह (videha) - without bodies; असून् (asūn) - life; सहस्रशः (sahasraśaḥ) - in thousands;]
(See the slain foot-soldiers, horses, chariots, and elephants in battle; by my arrows resembling fire, deprived of life in thousands.)
Behold the thousands of foot-soldiers, horses, chariots, and elephants that have been slain in battle by my arrows, which are like fire, leaving them lifeless.
इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः। समीपं सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः ॥ जह्याद्रवस्व तिष्ठेति पश्य पश्येति वादिनः ॥७-९६-१९॥
ityevaṃ bruvatastasya sātyakeramitaujasaḥ। samīpaṃ sainikāste tu śīghramīyuryuyutsavaḥ ॥ jahyādravasva tiṣṭheti paśya paśyeti vādinaḥ ॥7-96-19॥
[इति (iti) - thus; एवम् (evam) - in this way; ब्रुवतः (bruvataḥ) - speaking; तस्य (tasya) - his; सात्यकेः (sātyakeḥ) - of Satyaki; अमितौजसः (amitaujasaḥ) - of immeasurable energy; समीपम् (samīpam) - near; सैनिकाः (sainikāḥ) - soldiers; ते (te) - they; तु (tu) - but; शीघ्रम् (śīghram) - quickly; ईयुः (īyuḥ) - went; युयुत्सवः (yuyutsavaḥ) - desiring to fight; जहि (jahi) - conquer; आद्रवस्व (ādravasva) - attack; तिष्ठ (tiṣṭha) - stand; इति (iti) - thus; पश्य (paśya) - see; पश्य (paśya) - see; इति (iti) - thus; वादिनः (vādinaḥ) - speaking;]
(Thus, while Satyaki of immeasurable energy was speaking, those soldiers, desiring to fight, quickly went near him, saying, "Conquer, attack, stand, see, see.")
As Satyaki, endowed with immeasurable energy, spoke, the soldiers eager for battle quickly approached him, urging each other to conquer, attack, stand firm, and observe keenly.
तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः। जघान त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान् ॥७-९६-२०॥
tānevaṃ bruvato vīrānsātyakirniśitaiḥ śaraiḥ। jaghāna triśatānaśvānkauñjarāṃśca catuḥśatān ॥7-96-20॥
[तान् (tān) - them; एवम् (evam) - thus; ब्रुवतः (bruvataḥ) - speaking; वीरान् (vīrān) - heroes; सात्यकि: (sātyakiḥ) - Satyaki; निशितैः (niśitaiḥ) - sharp; शरैः (śaraiḥ) - arrows; जघान (jaghāna) - killed; त्रिशतान् (triśatān) - three hundred; अश्वान् (aśvān) - horses; कुञ्जरान् (kauñjarān) - elephants; च (ca) - and; चतुःशतान् (catuḥśatān) - four hundred;]
(Thus, Satyaki, with sharp arrows, killed three hundred horses and four hundred elephants of the heroes who were speaking thus.)
Satyaki, with his sharp arrows, decisively struck down three hundred horses and four hundred elephants belonging to the heroes who were speaking in such a manner.
स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम्। देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥७-९६-२१॥
sa samprahārastumulastasya teṣāṃ ca dhanvinām। devāsuraraṇaprakhyaḥ prāvartata janakṣayaḥ ॥7-96-21॥
[स (sa) - that; सम्प्रहारः (samprahāraḥ) - battle; तुमुलः (tumulaḥ) - fierce; तस्य (tasya) - his; तेषाम् (teṣām) - their; च (ca) - and; धन्विनाम् (dhanvinām) - of the archers; देव (deva) - gods; असुर (asura) - demons; रण (raṇa) - battle; प्रख्यः (prakhyaḥ) - resembling; प्रावर्तत (prāvartata) - commenced; जनक्षयः (janakṣayaḥ) - destruction of people;]
(That fierce battle of his and their archers, resembling the battle of gods and demons, commenced the destruction of people.)
The fierce battle between his and their archers, akin to the legendary battles between gods and demons, began, leading to the destruction of many people.
