Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.097
dhṛtarāṣṭra uvāca॥
Dhritarashtra said:
sampramṛdya mahatsainyaṃ yāntaṃ śaineyamarjunam। nirhrīkā mama te putrāḥ kimakurvata sañjaya ॥7-97-1॥
Having crushed the great army, Arjuna, the son of Śini, was advancing. What did your shameless sons do, Sañjaya?
kathaṁ caiṣāṁ tathā yuddhe dhṛtirāsīnmumūrṣatām। śaineyacaritaṁ dṛṣṭvā sadṛśaṁ savyasācinaḥ ॥7-97-2॥
How did these warriors, desiring to die, maintain their courage in battle after witnessing the deeds of Śaineya, comparable to those of Arjuna?
kiṁ nu vakṣyanti te kṣātraṁ sainyamadhye parājitāḥ। kathaṁ ca sātyakir yuddhe vyatikrānto mahāyaśāḥ ॥7-97-3॥
"What will the warriors say when they are defeated in the midst of the army? And how did the greatly renowned Satyaki get overcome in battle?"
kathaṁ ca mama putrāṇāṁ jīvatāṁ tatra sañjaya। śaineyo'bhiyayau yuddhe tanmamācakṣva tattvataḥ ॥7-97-4॥
Sanjaya, tell me truly how my sons are faring there, and how Satyaki advanced in the battle.
atyadbhutamidaṁ tāta tvatsakāśācchṛṇomyaham। ekasya bahubhiryuddhaṁ śatrubhirvai mahārathaiḥ ॥7-97-5॥
"Dear father, it is truly astonishing to hear from you about the battle where one faces many enemies, indeed by great charioteers."
viparītamahaṃ manye mandabhāgyānsutānprati। yatrāvadhyanta samare sātvaten mahātmanā ॥7-97-6॥
I believe that it is unfortunate for the sons, as they were slain in battle by the noble Sātvata.
ekasya hi na paryāptaṃ matsainyaṃ tasya sañjaya। kruddhasya yuyudhānasya sarve tiṣṭhantu pāṇḍavāḥ ॥7-97-7॥
Sanjaya, my army is not enough to face the wrath of Yuyudhana alone. Let all the Pandavas stand together.
nirjitya samare droṇaṃ kṛtinaṃ yuddhadurmadam। yathā paśugaṇānsiṃhastadvaddhantā sutānmama ॥7-97-8॥
Having defeated the skilled and arrogant Droṇa in battle, just as a lion slays herds of animals, the slayer will similarly slay my sons.
kṛtavarmādibhiḥ śūrairyattairbahubhirāhave। yuyudhāno na śakito hantuṃ yaḥ puruṣarṣabhaḥ ॥7-97-9॥
Yuyudhāna, despite being accompanied by many heroes like Kṛtavarmā in battle, was unable to kill him, the best among men.
naitadīdṛśakaṃ yuddhaṃ kṛtavāṃstatra phalgunaḥ। yādṛśaṃ kṛtavānyuddhaṃ śinernaptā mahāyaśāḥ ॥7-97-10॥
Arjuna did not engage in a battle there like the one fought by the illustrious grandson of Shini.
sañjaya uvāca॥
Sanjaya said:
tava durmantrite rājan duryodhanakṛtena ca। śṛṇuṣvāvahito bhūtvā yatte vakṣyāmi bhārata ॥7-97-11॥
O King, because of your ill-advised actions and those of Duryodhana, listen carefully to what I am going to tell you, O Bharata.
te punaḥ saṃnyavartanta kṛtvā saṃśaptakānmithaḥ। parāṃ yuddhe matiṃ kṛtvā putrasya tava śāsanāt ॥7-97-12॥
They returned once more, having united the sworn warriors, with a supreme resolve in battle, following the command of your son.
trīṇi sādisahasrāṇi duryodhanapurogamāḥ। śakāḥ kāmbojabāhlīkā yavanāḥ pāradāstathā ॥7-97-13॥
Three thousand warriors led by Duryodhana, including Śakas, Kāmbojas, Bāhlīkas, Yavanas, and Pāradas.
