07.099
सञ्जय उवाच॥
Sanjaya said:
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्। किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥७-९९-१॥
Then Duḥśāsana, O king, attacked Śaineya, showering thousands of arrows like a cloud pouring rain.
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः। नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥७-९९-२॥
He struck Satyaki with sixty and then sixteen arrows, yet he stood firm in battle, unshaken like the mountain Mainaka.
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम्। मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥७-९९-३॥
The hero, with great intensity, covered Duḥśāsana with arrows, as a spider envelops a mosquito with its web.
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्। त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥७-९९-४॥
Upon seeing Duḥśāsana and the king covered with hundreds of arrows, the Trigartas were urged to attack Yuyudhāna's chariot.
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः। त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥७-९९-५॥
The cruel warriors approached Yuyudhana. Three thousand chariots of the Trigartas, who were skilled in warfare, moved towards him.
ते तु तं रथवंशेन महता पर्यवारयन्। स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥७-९९-६॥
The warriors, determined and united, surrounded him with their mighty chariots, resolved to fight to the death.
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम्। योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ॥७-९९-७॥
In the battle, as they strove and released showers of arrows, they destroyed five hundred chief warriors at the forefront of the army.
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः। महामारुतवेगेन रुग्णा इव महाद्रुमाः ॥७-९९-८॥
They fell swiftly, struck down by the mighty arrows of Shini, resembling great trees shattered by a powerful storm.
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते। हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥७-९९-९॥
O lord of men, the earth was covered with chariots and flags broken in many ways, and with horses with golden crests fallen there.
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः। अशोभत महाराज किंशुकैरिव पुष्पितैः ॥७-९९-१०॥
O great king, the scene was like blooming Butea trees, cut by the arrows of Śaineya and drenched in a flood of blood.
ते वध्यमानाः समरे युयुधानेन तावकाः। त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥७-९९-११॥
Your men, being slaughtered in battle by Yuyudhana, could not find a savior, just like elephants trapped in mud.
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति। भयात्पतगराजस्य गर्तानीव महोरगाः ॥७-९९-१२॥
Then, out of fear of the king of birds, they all turned back towards Drona's chariot, like great serpents retreating into their pits.
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः। प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥७-९९-१३॥
After slaying five hundred warriors with arrows as deadly as venomous snakes, the hero slowly made his way towards Arjuna's chariot.
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव। विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ॥७-९९-१४॥
As he was departing, the best of men, your son Duḥśāsana, swiftly pierced him with nine arrows that had bent joints.
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः। रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥७-९९-१५॥
But the great archer pierced him with five sharp arrows, which had golden shafts and eagle feathers, flying straight.
सात्यकिं तु महाराज प्रहसन्निव भारत। दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥७-९९-१६॥
Duhshasana, with a smile on his face, pierced Satyaki three times and then again five times, O great king, descendant of Bharata.
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः। धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥७-९९-१७॥
The son of Śini pierced your son with five swift arrows, cut off his bow in battle, and left Arjuna astonished as he went away.
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते। सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥७-९९-१८॥
Then, in a fit of rage, Duḥśāsana hurled the deadly spear towards the Vṛṣṇi hero, aiming to kill him as he approached.
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः। चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥७-९९-१९॥
Satyaki, with his sharp arrows, shattered the dreadful weapon of your son into a hundred fragments, O king.
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर। सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ॥७-९९-२०॥
Then, your son took another bow and pierced Satyaki with ten arrows, roaring like a lion, O king.
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव। शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥ सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ॥७-९९-२१॥
Satyaki, in his anger during the battle, confused your son and struck him in the chest with arrows resembling flames. He then pierced him again with eight sharp, iron-tipped arrows.
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत। सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥ त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ॥७-९९-२२॥
Duhshasana attacked Satyaki with twenty arrows, but Satyaki, O great king, retaliated by piercing him in the chest with three swift arrows with bent joints.
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः। सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ॥७-९९-२३॥
Then the great charioteer, in his anger, struck the horses and the charioteer with sharp and jointed arrows.
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः। ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ॥ चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥७-९९-२४॥
The supreme master of weapons, with one arrow, cut off the bow; with five, the quiver; and with two arrows, the flag and the chariot's spear. He also cut off both the charioteer at the rear with sharp arrows.
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥७-९९-२५॥
He, having his bow broken, chariot destroyed, horses and charioteer killed, was driven away by the commander of the Trigarta army using his own chariot.
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत। न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥७-९९-२६॥
The son of Śini approached him but did not kill him immediately, O descendant of Bharata, as he remembered the words of Bhīmasena.
भीमसेनेन हि वधः सुतानां तव भारत। प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥७-९९-२७॥
Bhimasena indeed promised in the assembly that he would kill all your sons in battle, O Bharata.
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो। जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥७-९९-२८॥
Thus, Sātyaki, having defeated Duḥśāsana in battle, quickly followed the path taken by Arjuna, O king.