07.098
sañjaya uvāca॥
Sanjaya said:
duḥśāsanarathaṃ dṛṣṭvā samīpe paryavasthitam। bhāradvājastato vākyaṃ duḥśāsanamathābravīt ॥7-98-1॥
Upon seeing Duhshasana's chariot nearby, Bharadvaja addressed Duhshasana with these words.
duḥśāsana rathāḥ sarve kasmādethe pravidrutāḥ। kaccitkṣemaṃ tu nṛpateḥ kaccijjīvati saindhavaḥ ॥7-98-2॥
Duhshasana, why have all the chariots fled? Is the king safe? Is Saindhava still alive?
rājaputro bhavānatra rājabhrātā mahārathaḥ। kimarthaṃ dravase yuddhe yauvarājyamavāpya hi ॥7-98-3॥
You are a prince, the king's brother, and a great warrior. Why then are you fleeing from the battle, having already secured the princely kingdom?
svayaṁ vairaṁ mahatkṛtvā pāñcālaiḥ pāṇḍavaiḥ saha। ekaṁ sātyakimāsādya kathaṁ bhīto'si saṁyuge ॥7-98-4॥
Having created great enmity with the Panchalas and Pandavas, how can you be afraid in battle when faced with Satyaki alone?
na jānīṣe purā tvaṃ tu gṛhṇann akṣān durodare। śarā hy ete bhaviṣyanti dāruṇāśīviṣopamāḥ ॥7-98-5॥
You are unaware that the dice you are handling will turn into arrows, as dreadful as venomous serpents.
apriyāṇāṃ ca vacanaṃ pāṇḍaveṣu viśeṣataḥ। draupadyāśca parikleśastvanmūlo hyabhavatpurā ॥7-98-6॥
The unpleasant words and actions, especially towards the Pandavas, and the distress caused to Draupadi were indeed rooted in you from the past.
kva te mānaśca darpaśca kva ca tadvīra garjitam। āśīviṣasamānpārthānkopayitvā kva yāsyasi ॥7-98-7॥
Where is your pride and arrogance, and where is that heroic roar? After having angered the sons of Pritha, who are as dangerous as serpents, where will you go?
śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ। yasya tvaṃ karkaśo bhrātā palāyanaparāyaṇaḥ ॥7-98-8॥
This Bharati army and King Suyodhana are lamentable, as you, their harsh brother, are inclined to flee.
nanu nāma tvayā vīra dīryamāṇā bhayārditā। svabāhubalamāsthāya rakṣitavyā hyanīkinī ॥ sa tvamadya raṇaṃ tyaktvā bhīto harṣayase parān ॥7-98-9॥
Indeed, O hero, the army afflicted by fear and being scattered should be protected by you, relying on your own strength. But today, having abandoned the battle, you delight others in fear.
vidrute tvayi sainyasya nāyake śatrusūdana। ko'nyah sthāsyati saṅgrāme bhīto bhīte vyapāśraye ॥7-98-10॥
O enemy-slayer, when you, the leader of the army, have fled, who else will dare to stand in the battle, seeking refuge in fear?
ekena sātvatena adya yudhyamānasya ca anagha। palāyane tava matiḥ saṅgrāmāt hi pravartate ॥7-98-11॥
Today, O sinless one, while one Sātvata is fighting, your mind is inclined to flee from the battle.
yadā gāṇḍīvadhanvānaṃ bhīmasenaṃ ca kaurava। yamau ca yudhi draṣṭāsi tadā tvaṃ kiṃ kariṣyasi ॥7-98-12॥
"When you, O Kaurava, see Arjuna, the wielder of the Gandiva bow, along with Bhimasena and the twins in battle, what will you do then?"
yudhi phalgunabāṇānāṃ sūryāgnisamatejasām। na tulyāḥ sātyakiśarā yeṣāṃ bhītaḥ palāyase ॥7-98-13॥
In the battle, you flee in fear from those whose arrows, shining like the sun and fire, are unmatched by Satyaki's arrows.
yadi tāvatkṛtā buddhiḥ palāyanaparāyaṇā। pṛthivī dharmarājasya śamenaiva pradīyatām ॥7-98-14॥
If the decision is truly to retreat, then let the earth be peacefully handed over to Dharmaraja.
yāvat phalgunanārācā nirmuktoragasaṁnibhāḥ। nāviśanti śarīraṁ te tāvatsaṁśāmya pāṇḍavaiḥ ॥7-98-15॥
"As long as Arjuna's arrows, resembling released serpents, do not pierce your body, it is wise to make peace with the Pandavas."