kuṇindāstaṅgaṇāmbaṣṭhāḥ paiśācāśca samandarāḥ। abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā ॥7-97-14॥
The Kuṇindas, Taṅgaṇāmbaṣṭhas, Paiśācas, and Samandaras charged at Śaineya with the same recklessness as moths drawn to a flame.
yuktāś ca pārvatīyānāṃ rathāḥ pāṣāṇayodhinām। śūrāḥ pañcaśatā rājañ śaineyaṃ samupādravan ॥7-97-15॥
The chariots of the mountain dwellers and the stone warriors, five hundred heroes, O king, advanced towards Shainya.
tato rathasahasreṇa mahārathaśatena ca। dviradānāṃ sahasreṇa dvisāhasraiśca vājibhiḥ ॥7-97-16॥
Then, there were a thousand chariots, a hundred great chariots, a thousand elephants, and two thousand horses.
śaravarṣāṇi muñcanto vividhāni mahārathāḥ। abhyadravanta śaineyamasaṅkhyeyāśca pattayaḥ ॥7-97-17॥
The great charioteers released various showers of arrows and attacked Śaineya, accompanied by countless infantry.
tāṁśca sañcodayansarvānghnatainamiti bhārata। duḥśāsano mahārāja sātyaktiṁ paryavārayat ॥7-97-18॥
Duḥśāsana, while urging everyone to kill him, surrounded Sātyaki, O great king Bhārata.
tatrādbhutamapaśyāma śaineyacaritaṃ mahat। yadeko bahubhiḥ sārdhamasambhrāntamayudhyata ॥7-97-19॥
There we witnessed the remarkable feat of Śaineya, who, unperturbed, fought alone against many.
avadhīcca rathānīkaṃ dviradānāṃ ca tadbalam। sādinaścaiva tānsarvāndasyūnapi ca sarvaśaḥ ॥7-97-20॥
He completely destroyed the entire force of chariots, elephants, horsemen, and all the robbers.
tatra cakrairvimathitairbhagnaiśca paramāyudhaiḥ। akṣaiśca bahudhā bhagnairīṣādaṇḍakabandhuraiḥ ॥7-97-21॥
There, the wheels were shattered and broken by mighty weapons, and the axles were broken in many ways with yokes and shafts.
kūbarairmathitaiścaapi dhvajaiścaapi nipātitaiḥ। varmabhiścāmaraiścaiva vyavakīrṇā vasundharā ॥7-97-22॥
The earth was littered with the remains of battle: crushed humps, fallen flags, armors, and even the immortals.
sragbhirābharaṇairvastrairanukarṣaiśca māriṣa। sañchannā vasudhā tatra dyaurgrahairiva bhārata ॥7-97-23॥
O Bhārata, the earth was adorned with garlands, ornaments, clothes, and decorations, resembling the sky adorned with planets.
girirūpadharāścāpi patitāḥ kuñjarottamāḥ। añjanasya kule jātā vāmanasya ca bhārata ॥ supratīkakule jātā mahāpadmakule tathā ॥7-97-24॥
O Bharata, the best elephants, resembling mountains, born in the families of Anjana and Vamana, as well as in the families of Supratika and Mahapadma, have fallen.
airāvaṇakule caiva tathānyeṣu kuleṣu ca। jātā dantivarā rājañśerate bahavo hatāḥ ॥7-97-25॥
In the family of Airāvata and in other families as well, many excellent elephants have been born, O king, and now lie slain.
vanāyujānpārvatīyānkāmbojāraṭṭabāhlikān। tathā hayavarānrājannijaghne tatra sātyakiḥ ॥7-97-26॥
Satyaki, in that battle, defeated the forest tribes, the mountain people, the Kambojas, the Rattabahlikas, and the finest horses, O king.
nānādeśasamutthāṃśca nānājātyāṃśca pattinaḥ। nijaghne tatra śaineyaḥ śataśo'tha sahasraśaḥ ॥7-97-27॥
The son of Śini, Satyaki, killed hundreds and thousands of soldiers from various regions and castes there.
teṣu prakālyamāneṣu dasyūnduḥśāsano'bravīt। nivartadhvamadharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ ॥7-97-28॥
As the robbers were being destroyed, Duḥśāsana addressed them, urging them to return and fight, questioning why they were fleeing despite their ignorance of righteousness.
