Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.099
सञ्जय उवाच॥
ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत्। किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥७-९९-१॥
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः। नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥७-९९-२॥
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम्। मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥७-९९-३॥
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम्। त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥७-९९-४॥
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः। त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥७-९९-५॥
ते तु तं रथवंशेन महता पर्यवारयन्। स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥७-९९-६॥
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम्। योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ॥७-९९-७॥
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः। महामारुतवेगेन रुग्णा इव महाद्रुमाः ॥७-९९-८॥
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते। हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥७-९९-९॥
शैनेयशरसङ्कृत्तैः शोणितौघपरिप्लुतैः। अशोभत महाराज किंशुकैरिव पुष्पितैः ॥७-९९-१०॥
ते वध्यमानाः समरे युयुधानेन तावकाः। त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥७-९९-११॥
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति। भयात्पतगराजस्य गर्तानीव महोरगाः ॥७-९९-१२॥
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः। प्रायात्स शनकैर्वीरो धनञ्जयरथं प्रति ॥७-९९-१३॥
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव। विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ॥७-९९-१४॥
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः। रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥७-९९-१५॥
सात्यकिं तु महाराज प्रहसन्निव भारत। दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥७-९९-१६॥
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः। धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥७-९९-१७॥
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते। सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥७-९९-१८॥
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः। चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥७-९९-१९॥
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर। सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ॥७-९९-२०॥
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव। शरैरग्निशिखाकारैराजघान स्तनान्तरे ॥ सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ॥७-९९-२१॥
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत। सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ॥ त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ॥७-९९-२२॥
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः। सारथिं च सुसङ्क्रुद्धः शरैः संनतपर्वभिः ॥७-९९-२३॥
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः। ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ॥ चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥७-९९-२४॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः। त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥७-९९-२५॥
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत। न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥७-९९-२६॥
भीमसेनेन हि वधः सुतानां तव भारत। प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥७-९९-२७॥
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो। जगाम त्वरितो राजन्येन यातो धनञ्जयः ॥७-९९-२८॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.