yāvatte pṛthivīṃ pārthā hatvā bhrātṛśataṃ raṇe। nākṣipanti mahātmānastāvatsaṃśāmya pāṇḍavaiḥ ॥7-98-16॥
Until the sons of Pritha have slain a hundred brothers in battle and the great souls have not been cast down, remain at peace with the Pandavas.
yāvanna krudhyate rājā dharmaputro yudhiṣṭhiraḥ। kṛṣṇaśca samaraślāghī tāvatsaṃśāmya pāṇḍavaiḥ ॥7-98-17॥
As long as King Yudhishthira, the son of Dharma, is not angry, and Krishna, known for his prowess in battle, it is wise to make peace with the Pandavas until then.
yāvadbhīmo mahābāhurvigāhya mahatīṃ camūm। sodarāṃste na mṛdnāti tāvatsaṃśāmya pāṇḍavaiḥ ॥7-98-18॥
Until mighty-armed Bhima enters the great army and crushes your brothers, maintain peace with the Pandavas.
pūrvamuktaśca te bhrātā bhīṣmeṇa sa suyodhanaḥ। ajeyāḥ pāṇḍavāḥ saṅkhye saumya saṃśāmya pāṇḍavaiḥ ॥ na ca tatkṛtavānmandastava bhrātā suyodhanaḥ ॥7-98-19॥
Your brother Suyodhana was previously advised by Bhishma to reconcile with the Pandavas, acknowledging their invincibility in battle. However, your brother, in his folly, did not heed this advice.
sa yuddhe dhṛtim āsthāya yatto yudhyasva pāṇḍavaiḥ। gaccha tūrṇaṃ rathenaiva tatra tiṣṭhati sātyakiḥ ॥7-98-20॥
"In the battle, muster your courage and prepare to fight the Pandavas. Quickly go by chariot, for Satyaki is standing there."
tvayā hīnaṃ balaṃ hyetadvidraviṣyati bhārata। ātmārthaṃ yodhaya raṇe sātyakiṃ satyavikramam ॥7-98-21॥
Without you, this force will surely disperse, O Bharata. Engage in the battle for your own cause, Satyaki, the one with true valor.
evamuktastava suto nābravītkiñcidapyasau। śrutaṃ cāśrutavatkṛtvā prāyādyena sa sātyakiḥ ॥7-98-22॥
When thus addressed, your son did not say anything, and pretending not to have heard, he left, followed by Satyaki.
sainyena mahatā yukto mlecchānāmanivartinām। āsādya ca raṇe yatto yuyudhānamayodhayat ॥7-98-23॥
He, equipped with a great army of relentless barbarians, reached the battlefield and fought with Yuyudhana.
droṇo'pi rathināṃ śreṣṭhaḥ pāñcālānpāṇḍavāṃstathā। abhyadravata saṅkruddho javamāsthāya madhyamam ॥7-98-24॥
Drona, the foremost among charioteers, charged at the Panchalas and Pandavas with great anger, taking a central position with speed.
praviśya ca raṇe droṇaḥ pāñcālānāṃ varūthinīm। drāvayāmāsa yodhān vai śataśo'tha sahasraśaḥ ॥7-98-25॥
Droṇa, having entered the battlefield, routed the Pāñcāla army, scattering the warriors by hundreds and thousands.
tato droṇo mahārāja nāma viśrāvya saṃyuge। pāṇḍupāñcālamatsyānāṃ pracakre kadanaṃ mahat ॥7-98-26॥
Then Droṇa, O great king, after announcing his name in the battle, caused a great slaughter among the Pāṇḍavas, Pāñcālas, and Matsyas.
taṃ jayantamanīkāni bhāradvājaṃ tatastataḥ। pāñcālaputro dyutimānvīraketuḥ samabhyayāt ॥7-98-27॥
The resplendent son of Panchala, Vīraketu, approached Bharadvaja with his victorious armies from all directions.
sa droṇaṃ pañcabhirviddhvā śaraiḥ saṃnataparvabhiḥ। dhvajamekena vivyādha sārathiṃ cāsya saptabhiḥ ॥7-98-28॥
He shot five arrows with curved joints at Droṇa, pierced the banner with one arrow, and struck his charioteer with seven arrows.
tatrādbhutaṃ mahārāja dṛṣṭavānasmi saṃyuge। yaddroṇo rabhasaṃ yuddhe pāñcālyaṃ nābhyavartata ॥7-98-29॥
O great king, I witnessed an astonishing event in the battle; Drona, despite his fierceness, did not advance against the Panchala prince.