मेघजालनिभं सैन्यं तव पुत्रस्य मारिष। प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥७-९६-२२॥
meghajālanibhaṃ sainyaṃ tava putrasya māriṣa। pratyagṛhṇācchineḥ pautraḥ śarairāśīviṣopamaiḥ ॥7-96-22॥
[मेघ (megha) - cloud; जाल (jāla) - net; निभं (nibhaṃ) - resembling; सैन्यं (sainyaṃ) - army; तव (tava) - your; पुत्रस्य (putrasya) - son's; मारिष (māriṣa) - O venerable; प्रत्यगृह्णात् (pratyagṛhṇāt) - received; क्षिणेः (kṣiṇeḥ) - of Kshina; पौत्रः (pautraḥ) - grandson; शरैः (śaraiḥ) - with arrows; आशीविष (āśīviṣa) - poisonous snake; उपमैः (upamaiḥ) - comparable;]
(The army of your son, O venerable, resembling a net of clouds, was received by the grandson of Kshina with arrows comparable to poisonous snakes.)
O venerable, the army of your son, resembling a net of clouds, was countered by Kshina's grandson with arrows as deadly as poisonous snakes.
प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान्। असम्भ्रमं महाराज तावकानवधीद्बहून् ॥७-९६-२३॥
pracchādyamānaḥ samare śarajālaiḥ sa vīryavān। asambhramaṃ mahārāja tāvakānavadhīdbahūn ॥7-96-23॥
[प्रच्छाद्यमानः (pracchādyamānaḥ) - being covered; समरे (samare) - in battle; शरजालैः (śarajālaiḥ) - by showers of arrows; स (sa) - he; वीर्यवान् (vīryavān) - the mighty; असम्भ्रमं (asambhramaṃ) - without confusion; महाराज (mahārāja) - O great king; तावकान् (tāvakān) - your men; अवधीद् (avadhīd) - killed; बहून् (bahūn) - many;]
(Being covered in battle by showers of arrows, he, the mighty, without confusion, O great king, killed many of your men.)
Covered by a barrage of arrows in battle, the mighty warrior, without any confusion, O great king, slew many of your soldiers.
आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम्। न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥७-९६-२४॥
āścaryaṃ tatra rājendra sumahaddṛṣṭavānaham। na moghaḥ sāyakaḥ kaścitsātyakerabhavatprabho ॥7-96-24॥
[आश्चर्यं (āścaryam) - wonder; तत्र (tatra) - there; राजेन्द्र (rājendra) - O king; सुमहत् (sumahat) - great; दृष्टवान् (dṛṣṭavān) - seen; अहम् (aham) - I; न (na) - not; मोघः (moghaḥ) - in vain; सायकः (sāyakaḥ) - arrow; कश्चित् (kaścit) - any; सात्यकेः (sātyakeḥ) - of Satyaki; अभवत् (abhavat) - became; प्रभो (prabho) - O lord;]
(I saw a great wonder there, O king. Not a single arrow of Satyaki went in vain, O lord.)
I witnessed a great marvel there, O King. None of Satyaki's arrows were wasted, O Lord.
रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः। शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥७-९६-२५॥
rathanāgāśvakalilaḥ padātyūrmīsamākulaḥ। śaineyavelāmāsādya sthitaḥ sainyamahārṇavaḥ ॥7-96-25॥
[रथ (ratha) - chariot; नाग (nāga) - elephant; अश्व (aśva) - horse; कलिल (kalila) - confused; पदाति (padāti) - foot-soldier; ऊर्मि (ūrmi) - wave; समाकुल (samākula) - crowded; शैनेय (śaineya) - of Śaineya; वेला (velā) - shore; आसाद्य (āsādya) - having reached; स्थित (sthita) - standing; सैन्य (sainya) - army; महार्णव (mahārṇava) - great ocean;]
(The army, confused with chariots, elephants, and horses, crowded with waves of foot-soldiers, having reached the shore of Śaineya, stood like a great ocean.)
The army, resembling a great ocean, was in turmoil with chariots, elephants, and horses, and was crowded with waves of foot-soldiers. It stood upon reaching the shore of Śaineya.
सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः। तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः ॥ बभ्राम तत्र तत्रैव गावः शीतार्दिता इव ॥७-९६-२६॥
sambhrāntanaranāgāśvamāvartata muhurmuhuḥ। tatsainyamiṣubhistena vadhyamānaṃ samantataḥ ॥ babhrāma tatra tatraiva gāvaḥ śītārditā iva ॥7-96-26॥
[सम्भ्रान्त (sambhrānta) - confused; नर (nara) - men; नाग (nāga) - elephants; अश्व (aśva) - horses; मावर्तत (māvartata) - turned around; मुहुः (muhuḥ) - again; मुहुः (muhuḥ) - again; तत् (tat) - that; सैन्यम् (sainyam) - army; इषुभिः (iṣubhiḥ) - with arrows; तेन (tena) - by him; वध्यमानम् (vadhyamānam) - being killed; समन्ततः (samantataḥ) - all around; बभ्राम (babhrāma) - wandered; तत्र (tatra) - there; तत्र (tatra) - there; एव (eva) - only; गावः (gāvaḥ) - cows; शीत (śīta) - cold; अर्दिता (arditā) - afflicted; इव (iva) - like;]
(The confused men, elephants, and horses turned around again and again. That army, being killed by him with arrows all around, wandered there and there like cows afflicted by cold.)
The bewildered soldiers, elephants, and horses repeatedly turned around. That army, being struck by his arrows from all sides, wandered aimlessly here and there like cows suffering from the cold.
पदातिनं रथं नागं सादिनं तुरगं तथा। अविद्धं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥७-९६-२७॥
padātinaṃ rathaṃ nāgaṃ sāidinaṃ turagaṃ tathā। aviddhaṃ tatra nādrākṣaṃ yuyudhānasya sāyakaiḥ ॥7-96-27॥
[पदातिनं (padātinaṃ) - foot-soldier; रथं (rathaṃ) - chariot; नागं (nāgaṃ) - elephant; सादिनं (sāidinaṃ) - rider; तुरगं (turagaṃ) - horse; तथा (tathā) - also; अविद्धं (aviddhaṃ) - unpierced; तत्र (tatra) - there; न (na) - not; अद्राक्षं (adrākṣaṃ) - I saw; युयुधानस्य (yuyudhānasya) - of Yuyudhana; सायकैः (sāyakaiḥ) - by arrows;]
(Foot-soldier, chariot, elephant, rider, horse also; unpierced there not I saw of Yuyudhana by arrows.)
I did not see any foot-soldier, chariot, elephant, rider, or horse there that was not pierced by Yuyudhana's arrows.
न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः। यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ अत्यर्जुनं शिनेः पौत्रो युध्यते भरतर्षभ ॥७-९६-२८॥
na tādṛkkadanaṃ rājankṛtavāṃstatra phalgunaḥ। yādṛkkṣayamanīkānāmakarotsātyakirnṛpa ॥ atyarjunaṃ śineḥ pautro yudhyate bharatarṣabha ॥7-96-28॥
[न (na) - not; तादृक् (tādṛk) - such; कदनं (kadanaṃ) - destruction; राजन् (rājan) - O king; कृतवान् (kṛtavān) - did; तत्र (tatra) - there; फल्गुनः (phalgunaḥ) - Arjuna; यादृक् (yādṛk) - as; क्षयम् (kṣayam) - destruction; अनीकानाम् (anīkānām) - of the armies; अकरोत् (akarot) - did; सात्यकि (sātyaki) - Satyaki; नृप (nṛpa) - O king; अत्यर्जुनं (atyarjunaṃ) - surpassing Arjuna; शिनेः (śineḥ) - of Shini; पौत्रः (pautraḥ) - grandson; युध्यते (yudhyate) - fights; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas;]
(O king, Arjuna did not cause such destruction there as Satyaki did of the armies. O bull among the Bharatas, the grandson of Shini fights surpassing Arjuna.)
O king, Arjuna did not cause as much destruction there as Satyaki did to the armies. O bull among the Bharatas, the grandson of Shini, Satyaki, fights surpassing even Arjuna.
ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः। विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥७-९६-२९॥
tato duryodhano rājā sātvatasya tribhiḥ śaraiḥ। vivyādha sūtaṃ niśitaiścaturbhiścaturo hayān ॥7-96-29॥
[ततः (tataḥ) - then; दुर्योधनः (duryodhanaḥ) - Duryodhana; राजा (rājā) - king; सात्वतस्य (sātvatasya) - of Sātvata; त्रिभिः (tribhiḥ) - with three; शरैः (śaraiḥ) - arrows; विव्याध (vivyādha) - pierced; सूतम् (sūtam) - the charioteer; निशितैः (niśitaiḥ) - sharp; चतुर्भिः (caturbhiḥ) - with four; चतुरः (caturo) - four; हयान् (hayān) - horses;]
(Then King Duryodhana pierced Sātvata's charioteer with three arrows and four horses with sharp four.)
