07.095
सञ्जय उवाच॥
ततः स सात्यकिर्धीमान्महात्मा वृष्णिपुङ्गवः। सुदर्शनं निहत्याजौ यन्तारमिदमब्रवीत् ॥७-९५-१॥
रथाश्वनागकलिलं शरशक्त्यूर्मिमालिनम्। खड्गमत्स्यं गदाग्राहं शूरायुधमहास्वनम् ॥७-९५-२॥
प्राणापहारिणं रौद्रं वादित्रोत्क्रुष्टनादितम्। योधानामसुखस्पर्शं दुर्धर्षमजयैषिणाम् ॥७-९५-३॥
तीर्णाः स्म दुस्तरं तात द्रोणानीकमहार्णवम्। जलसन्धबलेनाजौ पुरुषादैरिवावृतम् ॥७-९५-४॥
अतोऽन्यं पृतनाशेषं मन्ये कुनदिकामिव। तर्तव्यामल्पसलिलां चोदयाश्वानसम्भ्रमम् ॥७-९५-५॥
हस्तप्राप्तमहं मन्ये साम्प्रतं सव्यसाचिनम्। निर्जित्य दुर्धरं द्रोणं सपदानुगमाहवे ॥७-९५-६॥
हार्दिक्यं योधवर्यं च प्राप्तं मन्ये धनञ्जयम्। न हि मे जायते त्रासो दृष्ट्वा सैन्यान्यनेकशः ॥ वह्नेरिव प्रदीप्तस्य ग्रीष्मे शुष्कं तृणोलपम् ॥७-९५-७॥
पश्य पाण्डवमुख्येन यातां भूमिं किरीटिना। पत्त्यश्वरथनागौघैः पतितैर्विषमीकृताम् ॥७-९५-८॥
अभ्याशस्थमहं मन्ये श्वेताश्वं कृष्णसारथिम्। स एष श्रूयते शब्दो गाण्डीवस्यामितौजसः ॥७-९५-९॥
यादृशानि निमित्तानि मम प्रादुर्भवन्ति वै। अनस्तङ्गत आदित्ये हन्ता सैन्धवमर्जुनः ॥७-९५-१०॥
शनैर्विश्रम्भयन्नश्वान्याहि यत्तोऽरिवाहिनीम्। यत्रैते सतनुत्राणाः सुयोधनपुरोगमाः ॥७-९५-११॥
दंशिताः क्रूरकर्माणः काम्बोजा युद्धदुर्मदाः। शरबाणासनधरा यवनाश्च प्रहारिणः ॥७-९५-१२॥
शकाः किराता दरदा बर्बरास्ताम्रलिप्तकाः। अन्ये च बहवो म्लेच्छा विविधायुधपाणयः ॥ मामेवाभिमुखाः सर्वे तिष्ठन्ति समरार्थिनः ॥७-९५-१३॥
एतान्सरथनागाश्वान्निहत्याजौ सपत्तिनः। इदं दुर्गं महाघोरं तीर्णमेवोपधारय ॥७-९५-१४॥
सूत उवाच॥
न सम्भ्रमो मे वार्ष्णेय विद्यते सत्यविक्रम। यद्यपि स्यात्सुसङ्क्रुद्धो जामदग्न्योऽग्रतः स्थितः ॥७-९५-१५॥
द्रोणो वा रथिनां श्रेष्ठः कृपो मद्रेश्वरोऽपि वा। तथापि सम्भ्रमो न स्यात्त्वामाश्रित्य महाभुज ॥७-९५-१६॥
त्वया सुबहवो युद्धे निर्जिताः शत्रुसूदन। न च मे सम्भ्रमः कश्चिद्भूतपूर्वः कदाचन ॥ किमु चैतत्समासाद्य वीर संयुगगोष्पदम् ॥७-९५-१७॥
आयुष्मन्कतरेण त्वा प्रापयामि धनञ्जयम्। केषां क्रुद्धोऽसि वार्ष्णेय केषां मृत्युरुपस्थितः ॥ केषां संयमनीमद्य गन्तुमुत्सहते मनः ॥७-९५-१८॥
के त्वां युधि पराक्रान्तं कालान्तकयमोपमम्। दृष्ट्वा विक्रमसम्पन्नं विद्रविष्यन्ति संयुगे ॥ केषां वैवस्वतो राजा स्मरतेऽद्य महाभुज ॥७-९५-१९॥
सात्यकिरुवाच॥
मुण्डानेतान्हनिष्यामि दानवानिव वासवः। प्रतिज्ञां पारयिष्यामि काम्बोजानेव मा वह ॥ अद्यैषां कदनं कृत्वा क्षिप्रं यास्यामि पाण्डवम् ॥७-९५-२०॥
अद्य द्रक्ष्यन्ति मे वीर्यं कौरवाः ससुयोधनाः। मुण्डानीके हते सूत सर्वसैन्येषु चासकृत् ॥७-९५-२१॥
अद्य कौरवसैन्यस्य दीर्यमाणस्य संयुगे। श्रुत्वा विरावं बहुधा सन्तप्स्यति सुयोधनः ॥७-९५-२२॥
