07.101
सञ्जय उवाच॥
Sanjaya said:
अपराह्णे महाराज सङ्ग्रामः समपद्यत। पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥७-१०१-१॥
In the afternoon, O great king, a battle took place. The sound was like that of thunderclouds, as Drona engaged once more with the Somakas.
शोणाश्वं रथमास्थाय नरवीरः समाहितः। समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥७-१०१-२॥
The heroic warrior, focused and determined, mounted his red horse-drawn chariot and charged towards the Pandavas in the battle, maintaining a moderate speed.
तव प्रियहिते युक्तो महेष्वासो महाबलः। चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ॥७-१०१-३॥
The mighty archer, engaged in tasks dear and beneficial to you, is born from the best of pots and wields sharp arrows with variegated feathers.
वरान्वरान्हि योधानां विचिन्वन्निव भारत। अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥७-१०१-४॥
O Bharata, mighty Bharadvaja, as if searching for the best of warriors, played in the battle, O king.
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः। भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥७-१०१-५॥
Bṛhatkṣatra, the eldest and fiercest of the five heroic brothers of the Kekayas, approached him as a great chariot-warrior.
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम्। महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥७-१०१-६॥
Releasing sharp arrows, he covered the teacher intensely, just as a great cloud releases rain on the mountain Gandhamadana.
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान्। प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च ॥७-१०१-७॥
Droṇa, in his anger, sent seventeen arrows with golden feathers and sharpened with stones, O great king.
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान्। एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥७-१०१-८॥
He joyfully cut down each of the terrible arrows released by Drona's bow, which were like serpents, using ten arrows in the battle.
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः। प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥७-१०१-९॥
Upon witnessing his agility, the esteemed sage, with a smile, dispatched eight arrows that had bent joints.
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान्। अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥७-१०१-१०॥
Upon seeing the arrows swiftly falling from Droṇa's bow, he countered them effectively using his own sharp and sturdy arrows.
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः। बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥७-१०१-११॥
Then, O great king, your army was astonished upon witnessing the very difficult feat accomplished by the great warrior.
ततो द्रोणो महाराज केकयं वै विशेषयन्। प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥७-१०१-१२॥
Then Droṇa, O great king, recognizing Kekaya, unleashed the divine Brahma weapon in the battle, demonstrating his great austerity.
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः। ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥७-१०१-१३॥
O King, Kaikeya was prevented by Acyuta. The mighty-armed one indeed uttered it in battle through a Brahmin.
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे। विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥७-१०१-१४॥
In the battle, he countered Bharadvaja's weapon and struck the Brahmin with sixty arrows that had golden feathers and were sharpened with stone.
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत्। स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥७-१०१-१५॥
Droṇa, the greatest among warriors, shot him with an iron arrow. The arrow pierced through his armor and embedded itself into the ground.
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम। तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥७-१०१-१६॥
"O best of kings, just as a black snake emerges from an anthill, so did the arrow strike the earth, piercing Kaikeya in the battle."
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम्। क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥७-१०१-१७॥
Pierced severely by Droṇa, the expert in weapons, he turned around, greatly overcome by anger, with his auspicious eyes.
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः। सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥७-१०१-१८॥
He struck Drona with seventy arrows that had golden feathers and were sharpened on stone. He also hit his charioteer with an arrow in the arms and chest.
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष। असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥७-१०१-१९॥
Drona, though greatly wounded by Brihatkshatra, O sir, retaliated by releasing sharp arrows towards the chariot of Kekaya.
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्। व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥७-१०१-२०॥
Droṇa, having unsettled Bṛhatkṣatra, the great chariot-warrior, shot a sharp arrow towards Kekaya, O Bhārata.
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे। रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् ॥७-१०१-२१॥
Deeply pierced by the enemy, the warrior quickly fell from the chariot, his heart shattered, O great king.
बृहत्क्षत्रे हते राजन्केकयानां महारथे। शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् ॥७-१०१-२२॥
Upon the death of the great charioteer of the Kekayas, Shishupala, filled with intense anger, addressed his charioteer.
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः। विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥७-१०१-२३॥
O charioteer, proceed to where Drona is positioned, poised to destroy all the Kekayas and the Panchala forces.
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्। द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥७-१०१-२४॥
Upon hearing those words, the charioteer swiftly brought the best of the warriors to Droṇa, using the swift horses of the Kamboja.