Then King Duryodhana attacked Sātvata's charioteer with three sharp arrows and struck four horses with four more arrows.
सात्यकिं च त्रिभिर्विद्ध्वा पुनर्विव्याध सोऽष्टभिः। दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥७-९६-३०॥
sātyakiṃ ca tribhirviddhvā punarvivyādha so'ṣṭabhiḥ। duḥśāsanaḥ ṣoḍaśabhirvivyādha śinipuṅgavam ॥7-96-30॥
[सात्यकिं (sātyakiṃ) - Satyaki; च (ca) - and; त्रिभिः (tribhiḥ) - with three; विद्ध्वा (viddhvā) - having pierced; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; सः (saḥ) - he; अष्टभिः (aṣṭabhiḥ) - with eight; दुःशासनः (duḥśāsanaḥ) - Duhshasana; षोडशभिः (ṣoḍaśabhiḥ) - with sixteen; विव्याध (vivyādha) - pierced; शिनिपुङ्गवम् (śinipuṅgavam) - the chief of the Shinis;]
(Satyaki and with three having pierced again pierced he with eight. Duhshasana with sixteen pierced the chief of the Shinis.)
Duhshasana pierced Satyaki with three arrows and then again with eight. He also pierced the chief of the Shinis with sixteen arrows.
शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः। दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥७-९६-३१॥
śakuniḥ pañcaviṃśatyā citrasenaśca pañcabhiḥ। duḥsahaḥ pañcadaśabhirvivyādhorasi sātyakim ॥7-96-31॥
[शकुनिः (śakuniḥ) - Shakuni; पञ्चविंशत्या (pañcaviṃśatyā) - with twenty-five; चित्रसेनः (citrasenaḥ) - Citrasena; च (ca) - and; पञ्चभिः (pañcabhiḥ) - with five; दुःसहः (duḥsahaḥ) - Duhsaha; पञ्चदशभिः (pañcadaśabhiḥ) - with fifteen; विव्याध (vivyādha) - pierced; उरसि (urasi) - in the chest; सात्यकिम् (sātyakim) - Satyaki;]
(Shakuni with twenty-five, and Citrasena with five, Duhsaha with fifteen, pierced Satyaki in the chest.)
Shakuni attacked Satyaki with twenty-five arrows, Citrasena with five, and Duhsaha with fifteen, all piercing his chest.
उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः। तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥७-९६-३२॥
utsmayan vṛṣṇiśārdūlas tathā bāṇaiḥ samāhataḥ। tān avidhyan mahārāja sarvān eva tribhis tribhiḥ ॥7-96-32॥
[उत्स्मयन् (utsmayan) - smiling; वृष्णिशार्दूलः (vṛṣṇiśārdūlaḥ) - tiger of the Vṛṣṇis; तथा (tathā) - thus; बाणैः (bāṇaiḥ) - with arrows; समाहतः (samāhataḥ) - struck; तान् (tān) - them; अविध्यत् (avidhyat) - pierced; महाराज (mahārāja) - O great king; सर्वान् (sarvān) - all; एव (eva) - indeed; त्रिभिः (tribhiḥ) - with three; त्रिभिः (tribhiḥ) - with three;]
(Smiling, the tiger of the Vṛṣṇis, thus struck with arrows, pierced them all indeed, O great king, with three by three.)
Smiling, the valiant warrior of the Vṛṣṇis was struck by arrows, and in return, O great king, he pierced all of them with three arrows each.
गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः। शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥७-९६-३३॥
gāḍhaviddhānarīnkṛtvā mārgaṇaiḥ so'titejanaiḥ। śaineyaḥ śyenavatsaṅkhye vyacarallaghuvikramaḥ ॥7-96-33॥
[गाढ (gāḍha) - deeply; विद्ध (viddha) - pierced; अनरीन (anarīn) - enemies; कृत्वा (kṛtvā) - having made; मार्गणैः (mārgaṇaiḥ) - with arrows; सः (saḥ) - he; अतितेजनैः (atitejanaiḥ) - very sharp; शैनेयः (śaineyaḥ) - son of Śini; श्येनवत् (śyenavat) - like a hawk; सङ्ख्ये (saṅkhye) - in battle; व्यचरत् (vyacarat) - moved; लघु (laghu) - swiftly; विक्रमः (vikramaḥ) - heroic;]
(Having deeply pierced the enemies with very sharp arrows, he, the son of Śini, moved like a hawk in battle, swiftly and heroically.)