saṁniruddhaṁ raṇe droṇaṁ pāñcālā vīkṣya māriṣa। āvavruḥ sarvato rājandharmaputrajayaiṣiṇaḥ ॥7-98-30॥
O lord, upon seeing Drona restrained in battle, the Panchalas surrounded him from all sides, eager for Yudhishthira's victory, O king.
te śarair agnisaṅkāśais tomaraiś ca mahādhanaiḥ। śastraiś ca vividhai rājan droṇam ekam avākiran ॥7-98-31॥
O king, they showered Drona with arrows that shone like fire, spears, and various other weapons, overwhelming him completely.
nihatya tānbāṇagaṇāndroṇo rājansamantataḥ। mahājaladharānvyomni mātariśvā vivāniva ॥7-98-32॥
Having destroyed those multitudes of arrows, Droṇa moved all around like the wind dispersing great clouds in the sky, O king.
tataḥ śaraṃ mahāghoraṃ sūryapāvakasaṃnibham। saṃdadhe paravīraghno vīraketurathaṃ prati ॥7-98-33॥
Then Vīraketu, the destroyer of enemy heroes, aimed a very terrible arrow, shining like the sun and fire, towards the chariot.
sa bhittvā tu śaro rājan pāñcālyaṃ kulanandanam। abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva ॥7-98-34॥
The arrow, having pierced the Pāñcālya, the delight of the family, swiftly approached the earth, blood-soaked and blazing, as if it were alive, O king.
tato'patadrathāttūrṇaṃ pāñcālyaḥ kulanandanaḥ। parvatāgrādiva mahāṃścampako vāyupīḍitaḥ ॥7-98-35॥
Then the noble son of Panchala, beloved of his family, fell swiftly from his chariot, resembling a great champaka tree being blown down from a mountain peak by the wind.
tasmin hate maheṣvāse rājaputre mahābale। pāñcālās tvaritā droṇaṃ samantāt paryavārayan ॥7-98-36॥
When the mighty prince and great archer was slain, the Panchalas quickly surrounded Drona from all directions.
citraketuḥ sudhanvā ca citravarmā ca bhārata। tathā citrarathaścaiva bhrātṛvyasanakarṣitāḥ ॥7-98-37॥
Chitraketu, Sudhanva, and Chitravarma, O Bharata, as well as Chitraratha, were all afflicted by the misfortune that befell their brothers.
abhyadravanta sahitā bhāradvājaṃ yuyutsavaḥ। muñcantaḥ śaravarṣāṇi tapānte jaladā iva ॥7-98-38॥
The warriors, eager for battle, rushed together towards Bharadvaja, releasing showers of arrows like clouds at the end of summer.
sa vadhyamāno bahudhā rājaputrairmahārathaiḥ। vyaśvasūtarathāṃścakre kumārānkupito raṇe ॥7-98-39॥
He, angered in the battle, rendered the princes' chariots horseless and charioteerless as he was attacked in many ways by the princes and great charioteers.
tathāparaiḥ suniśitairbhallaiteṣāṃ mahāyaśāḥ। puṣpāṇīva vicinvannhi sottamāṅgānyapātayat ॥7-98-40॥
The greatly renowned warrior, with the help of others, skillfully shot arrows that caused the heads of his enemies to fall like flowers.
te rathebhyo hatāḥ petuḥ kṣitau rājansuvarcasaḥ। devāsure purā yuddhe yathā daiteyadānavāḥ ॥7-98-41॥
The illustrious warriors fell from their chariots to the ground, O king, just as the Daityas and Dānavas once did in the ancient battle between the gods and demons.
tānnihatya raṇe rājanbhāradvājaḥ pratāpavān। kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam ॥7-98-42॥
O king, after defeating them in battle, the mighty Bharadvaja skillfully wielded his formidable golden-backed bow.
pāñcālān nihatān dṛṣṭvā devakalpān mahārathān। dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayaṅ jalam ॥ abhyavartata saṅgrāme kruddho droṇarathaṃ prati ॥7-98-43॥
Upon witnessing the fallen god-like warriors of the Panchalas, Dhrishtadyumna, filled with intense anger and tears in his eyes, moved forward in the battle towards Drona's chariot.
tato hā heti sahasā nādaḥ samabhavan nṛpa। pāñcālyena raṇe dṛṣṭvā droṇam āvāritaṃ śaraiḥ ॥7-98-44॥
Then, O king, a sudden cry of 'Alas!' arose when the Panchala prince saw Drona being blocked by arrows in the battle.
sañchādyamāno bahudhā pārṣatena mahātmanā। na vivyathe tato droṇaḥ smayannevānvayudhyata ॥7-98-45॥
Drona, being enveloped in various ways by the noble son of Prishata, remained unshaken; then, with a smile, he continued his battle.