अद्य पाण्डवमुख्यस्य श्वेताश्वस्य महात्मनः। आचार्यककृतं मार्गं दर्शयिष्यामि संयुगे ॥७-९५-२३॥
अद्य मद्बाणनिहतान्योधमुख्यान्सहस्रशः। दृष्ट्वा दुर्योधनो राजा पश्चात्तापं गमिष्यति ॥७-९५-२४॥
अद्य मे क्षिप्रहस्तस्य क्षिपतः सायकोत्तमान्। अलातचक्रप्रतिमं धनुर्द्रक्ष्यन्ति कौरवाः ॥७-९५-२५॥
मत्सायकचिताङ्गानां रुधिरं स्रवतां बहु। सैनिकानां वधं दृष्ट्वा सन्तप्स्यति सुयोधनः ॥७-९५-२६॥
अद्य मे क्रुद्धरूपस्य निघ्नतश्च वरान्वरान्। द्विरर्जुनमिमं लोकं मंस्यते स सुयोधनः ॥७-९५-२७॥
अद्य राजसहस्राणि निहतानि मया रणे। दृष्ट्वा दुर्योधनो राजा सन्तप्स्यति महामृधे ॥७-९५-२८॥
अद्य स्नेहं च भक्तिं च पाण्डवेषु महात्मसु। हत्वा राजसहस्राणि दर्शयिष्यामि राजसु ॥७-९५-२९॥
सञ्जय उवाच॥
एवमुक्तस्तदा सूतः शिक्षितान्साधुवाहिनः। शशाङ्कसंनिकाशान्वै वाजिनोऽचूचुदद्भृशम् ॥७-९५-३०॥
ते पिबन्त इवाकाशं युयुधानं हयोत्तमाः। प्रापयन्यवनाञ्शीघ्रं मनःपवनरंहसः ॥७-९५-३१॥
सात्यकिं ते समासाद्य पृतनास्वनिवर्तिनम्। बहवो लघुहस्ताश्च शरवर्षैरवाकिरन् ॥७-९५-३२॥
तेषामिषूनथास्त्राणि वेगवन्नतपर्वभिः। अच्छिनत्सात्यकी राजन्नैनं ते प्राप्नुवञ्शराः ॥७-९५-३३॥
रुक्मपुङ्खैः सुनिशितैर्गार्ध्रपत्रैरजिह्मगैः। उच्चकर्त शिरांस्युग्रो यवनानां भुजानपि ॥७-९५-३४॥
शैक्यायसानि वर्माणि कांस्यानि च समन्ततः। भित्त्वा देहांस्तथा तेषां शरा जग्मुर्महीतलम् ॥७-९५-३५॥
ते हन्यमाना वीरेण म्लेच्छाः सात्यकिना रणे। शतशो न्यपतंस्तत्र व्यसवो वसुधातले ॥७-९५-३६॥
सुपूर्णायतमुक्तैस्तानव्यवच्छिन्नपिण्डितैः। पञ्च षट्सप्त चाष्टौ च बिभेद यवनाञ्शरैः ॥७-९५-३७॥
काम्बोजानां सहस्रैस्तु शकानां च विशां पते। शबराणां किरातानां बर्बराणां तथैव च ॥७-९५-३८॥
अगम्यरूपां पृथिवीं मांसशोणितकर्दमाम्। कृतवांस्तत्र शैनेयः क्षपयंस्तावकं बलम् ॥७-९५-३९॥
दस्यूनां सशिरस्त्राणैः शिरोभिर्लूनमूर्धजैः। तत्र तत्र मही कीर्णा विबर्हैरण्डजैरिव ॥७-९५-४०॥
रुधिरोक्षितसर्वाङ्गैस्तैस्तदायोधनं बभौ। कबन्धैः संवृतं सर्वं ताम्राभ्रैः खमिवावृतम् ॥७-९५-४१॥
वज्राशनिसमस्पर्शैः सुपर्वभिरजिह्मगैः। ते साश्वयाना निहताः समावव्रुर्वसुन्धराम् ॥७-९५-४२॥
अल्पावशिष्टाः सम्भग्नाः कृच्छ्रप्राणा विचेतसः। जिताः सङ्ख्ये महाराज युयुधानेन दंशिताः ॥७-९५-४३॥
पार्ष्णिभिश्च कशाभिश्च ताडयन्तस्तुरङ्गमान्। जवमुत्तममास्थाय सर्वतः प्राद्रवन्भयात् ॥७-९५-४४॥
काम्बोजसैन्यं विद्राव्य दुर्जयं युधि भारत। यवनानां च तत्सैन्यं शकानां च महद्बलम् ॥७-९५-४५॥
स ततः पुरुषव्याघ्रः सात्यकिः सत्यविक्रमः। प्रहृष्टस्तावकाञ्जित्वा सूतं याहीत्यचोदयत् ॥७-९५-४६॥
तं यान्तं पृष्ठगोप्तारमर्जुनस्य विशां पते। चारणाः प्रेक्ष्य संहृष्टास्त्वदीयाश्चाप्यपूजयन् ॥७-९५-४७॥