07.097
धृतराष्ट्र उवाच॥
सम्प्रमृद्य महत्सैन्यं यान्तं शैनेयमर्जुनम्। निर्ह्रीका मम ते पुत्राः किमकुर्वत सञ्जय ॥७-९७-१॥
कथं चैषां तथा युद्धे धृतिरासीन्मुमूर्षताम्। शैनेयचरितं दृष्ट्वा सदृशं सव्यसाचिनः ॥७-९७-२॥
किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः। कथं च सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥७-९७-३॥
कथं च मम पुत्राणां जीवतां तत्र सञ्जय। शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व तत्त्वतः ॥७-९७-४॥
अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम्। एकस्य बहुभिर्युद्धं शत्रुभिर्वै महारथैः ॥७-९७-५॥
विपरीतमहं मन्ये मन्दभाग्यान्सुतान्प्रति। यत्रावध्यन्त समरे सात्वतेन महात्मना ॥७-९७-६॥
एकस्य हि न पर्याप्तं मत्सैन्यं तस्य सञ्जय। क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥७-९७-७॥
निर्जित्य समरे द्रोणं कृतिनं युद्धदुर्मदम्। यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥७-९७-८॥
कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे। युयुधानो न शकितो हन्तुं यः पुरुषर्षभः ॥७-९७-९॥
नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः। यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥७-९७-१०॥
सञ्जय उवाच॥
तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च। शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥७-९७-११॥
ते पुनः संन्यवर्तन्त कृत्वा संशप्तकान्मिथः। परां युद्धे मतिं कृत्वा पुत्रस्य तव शासनात् ॥७-९७-१२॥
त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः। शकाः काम्बोजबाह्लीका यवनाः पारदास्तथा ॥७-९७-१३॥
कुणिन्दास्तङ्गणाम्बष्ठाः पैशाचाश्च समन्दराः। अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥७-९७-१४॥
युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम्। शूराः पञ्चशता राजञ्शैनेयं समुपाद्रवन् ॥७-९७-१५॥
ततो रथसहस्रेण महारथशतेन च। द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥७-९७-१६॥
शरवर्षाणि मुञ्चन्तो विविधानि महारथाः। अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥७-९७-१७॥
तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत। दुःशासनो महाराज सात्यक्तिं पर्यवारयत् ॥७-९७-१८॥
तत्राद्भुतमपश्याम शैनेयचरितं महत्। यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥७-९७-१९॥
अवधीच्च रथानीकं द्विरदानां च तद्बलम्। सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥७-९७-२०॥
तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः। अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥७-९७-२१॥
कूबरैर्मथितैश्चापि ध्वजैश्चापि निपातितैः। वर्मभिश्चामरैश्चैव व्यवकीर्णा वसुन्धरा ॥७-९७-२२॥
स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष। सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥७-९७-२३॥
गिरिरूपधराश्चापि पतिताः कुञ्जरोत्तमाः। अञ्जनस्य कुले जाता वामनस्य च भारत ॥ सुप्रतीककुले जाता महापद्मकुले तथा ॥७-९७-२४॥
ऐरावणकुले चैव तथान्येषु कुलेषु च। जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥७-९७-२५॥
वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्। तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥७-९७-२६॥
नानादेशसमुत्थांश्च नानाजात्यांश्च पत्तिनः। निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥७-९७-२७॥
तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत्। निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥७-९७-२८॥
तांश्चापि सर्वान्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव। पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥७-९७-२९॥
अश्मयुद्धेषु कुशला नैतज्जानाति सात्यकिः। अश्मयुद्धमजानन्तं घ्नतैनं युद्धकामुकम् ॥७-९७-३०॥
तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः। अभिद्रवत मा भैष्ट न वः प्राप्स्यति सात्यकिः ॥७-९७-३१॥
ततो गजशिशुप्रख्यैरुपलैः शैलवासिनः। उद्यतैर्युयुधानस्य स्थिता मरणकाङ्क्षिणः ॥७-९७-३२॥
क्षेपणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः। चोदितास्तव पुत्रेण रुरुधुः सर्वतोदिशम् ॥७-९७-३३॥
तेषामापततामेव शिलायुद्धं चिकीर्षताम्। सात्यकिः प्रतिसन्धाय त्रिंशतं प्राहिणोच्छरान् ॥७-९७-३४॥
तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम्। बिभेदोरगसङ्काशैर्नाराचैः शिनिपुङ्गवः ॥७-९७-३५॥
तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः। प्रायः सैन्यान्यवध्यन्त हाहाभूतानि मारिष ॥७-९७-३६॥
ततः पञ्चशताः शूराः समुद्यतमहाशिलाः। निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥७-९७-३७॥
पाषाणयोधिनः शूरान्यतमानानवस्थितान्। अवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥७-९७-३८॥
ततः पुनर्बस्तमुखैरश्मवृष्टिं समन्ततः। अयोहस्तैः शूलहस्तैर्दरदैः खशतङ्गणैः ॥७-९७-३९॥
अम्बष्ठैश्च कुणिन्दैश्च क्षिप्तां क्षिप्तां स सात्यकिः। नाराचैः प्रतिविव्याध प्रेक्षमाणो महाबलः ॥७-९७-४०॥
अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः। शब्देन प्राद्रवन्राजन्गजाश्वरथपत्तयः ॥७-९७-४१॥
अश्मचूर्णैः समाकीर्णा मनुष्याश्च वयांसि च। नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥७-९७-४२॥
हतशिष्टा विरुधिरा भिन्नमस्तकपिण्डिकाः। कुञ्जराः संन्यवर्तन्त युयुधानरथं प्रथि ॥७-९७-४३॥
ततः शब्दः समभवत्तव सैन्यस्य मारिष। माधवेनार्द्यमानस्य सागरस्येव दारुणः ॥७-९७-४४॥
तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत्। एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥७-९७-४५॥
दारयन्बहुधा सैन्यं रणे चरति कालवत्। यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥७-९७-४६॥
पाषाणयोधिभिर्नूनं युयुधानः समागतः। तथा हि रथिनः सर्वे ह्रियन्ते विद्रुतैर्हयैः ॥७-९७-४७॥
विशस्त्रकवचा रुग्णास्तत्र तत्र पतन्ति च। न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥७-९७-४८॥
इत्येवं ब्रुवतो राजन्भारद्वाजस्य धीमतः। प्रत्युवाच ततो यन्ता द्रोणं शस्त्रभृतां वरम् ॥७-९७-४९॥
आयुष्मन्द्रवते सैन्यं कौरवेयं समन्ततः। पश्य योधान्रणे भिन्नान्धावमानांस्ततस्ततः ॥७-९७-५०॥
एते च सहिताः शूराः पाञ्चालाः पाण्डवैः सह। त्वामेव हि जिघांसन्तः प्राद्रवन्ति समन्ततः ॥७-९७-५१॥
अत्र कार्यं समाधत्स्व प्राप्तकालमरिंदम। स्थाने वा गमने वापि दूरं यातश्च सात्यकिः ॥७-९७-५२॥
तथैवं वदतस्तस्य भारद्वाजस्य मारिष। प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥७-९७-५३॥
ते वध्यमानाः समरे युयुधानेन तावकाः। युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥७-९७-५४॥
यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत। ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥७-९७-५५॥