Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.098
सञ्जय उवाच॥
Sanjaya said:
दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम्। भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥७-९८-१॥
Upon seeing Duhshasana's chariot nearby, Bharadvaja addressed Duhshasana with these words.
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः। कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥७-९८-२॥
Duhshasana, why have all the chariots fled? Is the king safe? Is Saindhava still alive?
राजपुत्रो भवानत्र राजभ्राता महारथः। किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ॥७-९८-३॥
You are a prince, the king's brother, and a great warrior. Why then are you fleeing from the battle, having already secured the princely kingdom?
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह। एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥७-९८-४॥
Having created great enmity with the Panchalas and Pandavas, how can you be afraid in battle when faced with Satyaki alone?
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे। शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥७-९८-५॥
You are unaware that the dice you are handling will turn into arrows, as dreadful as venomous serpents.
अप्रियाणां च वचनं पाण्डवेषु विशेषतः। द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥७-९८-६॥
The unpleasant words and actions, especially towards the Pandavas, and the distress caused to Draupadi were indeed rooted in you from the past.
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम्। आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥७-९८-७॥
Where is your pride and arrogance, and where is that heroic roar? After having angered the sons of Pritha, who are as dangerous as serpents, where will you go?
शोच्येयं भारती सेना राजा चैव सुयोधनः। यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥७-९८-८॥
This Bharati army and King Suyodhana are lamentable, as you, their harsh brother, are inclined to flee.
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता। स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ॥ स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ॥७-९८-९॥
Indeed, O hero, the army afflicted by fear and being scattered should be protected by you, relying on your own strength. But today, having abandoned the battle, you delight others in fear.
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन। कोऽन्यः स्थास्यति सङ्ग्रामे भीतो भीते व्यपाश्रये ॥७-९८-१०॥
O enemy-slayer, when you, the leader of the army, have fled, who else will dare to stand in the battle, seeking refuge in fear?
एकेन सात्वतेनाद्य युध्यमानस्य चानघ। पलायने तव मतिः सङ्ग्रामाद्धि प्रवर्तते ॥७-९८-११॥
Today, O sinless one, while one Sātvata is fighting, your mind is inclined to flee from the battle.
यदा गाण्डीवधन्वानं भीमसेनं च कौरव। यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ॥७-९८-१२॥
"When you, O Kaurava, see Arjuna, the wielder of the Gandiva bow, along with Bhimasena and the twins in battle, what will you do then?"
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम्। न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥७-९८-१३॥
In the battle, you flee in fear from those whose arrows, shining like the sun and fire, are unmatched by Satyaki's arrows.
यदि तावत्कृता बुद्धिः पलायनपरायणा। पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ॥७-९८-१४॥
If the decision is truly to retreat, then let the earth be peacefully handed over to Dharmaraja.
यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः। नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥७-९८-१५॥
"As long as Arjuna's arrows, resembling released serpents, do not pierce your body, it is wise to make peace with the Pandavas."
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे। नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥७-९८-१६॥
Until the sons of Pritha have slain a hundred brothers in battle and the great souls have not been cast down, remain at peace with the Pandavas.
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः। कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥७-९८-१७॥
As long as King Yudhishthira, the son of Dharma, is not angry, and Krishna, known for his prowess in battle, it is wise to make peace with the Pandavas until then.
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम्। सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥७-९८-१८॥
Until mighty-armed Bhima enters the great army and crushes your brothers, maintain peace with the Pandavas.
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः। अजेयाः पाण्डवाः सङ्ख्ये सौम्य संशाम्य पाण्डवैः ॥ न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥७-९८-१९॥
Your brother Suyodhana was previously advised by Bhishma to reconcile with the Pandavas, acknowledging their invincibility in battle. However, your brother, in his folly, did not heed this advice.
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः। गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥७-९८-२०॥
"In the battle, muster your courage and prepare to fight the Pandavas. Quickly go by chariot, for Satyaki is standing there."