The son of Śini, with his swift and heroic movements, pierced the enemies deeply with his very sharp arrows, moving like a hawk in the battle.
सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च। दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥७-९६-३४॥
saubalasya dhanuśchittvā hastāvāpaṃ nikṛtya ca। duryodhanaṃ tribhirbāṇairabhyavidhyatstanāntare ॥7-96-34॥
[सौबलस्य (saubalasya) - of Saubala; धनुः (dhanuḥ) - bow; छित्त्वा (chittvā) - having cut; हस्तावापम् (hastāvāpam) - quiver; निकृत्य (nikṛtya) - having removed; च (ca) - and; दुर्योधनम् (duryodhanam) - Duryodhana; त्रिभिः (tribhiḥ) - with three; बाणैः (bāṇaiḥ) - arrows; अभ्यविध्यत् (abhyavidhyat) - pierced; स्तनान्तरे (stanāntare) - in the chest;]
(Having cut Saubala's bow and removed the quiver, he pierced Duryodhana in the chest with three arrows.)
After cutting off Saubala's bow and removing his quiver, he struck Duryodhana in the chest with three arrows.
चित्रसेनं शतेनैव दशभिर्दुःसहं तथा। दुःशासनं च विंशत्या विव्याध शिनिपुङ्गवः ॥७-९६-३५॥
citrasenaṁ śatenaiva daśabhirduḥsahaṁ tathā। duḥśāsanaṁ ca viṁśatyā vivyādha śinipuṅgavaḥ ॥7-96-35॥
[चित्रसेनम् (citrasenam) - Citrasena; शतेन (śatena) - with a hundred; एव (eva) - indeed; दशभिः (daśabhiḥ) - with ten; दुःसहम् (duḥsaham) - Duhsaha; तथा (tathā) - also; दुःशासनम् (duḥśāsanam) - Duhsasana; च (ca) - and; विंशत्या (viṁśatyā) - with twenty; विव्याध (vivyādha) - pierced; शिनिपुङ्गवः (śinipuṅgavaḥ) - the chief of the Shinis;]
(The chief of the Shinis pierced Citrasena with a hundred, Duhsaha with ten, and Duhsasana with twenty.)
The chief of the Shinis attacked Citrasena with a hundred arrows, Duhsaha with ten arrows, and Duhsasana with twenty arrows.
अथान्यद्धनुरादाय स्यालस्तव विशां पते। अष्टभिः सात्यकिं विद्ध्वा पुनर्विव्याध पञ्चभिः ॥७-९६-३६॥
athānyaddhanurādāya syālastava viśāṃ pate। aṣṭabhiḥ sātyakiṃ viddhvā punarvivyādha pañcabhiḥ ॥7-96-36॥
[अथ (atha) - then; अन्यत् (anyat) - another; धनुः (dhanuḥ) - bow; आदाय (ādāya) - taking; स्यालः (syālaḥ) - brother-in-law; तव (tava) - your; विशाम् (viśām) - of men; पते (pate) - O lord; अष्टभिः (aṣṭabhiḥ) - with eight; सात्यकिम् (sātyakim) - Satyaki; विद्ध्वा (viddhvā) - having pierced; पुनः (punaḥ) - again; विव्याध (vivyādha) - pierced; पञ्चभिः (pañcabhiḥ) - with five;]
(Then, taking another bow, your brother-in-law, O lord of men, pierced Satyaki with eight (arrows) and again pierced (him) with five.)
Then, your brother-in-law took another bow and pierced Satyaki with eight arrows, and then again with five, O lord of men.
दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः। दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥७-९६-३७॥
duḥśāsanaś ca daśabhir duḥsahaś ca tribhiḥ śaraiḥ। durmukhaś ca dvādaśabhī rājan vivyādha sātyakim ॥7-96-37॥
[दुःशासनः (duḥśāsanaḥ) - Duhshasana; च (ca) - and; दशभिः (daśabhiḥ) - with ten; दुःसहः (duḥsahaḥ) - Duhsaha; च (ca) - and; त्रिभिः (tribhiḥ) - with three; शरैः (śaraiḥ) - arrows; दुर्मुखः (durmukhaḥ) - Durmukha; च (ca) - and; द्वादशभिः (dvādaśabhiḥ) - with twelve; राजन् (rājan) - O king; विव्याध (vivyādha) - pierced; सात्यकिम् (sātyakim) - Satyaki;]
(Duhshasana and Duhsaha pierced Satyaki with ten and three arrows respectively, and Durmukha pierced him with twelve, O king.)