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ॥७-१०१-२५॥
Dhritaketu, the mighty warrior of the Cedis, charged at Drona with great speed, resembling a moth rushing towards a flame.
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम्। पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥७-१०१-२६॥
He attacked Drona with sixty arrows, targeting his horses, chariot, and banner, as if striking a sleeping tiger with sharp arrows.
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह। चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥७-१०१-२७॥
Droṇa skillfully severed the bow of the powerful king who was striving in the battle with a sharp arrow.
अथान्यद्धनुरादाय शैशुपालिर्महारथः। विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥७-१०१-२८॥
Then Śiśupāla, the great chariot-warrior, took another bow and pierced Droṇa once more with his firm and sharp arrows.
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः। अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥७-१०१-२९॥
The mighty Droṇa, after killing the horses and the charioteer, attacked him with twenty-five arrows.
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे। गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ॥७-१०१-३०॥
The king of Cedi, deprived of his chariot and bow, angrily hurled his mace at Bhāradvāja's chariot during the battle.
तामापतन्तीं सहसा घोररूपां भयावहाम्। अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ॥ शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥७-१०१-३१॥
Bharadvaja, with his many thousands of arrows, brought down the terrifying and frightening figure that was suddenly approaching, which was made of solid stone, heavy, and adorned with gold.
सा पपात गदा भूमौ भारद्वाजेन सादिता। रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥७-१०१-३२॥
She, adorned with red garlands and garments, fell to the ground like a star from the sky, struck by Bharadvaja's mace.
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः। तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥७-१०१-३३॥
Upon witnessing the mace being struck down, the enraged Dhṛṣṭaketu quickly hurled a spear and a radiant golden dart.
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे। शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥७-१०१-३४॥
In the great battle, Droṇa skillfully and mightily cut off the spear with three arrows and suddenly severed the power.
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः। प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥७-१०१-३५॥
Then the mighty Bharadvaja sent his sharp arrow in battle, desiring to kill.
स तस्य कवचं भित्त्वा हृदयं चामितौजसः। अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥७-१०१-३६॥
The arrow, having pierced his armor and heart of immense energy, reached the earth like a swan gliding to a lotus-lake.
पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः। तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥७-१०१-३७॥
O King, just as a hungry crow would swallow a moth, the valiant Droṇa devoured Dhṛṣṭaketu in the great battle.
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत्। अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥७-१०१-३८॥
After the Cedi king was slain, his son, who was a master of weaponry and consumed by anger, took over that part of the kingdom.
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम्। महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥७-१०१-३९॥
Droṇa, with a smile, sent him to the abode of Yama with his arrows, just as a mighty tiger in the vast forest would take down a young deer.
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत। जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥७-१०१-४०॥
As the Pandavas were being destroyed, O Bharata, the brave son of Jarasandha personally attacked Drona.
स तु द्रोणं महाराज छादयन्सायकैः शितैः। अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥७-१०१-४१॥
He quickly made Droṇa invisible by covering him with sharp arrows, just as a cloud covers the sun, O great king.
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः। व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥७-१०१-४२॥
Upon witnessing his agility, Droṇa, known as the destroyer of warriors, swiftly unleashed arrows in hundreds and subsequently in thousands.
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम्। जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥७-१०१-४३॥
In the battle, Droṇa, having covered the best of charioteers standing on the chariot, killed Jārāsandha in the presence of all archers.
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः। आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥७-१०१-४४॥
Whoever merges into Drona, that Drona, resembling death, takes all beings when the time arrives, just like death does.
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे। शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥७-१०१-४५॥
Then Droṇa, known as a great archer, declared his presence in the battle and bewildered the sons of Pandu with countless arrows.
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः। नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥७-१०१-४६॥
Then, the arrows marked by Drona, with golden tips and sharpened on stone, struck men, elephants, and horses from all directions in the battle.
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः। समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥७-१०१-४७॥
The Pāñcālas trembled like cows afflicted by cold, as they were being killed by Droṇa, just as great demons tremble when attacked by Indra.
ततो निष्टानको घोरः पाण्डवानामजायत। द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥७-१०१-४८॥
Then, O best of the Bharatas, a dreadful uproar arose from the Pandavas as their armies were being slaughtered by Drona.
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे। ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥७-१०१-४९॥
In the battle, the great charioteers of the Panchalas were bewildered by Bharadvaja's rain of arrows and were caught by the crocodile-like arms.
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा। अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥७-१०१-५०॥
The Chedis, Srnjayas, and Somakas, filled with enthusiasm and intent on battle, charged towards Bharadwaja, O great king.