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत। आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥७-९८-२१॥
Without you, this force will surely disperse, O Bharata. Engage in the battle for your own cause, Satyaki, the one with true valor.
एवमुक्तस्तव सुतो नाब्रवीत्किञ्चिदप्यसौ। श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥७-९८-२२॥
When thus addressed, your son did not say anything, and pretending not to have heard, he left, followed by Satyaki.
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम्। आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥७-९८-२३॥
He, equipped with a great army of relentless barbarians, reached the battlefield and fought with Yuyudhana.
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा। अभ्यद्रवत सङ्क्रुद्धो जवमास्थाय मध्यमम् ॥७-९८-२४॥
Drona, the foremost among charioteers, charged at the Panchalas and Pandavas with great anger, taking a central position with speed.
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम्। द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥७-९८-२५॥
Droṇa, having entered the battlefield, routed the Pāñcāla army, scattering the warriors by hundreds and thousands.
ततो द्रोणो महाराज नाम विश्राव्य संयुगे। पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥७-९८-२६॥
Then Droṇa, O great king, after announcing his name in the battle, caused a great slaughter among the Pāṇḍavas, Pāñcālas, and Matsyas.
तं जयन्तमनीकानि भारद्वाजं ततस्ततः। पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥७-९८-२७॥
The resplendent son of Panchala, Vīraketu, approached Bharadvaja with his victorious armies from all directions.
स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः। ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥७-९८-२८॥
He shot five arrows with curved joints at Droṇa, pierced the banner with one arrow, and struck his charioteer with seven arrows.
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे। यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥७-९८-२९॥
O great king, I witnessed an astonishing event in the battle; Drona, despite his fierceness, did not advance against the Panchala prince.
संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष। आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥७-९८-३०॥
O lord, upon seeing Drona restrained in battle, the Panchalas surrounded him from all sides, eager for Yudhishthira's victory, O king.
ते शरैरग्निसङ्काशैस्तोमरैश्च महाधनैः। शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥७-९८-३१॥
O king, they showered Drona with arrows that shone like fire, spears, and various other weapons, overwhelming him completely.
निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः। महाजलधरान्व्योम्नि मातरिश्वा विवानिव ॥७-९८-३२॥
Having destroyed those multitudes of arrows, Droṇa moved all around like the wind dispersing great clouds in the sky, O king.
ततः शरं महाघोरं सूर्यपावकसंनिभम्। संदधे परवीरघ्नो वीरकेतुरथं प्रति ॥७-९८-३३॥
Then Vīraketu, the destroyer of enemy heroes, aimed a very terrible arrow, shining like the sun and fire, towards the chariot.
स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम्। अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥७-९८-३४॥
The arrow, having pierced the Pāñcālya, the delight of the family, swiftly approached the earth, blood-soaked and blazing, as if it were alive, O king.
ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः। पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥७-९८-३५॥
Then the noble son of Panchala, beloved of his family, fell swiftly from his chariot, resembling a great champaka tree being blown down from a mountain peak by the wind.
तस्मिन्हते महेष्वासे राजपुत्रे महाबले। पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥७-९८-३६॥
When the mighty prince and great archer was slain, the Panchalas quickly surrounded Drona from all directions.
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत। तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ॥७-९८-३७॥
Chitraketu, Sudhanva, and Chitravarma, O Bharata, as well as Chitraratha, were all afflicted by the misfortune that befell their brothers.
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः। मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥७-९८-३८॥
The warriors, eager for battle, rushed together towards Bharadvaja, releasing showers of arrows like clouds at the end of summer.
स वध्यमानो बहुधा राजपुत्रैर्महारथैः। व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥७-९८-३९॥
He, angered in the battle, rendered the princes' chariots horseless and charioteerless as he was attacked in many ways by the princes and great charioteers.
तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः। पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ॥७-९८-४०॥
The greatly renowned warrior, with the help of others, skillfully shot arrows that caused the heads of his enemies to fall like flowers.