Duhshasana, Duhsaha, and Durmukha attacked Satyaki with a barrage of arrows, each striking him with their respective numbers, as the battle raged on, O king.
दुर्योधनस्त्रिसप्तत्या विद्ध्वा भारत माधवम्। ततोऽस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥७-९६-३८॥
duryodhanastrisaptyā viddhvā bhārata mādhavam। tato'sya niśitairbāṇaistribhirvivyādha sārathim ॥7-96-38॥
[दुर्योधन (duryodhana) - Duryodhana; त्रिसप्तत्या (trisaptyā) - with seventy-three; विद्ध्वा (viddhvā) - having pierced; भारत (bhārata) - O descendant of Bharata; माधवम् (mādhavam) - Madhava; ततः (tataḥ) - then; अस्य (asya) - his; निशितैः (niśitaiḥ) - sharp; बाणैः (bāṇaiḥ) - with arrows; त्रिभिः (tribhiḥ) - with three; विव्याध (vivyādha) - pierced; सारथिम् (sārathim) - the charioteer;]
(Duryodhana, having pierced Madhava with seventy-three arrows, then pierced his charioteer with three sharp arrows, O descendant of Bharata.)
Duryodhana attacked Madhava with seventy-three arrows and then targeted his charioteer with three sharp arrows, O descendant of Bharata.
तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान्। पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥७-९६-३९॥
tānsarvānsahitāñśūrānyatamānānmahārathān। pañcabhiḥ pañcabhirbāṇaiḥ punarvivyādha sātyakiḥ ॥7-96-39॥
[तान् (tān) - them; सर्वान् (sarvān) - all; सहितान् (sahitān) - together; शूरान् (śūrān) - heroes; यतमानान् (yatamānān) - striving; महारथान् (mahārathān) - great charioteers; पञ्चभिः (pañcabhiḥ) - with five; पञ्चभिः (pañcabhiḥ) - with five; बाणैः (bāṇaiḥ) - arrows; पुनः (punar) - again; विव्याध (vivyādha) - pierced; सात्यकिः (sātyakiḥ) - Sātyaki;]
(Sātyaki again pierced all those great charioteers, who were striving together as heroes, with five arrows each.)
Sātyaki, with great skill, struck all the assembled heroic great charioteers once more, each with five arrows.
ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम्। आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥७-९६-४०॥
tataḥ sa rathināṃ śreṣṭhastava putrasya sārathim। ājaghānāśu bhallena sa hato nyapatadbhuvi ॥7-96-40॥
[ततः (tataḥ) - then; सः (saḥ) - he; रथिनाम् (rathinām) - of charioteers; श्रेष्ठः (śreṣṭhaḥ) - the best; तव (tava) - your; पुत्रस्य (putrasya) - of the son; सारथिम् (sārathim) - charioteer; आजघान (ājaghāna) - struck; आशु (āśu) - quickly; भल्लेन (bhallena) - with an arrow; सः (saḥ) - he; हतः (hataḥ) - killed; न्यपतत् (nyapatat) - fell down; भुवि (bhuvi) - on the ground;]
(Then he, the best of charioteers, struck your son's charioteer quickly with an arrow; he was killed and fell down on the ground.)
Then the best among the charioteers struck down your son's charioteer swiftly with an arrow, causing him to fall lifeless to the ground.
पातिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो। वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥७-९६-४१॥
pātite sārathau tasmiṃstava putrarathaḥ prabho। vātāyamānaistairaśvairapānīyata saṅgarāt ॥7-96-41॥
[पातिते (pātite) - fallen; सारथौ (sārathau) - charioteer; तस्मिन् (tasmin) - there; तव (tava) - your; पुत्ररथः (putrarathaḥ) - son's chariot; प्रभो (prabho) - O lord; वातायमानैः (vātāyamānaiḥ) - by the blowing; तैः (taiḥ) - those; अश्वैः (aśvaiḥ) - horses; अपानीयत (apānīyata) - was taken away; सङ्गरात् (saṅgarāt) - from the battlefield;]
(When the charioteer fell there, your son's chariot, O lord, was taken away from the battlefield by those blowing horses.)