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः। यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ॥ निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥७-१०१-५१॥
The warriors, striving with all their might and shining brightly, approached Droṇa, believing him to be slain, and sought to lead him in battle towards the abode of Yama.
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः। यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥७-१०१-५२॥
Bharadvaja, with his arrows, sent those valiant heroes, particularly the prominent Cedi leaders, to the abode of Yama.
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत। पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥७-१०१-५३॥
As the chief warriors of the Cedis were being destroyed, O Bharata, the Panchalas trembled, afflicted by the arrows of Drona.
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति। दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥७-१०१-५४॥
They cried out to Bhimasena and towards Dhrishtadyumna's chariot, witnessing the formidable deeds of Drona, O lord.
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्। तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥७-१०१-५५॥
The Brahmin has indeed performed a great and difficult penance. Thus, the valiant one burns the best of warriors in battle.
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः। तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥७-१०१-५६॥
For a warrior, duty lies in battle, while for a Brahmin, it is in supreme austerity. An ascetic, having gained knowledge, can even incinerate with a mere glance.
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः। बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥७-१०१-५७॥
The mighty warriors, like bulls, entered the fiery weapon of Drona. Many were consumed in the dreadful and insurmountable place, O Bharata.
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः। मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥७-१०१-५८॥
The greatly radiant Drona, with his strength, enthusiasm, and energy, deludes all beings and destroys our forces.
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः। अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥७-१०१-५९॥
Upon hearing their words, the warrior stood resolute and severed Drona's bow along with the arrow using a crescent-shaped arrow.
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः। अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥७-१०१-६०॥
Droṇa, the destroyer of warriors, in his increased rage, took up another bow that was shining and more powerful.
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम्। आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥७-१०१-६१॥
There, the strong teacher placed a sharp, weight-reducing, pure, and firm arrow on the bow, drew it fully, and released it.
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्। स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥७-१०१-६२॥
After fulfilling his duty as a warrior by killing, he descended to the earth. With a broken heart, he fell from his vehicle onto the ground.
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते। अथ द्रोणं समारोहच्चेकितानो महारथः ॥७-१०१-६३॥
Upon the slaying of Dhṛṣṭadyumna's son, the armies trembled. Then, Cekitāna, a great chariot-warrior, ascended to confront Droṇa.
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥७-१०१-६४॥
He struck Droṇa in the chest with ten arrows, and also hit his charioteer and four horses with four arrows each.
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम्। ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥७-१०१-६५॥
His teacher shot sixteen arrows at his right arm, sixteen at the flag, and seven at his charioteer.
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः। समरे शरसंवीता भारद्वाजेन मारिष ॥७-१०१-६६॥
When his charioteer was killed, the horses took the chariot and fled from the battlefield, surrounded by arrows shot by Bharadvaja, O great one.
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम्। पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥७-१०१-६७॥
Upon witnessing the chariot of Chekitana with its charioteer killed and the chariot fleeing, a great fear overcame the Panchalas and the Pandavas.
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान्। समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥७-१०१-६८॥
Drona, in the battle, drove away the assembled heroes from the Cedis, Panchalas, and Srinjayas, and shone greatly, O lord.
आकर्णपलितः श्यामो वयसाशीतिकात्परः। रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥७-१०१-६९॥
Drona, though grey-haired and dark, was beyond eighty years of age, yet he moved around in battle with the vigor of a sixteen-year-old.
अथ द्रोणं महाराज विचरन्तमभीतवत्। वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७-१०१-७०॥
Then, O great king, the enemies perceived Drona, who was moving fearlessly with a thunderbolt in hand, as the destroyer of foes.
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप। लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७-१०१-७१॥
Then the wise King Drupada addressed the great king, saying, "This greedy person slays kshatriyas just as a tiger slays small creatures."
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः। यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७-१०१-७२॥
The evil-minded Duryodhana, due to his greed, will face difficulties in the worlds, as the warrior chiefs were slain in battle because of him.
शतशः शेरते भूमौ निकृत्ता गोवृषा इव। रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥७-१०१-७३॥
Hundreds of warriors lie on the battlefield, cut down like bulls, their bodies drenched in blood, becoming food for the dogs and jackals.
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥७-१०१-७४॥
After addressing the king, Drupada, the commander of the army, led the charge with the Pandavas at the forefront, swiftly advancing towards Drona in the battlefield.