tato droṇaṃ mahārāja pāñcālyaḥ krodhamūrchitaḥ। ājaghānorasi kruddho navatyā nataparvaṇām ॥7-98-46॥
Then, O great king, the son of Panchala, in a fit of rage, struck Droṇa on the chest with ninety arrows that had bent joints.
sa gāḍhaviddho balinā bhāradvājo mahāyaśāḥ। niṣasāda rathopasthe kaśmalaṃ ca jagāma ha ॥7-98-47॥
Bharadvaja, renowned and deeply wounded by the mighty, sat on the chariot seat and fell into a swoon.
taṁ vai tathāgataṁ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī। samutsṛjya dhanustūrṇamasiṁ jagrāha vīryavān ॥7-98-48॥
Seeing him thus arrived, the mighty Dhṛṣṭadyumna, full of valor, quickly discarded his bow and took up his sword.
avaplutya rathāccāpi tvaritaḥ sa mahārathaḥ। āruroha rathaṃ tūrṇaṃ bhāradvājasya māriṣa ॥ hartumaicchacchiraḥ kāyātkrodhasaṃraktalocanaḥ ॥7-98-49॥
The great warrior, having quickly jumped off his chariot, ascended Bharadvaja's chariot swiftly, O lord, with eyes red from anger, desiring to sever the head from the body.
pratyāśvastastato droṇo dhanurgṛhya mahābalaḥ। śarairvaitastikai rājannityamāsannayodhibhiḥ ॥ yodhayāmāsa samare dhṛṣṭadyumnaṃ mahāratham ॥7-98-50॥
Reassured, Drona, taking his bow and being mighty, fought with arrows made of cane, O king, always with close fighters, against Dhrishtadyumna, the great chariot-warrior, in battle.
te hi vaitastikā nāma śarā āsannayodhinaḥ। droṇasya viditā rājandhṛṣṭadyumnamavākṣipan ॥7-98-51॥
The arrows called Vaitastika, known to Drona, struck Dhrishtadyumna, who was fighting in close quarters, O king.
sa vadhyamāno bahubhiḥ sāyakais tair mahābalaḥ। avaplutya rathāt tūrṇaṃ bhagnavegaḥ parākramī ॥7-98-52॥
Despite being struck by many arrows, the mighty warrior quickly leapt down from the chariot, showing his valor even with his speed hindered.
āruhya svarathaṃ vīraḥ pragṛhya ca mahaddhanuḥ। vivyādha samare droṇaṃ dhṛṣṭadyumno mahārathaḥ ॥7-98-53॥
Dhṛṣṭadyumna, the great chariot-warrior, mounted his own chariot and took up the great bow, piercing Droṇa in battle.
tad adbhutaṃ tayor yuddhaṃ bhūta-saṅghā hy apūjayan। kṣatriyāś ca mahārāja ye cānye tatra sainikāḥ ॥7-98-54॥
The great king observed that the remarkable battle between the two was revered by the assemblies of beings, warriors, and other soldiers present there.
avaśyaṃ samare droṇo dhṛṣṭadyumnena saṅgataḥ। vaśameṣyati no rājñaḥ pāñcālā iti cukruśuḥ ॥7-98-55॥
The warriors shouted that certainly in the battle, Droṇa, when encountered by Dhṛṣṭadyumna, will fall under the control of our king, the Pāñcālas.
droṇastu tvarito yuddhe dhṛṣṭadyumnasya sāratheḥ। śiraḥ pracyāvayāmāsa phalaṃ pakvaṃ taroriva ॥ tataste pradrutā vāhā rājaṃstasya mahātmanaḥ ॥7-98-56॥
In the battle, Drona swiftly decapitated the charioteer of Dhrishtadyumna, causing his head to fall like a ripe fruit from a tree. Then, O King, the horses of that great soul fled.
teṣu pradravamāṇeṣu pāñcālānsṛñjayāṃstathā। vyadrāvayadraṇe droṇastatra tatra parākramī ॥7-98-57॥
As they fled, the mighty Drona scattered the Panchalas and Srinjayas in battle, here and there.
vijitya pāṇḍupāñcālānbhāradvājaḥ pratāpavān। svaṃ vyūhaṃ punarāsthāya sthiro'bhavadariṃdamaḥ ॥ na cainaṃ pāṇḍavā yuddhe jetumutsahire prabho ॥7-98-58॥
After defeating the Pāṇḍavas and the Pāñcālas, the mighty Bhāradvāja reformed his own battle formation and stood firm, O subduer of enemies. The Pāṇḍavas could not defeat him in battle, O lord.