O lord, when the charioteer fell, your son's chariot was swiftly carried away from the battlefield by the horses that were blowing like the wind.
ततस्तव सुता राजन्सैनिकाश्च विशां पते। राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥७-९६-४२॥
tatastava sutā rājansainikāśca viśāṃ pate। rājño rathamabhiprekṣya vidrutāḥ śataśo'bhavan ॥7-96-42॥
[ततः (tataḥ) - then; तव (tava) - your; सुताः (sutāḥ) - sons; राजन् (rājan) - O king; सैनिकाः (sainikāḥ) - soldiers; च (ca) - and; विशाम् (viśām) - of the people; पते (pate) - lord; राज्ञः (rājñaḥ) - of the king; रथम् (ratham) - chariot; अभिप्रेक्ष्य (abhiprekṣya) - seeing; विद्रुताः (vidrutāḥ) - fled; शतशः (śataśaḥ) - by hundreds; अभवन् (abhavan) - became;]
(Then your sons, O king, and the soldiers, O lord of the people, seeing the king's chariot, fled by hundreds.)
Then, O king, your sons and soldiers, upon seeing the king's chariot, fled in hundreds.
विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः। अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥७-९६-४३॥
vidrutaṃ tatra tatsainyaṃ dṛṣṭvā bhārata sātyakiḥ। avākiraccharaiḥ tīkṣṇaiḥ rukmapuṅkhaiḥ śilāśitaiḥ ॥7-96-43॥
[विद्रुतं (vidrutam) - scattered; तत्र (tatra) - there; तत् (tat) - that; सैन्यम् (sainyam) - army; दृष्ट्वा (dṛṣṭvā) - having seen; भारत (bhārata) - O Bharata; सात्यकिः (sātyakiḥ) - Satyaki; अवाकिरत् (avākirat) - showered; शरैः (śaraiḥ) - with arrows; तीक्ष्णैः (tīkṣṇaiḥ) - sharp; रुक्म-पुङ्खैः (rukma-puṅkhaiḥ) - golden-feathered; शिला-शितैः (śilā-śitaiḥ) - stone-sharpened;]
(Having seen that army scattered there, O Bharata, Satyaki showered sharp, golden-feathered, stone-sharpened arrows.)
Upon witnessing the scattered army there, Satyaki, O Bharata, unleashed a volley of sharp arrows with golden feathers and stone-sharpened tips.
विद्राव्य सर्वसैन्यानि तावकानि समन्ततः। प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥७-९६-४४॥
vidrāvya sarvasainyāni tāvakāni samantataḥ। prayayau sātyakī rājanśvetāśvasya rathaṃ prati ॥7-96-44॥
[विद्राव्य (vidrāvya) - having scattered; सर्वसैन्यानि (sarvasainyāni) - all armies; तावकानि (tāvakāni) - your; समन्ततः (samantataḥ) - all around; प्रययौ (prayayau) - departed; सात्यकी (sātyakī) - Satyaki; राजन् (rājan) - O king; श्वेताश्वस्य (śvetāśvasya) - of Śvetāśva; रथं (rathaṃ) - chariot; प्रति (prati) - towards;]
(Having scattered all your armies all around, Satyaki departed towards the chariot of Śvetāśva, O king.)
Satyaki, having dispersed all your forces in every direction, proceeded towards Śvetāśva's chariot, O king.
तं शरानाददानं च रक्षमाणं च सारथिम्। आत्मानं मोचयन्तं च तावकाः समपूजयन् ॥७-९६-४५॥
taṁ śarān-ādadānaṁ ca rakṣamāṇaṁ ca sārathim। ātmānaṁ mocayantaṁ ca tāvakāḥ samapūjayan ॥7-96-45॥
[तं (taṁ) - him; शरान् (śarān) - arrows; आददानं (ādadānaṁ) - taking; च (ca) - and; रक्षमाणं (rakṣamāṇaṁ) - protecting; च (ca) - and; सारथिम् (sārathim) - charioteer; आत्मानं (ātmānaṁ) - himself; मोचयन्तं (mocayantaṁ) - releasing; च (ca) - and; तावकाः (tāvakāḥ) - your men; समपूजयन् (samapūjayan) - praised;]
(Him taking arrows and protecting the charioteer, and releasing himself, your men praised.)
Your men praised him as he took up arrows, protected the charioteer, and freed himself.