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः। देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥७-९८-४१॥
The illustrious warriors fell from their chariots to the ground, O king, just as the Daityas and Dānavas once did in the ancient battle between the gods and demons.
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान्। कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥७-९८-४२॥
O king, after defeating them in battle, the mighty Bharadvaja skillfully wielded his formidable golden-backed bow.
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान्। धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ॥ अभ्यवर्तत सङ्ग्रामे क्रुद्धो द्रोणरथं प्रति ॥७-९८-४३॥
Upon witnessing the fallen god-like warriors of the Panchalas, Dhrishtadyumna, filled with intense anger and tears in his eyes, moved forward in the battle towards Drona's chariot.
ततो हा हेति सहसा नादः समभवन्नृप। पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥७-९८-४४॥
Then, O king, a sudden cry of 'Alas!' arose when the Panchala prince saw Drona being blocked by arrows in the battle.
सञ्छाद्यमानो बहुधा पार्षतेन महात्मना। न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥७-९८-४५॥
Drona, being enveloped in various ways by the noble son of Prishata, remained unshaken; then, with a smile, he continued his battle.
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः। आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥७-९८-४६॥
Then, O great king, the son of Panchala, in a fit of rage, struck Droṇa on the chest with ninety arrows that had bent joints.
स गाढविद्धो बलिना भारद्वाजो महायशाः। निषसाद रथोपस्थे कश्मलं च जगाम ह ॥७-९८-४७॥
Bharadvaja, renowned and deeply wounded by the mighty, sat on the chariot seat and fell into a swoon.
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी। समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ॥७-९८-४८॥
Seeing him thus arrived, the mighty Dhṛṣṭadyumna, full of valor, quickly discarded his bow and took up his sword.
अवप्लुत्य रथाच्चापि त्वरितः स महारथः। आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ॥ हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ॥७-९८-४९॥
The great warrior, having quickly jumped off his chariot, ascended Bharadvaja's chariot swiftly, O lord, with eyes red from anger, desiring to sever the head from the body.
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः। शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ॥ योधयामास समरे धृष्टद्युम्नं महारथम् ॥७-९८-५०॥
Reassured, Drona, taking his bow and being mighty, fought with arrows made of cane, O king, always with close fighters, against Dhrishtadyumna, the great chariot-warrior, in battle.
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः। द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ॥७-९८-५१॥
The arrows called Vaitastika, known to Drona, struck Dhrishtadyumna, who was fighting in close quarters, O king.
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः। अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥७-९८-५२॥
Despite being struck by many arrows, the mighty warrior quickly leapt down from the chariot, showing his valor even with his speed hindered.
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः। विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥७-९८-५३॥
Dhṛṣṭadyumna, the great chariot-warrior, mounted his own chariot and took up the great bow, piercing Droṇa in battle.
तदद्भुतं तयोर्युद्धं भूतसङ्घा ह्यपूजयन्। क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ॥७-९८-५४॥
The great king observed that the remarkable battle between the two was revered by the assemblies of beings, warriors, and other soldiers present there.
अवश्यं समरे द्रोणो धृष्टद्युम्नेन सङ्गतः। वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ॥७-९८-५५॥
The warriors shouted that certainly in the battle, Droṇa, when encountered by Dhṛṣṭadyumna, will fall under the control of our king, the Pāñcālas.
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः। शिरः प्रच्यावयामास फलं पक्वं तरोरिव ॥ ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥७-९८-५६॥
In the battle, Drona swiftly decapitated the charioteer of Dhrishtadyumna, causing his head to fall like a ripe fruit from a tree. Then, O King, the horses of that great soul fled.
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा। व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥७-९८-५७॥
As they fled, the mighty Drona scattered the Panchalas and Srinjayas in battle, here and there.
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान्। स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ॥ न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ॥७-९८-५८॥
After defeating the Pāṇḍavas and the Pāñcālas, the mighty Bhāradvāja reformed his own battle formation and stood firm, O subduer of enemies. The Pāṇḍavas could not defeat him in battle, O lord.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.