tāṁś cāpi sarvān samprekṣya putro duḥśāsanas tava। pāṣāṇayodhinaḥ śūrān pārvatīyān acodayat ॥7-97-29॥
Having observed all of them, your son Duḥśāsana urged the stone warriors, the heroic mountain dwellers, to action.
aśmayuddheṣu kuśalā naitajjānāti sātyakiḥ। aśmayuddhamajānantaṃ ghnatainaṃ yuddhakāmukam ॥7-97-30॥
Satyaki, though skilled in stone battles, is unaware of this. Kill this battle enthusiast who is ignorant of stone battles.
tathaiva kuravaḥ sarve nāśmayuddhaviśāradāḥ। abhidravata mā bhaiṣṭa na vaḥ prāpsyati sātyakiḥ ॥7-97-31॥
In the same way, all the Kurus, who are not experts in stone battle, are attacking. Do not fear, Satyaki will not reach you.
tato gajaśiśuprakhyairupalaiḥ śailavāsinaḥ। udyatairyuyudhānasya sthitā maraṇakāṅkṣiṇaḥ ॥7-97-32॥
Then, the mountain dwellers, resembling young elephants, stood with stones raised, eager for the death of Yuyudhana.
kṣepaṇīyaistathāpyanye sātvatasya vadheṣiṇaḥ। coditāstava putreṇa rurudhuḥ sarvatodiśam ॥7-97-33॥
Others, who were also incited by your son and desired to kill Sātvata, blocked all directions to prevent escape.
teṣām āpatatām eva śilāyuddhaṃ cikīrṣatām। sātyakiḥ pratisandhāya triṃśataṃ prāhiṇoc charān ॥7-97-34॥
As they attacked, desiring to engage in a stone battle, Satyaki aimed and sent thirty arrows.
tāmaśmavṛṣṭiṃ tumulāṃ pārvatīyaiḥ samīritām। bibhedoragasaṅkāśairnārācaiḥ śinipuṅgavaḥ ॥7-97-35॥
The best of the Shinis shattered the tumultuous hailstorm sent by the mountain tribes with his serpent-like arrows.
tairaśmacūrṇairdīpyadbhiḥ khadyotānāmiva vrajaiḥ। prāyaḥ sainyānyavadhyanta hāhābhūtāni māriṣa ॥7-97-36॥
The armies, overwhelmed and in distress, were mostly being killed by those shining stone fragments, resembling swarms of glow-worms, O lord.
tataḥ pañcaśatāḥ śūrāḥ samudyatamahāśilāḥ। nikṛttabāhavo rājannipeturdharaṇītale ॥7-97-37॥
Then, O king, five hundred brave warriors, who were holding large rocks, fell to the ground with their arms severed.
pāṣāṇayodhinaḥ śūrānyatamānānavasthitān। avadhīdbahusāhasrāṃstadadbhutamivābhavat ॥7-97-38॥
The stone warriors killed many thousands of heroes who were striving and standing, and it seemed as if it was a wonder.
tataḥ punarbastamukhairaśmavṛṣṭiṃ samantataḥ। ayohastaiḥ śūlahastairdardaiḥ khaśataṅgaṇaiḥ ॥7-97-39॥
Then again, there was a rain of stones all around, accompanied by goat-faced beings, wielding iron and spear hands, along with Daradas and Khaśataṅgaṇas.
ambaṣṭhaiśca kuṇindaiśca kṣiptāṃ kṣiptāṃ sa sātyakiḥ। nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ ॥7-97-40॥
The mighty Satyaki, observing, retaliated with arrows against the attacks thrown by the Ambasthas and the Kunindas.
adrīṇāṃ bhidyamānānām antarikṣe śitaiḥ śaraiḥ। śabdena prādravan rājan gajāśvarathapattayaḥ ॥7-97-41॥
O king, as the mountains were being shattered in the sky by sharp arrows, the sound caused elephants, horses, chariots, and foot soldiers to flee.
aśmacūrṇaiḥ samākīrṇā manuṣyāśca vayāṃsi ca। nāśaknuvannavasthātuṃ bhramarairiva daṃśitāḥ ॥7-97-42॥
The humans and birds, covered with stone-dust, were unable to stand, as if stung by bees.
hataśiṣṭā virudhirā bhinnamastakapiṇḍikāḥ। kuñjarāḥ saṃnyavartanta yuyudhānarathaṃ prathi ॥7-97-43॥
The blood-stained elephants, with their heads shattered, turned back towards Yuyudhana's chariot on the battlefield, leaving behind those who had been killed.
tataḥ śabdaḥ samabhavat tava sainyasya māriṣa। mādhavenārdyamānasya sāgarasyeva dāruṇaḥ ॥7-97-44॥
Then, O great one, a dreadful noise emerged from your forces, akin to the ocean being agitated by Mādhava.
taṁ śabdaṁ tumulaṁ śrutvā droṇo yantāramabravīt। eṣa sūta raṇe kruddhaḥ sātvatānāṁ mahārathaḥ ॥7-97-45॥
Upon hearing the tumultuous sound, Droṇa addressed his charioteer, saying: "This is the mighty warrior of the Sātvatas, enraged in the battlefield."
dārayanbahudhā sainyaṃ raṇe carati kālavat। yatraiṣa śabdastumulastatra sūta rathaṃ naya ॥7-97-46॥
He tears apart the army in various ways and moves through the battle like time itself. Charioteer, guide the chariot to where this tumultuous sound is heard.
pāṣāṇayodhibhirnūnaṃ yuyudhānaḥ samāgataḥ। tathā hi rathinaḥ sarve hriyante vidrutairhayaiḥ ॥7-97-47॥
Yuyudhana has certainly arrived with his stone warriors. As a result, all the charioteers are being swiftly carried away by the fleeing horses.
viśastrakavacā rugṇāstatra tatra patanti ca। na śaknuvanti yantāraḥ saṃyantuṃ tumule hayān ॥7-97-48॥
The wounded, without weapons and armor, fall here and there. The charioteers are unable to control the horses amidst the chaos.
ityevaṃ bruvato rājanbhāradvājasya dhīmataḥ। pratyuvāca tato yantā droṇaṃ śastrabhṛtāṃ varam ॥7-97-49॥
Thus spoke the wise son of Bharadvaja, O king, and then the charioteer replied to Drona, the greatest among the wielders of weapons.
āyuṣmandravate sainyaṃ kauraveyaṃ samantataḥ। paśya yodhānraṇe bhinnāndhāvamānāṃstatastataḥ ॥7-97-50॥
O long-lived one, behold the Kaurava army fleeing in all directions. Observe the warriors scattered in battle, running hither and thither.
ete ca sahitāḥ śūrāḥ pāñcālāḥ pāṇḍavaiḥ saha। tvāmeva hi jighāṁsantaḥ prādravanti samantataḥ ॥7-97-51॥
The heroes, the Panchalas, along with the Pandavas, are fleeing in all directions, intent on killing you.
atra kāryaṃ samādhatsva prāptakālamariṃdama। sthāne vā gamane vāpi dūraṃ yātaśca sātyakiḥ ॥7-97-52॥
"Here, perform your duty at the right time, O subduer of enemies. Whether you stay or go, Satyaki has already gone far."
tathaivaṃ vadatas tasya bhāradvājasya māriṣa। pratyadṛśyata śaineyo nighnan bahuvidhān rathān ॥7-97-53॥
As Bhāradvāja was speaking in this manner, O gentle one, Śaineya appeared, destroying various chariots.
te vadhyamānāḥ samare yuyudhānena tāvakāḥ। yuyudhānarathaṃ tyaktvā droṇānīkāya dudruvuḥ ॥7-97-54॥
As they were being slaughtered in battle by Yuyudhana, your soldiers abandoned Yuyudhana's chariot and fled towards Drona's army.
yaistu duḥśāsanaḥ sārdhaṃ rathaiḥ pūrvaṃ nyavartata। te bhītāstvabhyadhāvanta sarve droṇarathaṃ prati ॥7-97-55॥
Those by whom Duḥśāsana had previously turned back with chariots, being frightened, all of them ran towards Drona's chariot.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.