Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.102
सञ्जय उवाच॥
Sanjaya said:
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः। सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥७-१०२-१॥
As the formations of the Pandavas were being attacked, the sons of Pritha, along with the Panchalas and Somakas, followed from a great distance.
वर्तमाने तथा रौद्रे सङ्ग्रामे लोमहर्षणे। प्रक्षये जगतस्तीव्रे युगान्त इव भारत ॥७-१०२-२॥
O Bhārata, in the current fierce and terrifying battle, it feels as if the world is undergoing a destruction as intense as the end of an age.
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः। पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥७-१०२-३॥
Drona, valiant in battle, roared repeatedly; the Panchalas were diminished and the Pandavas were being slain.
नापश्यच्छरणं किञ्चिद्धर्मराजो युधिष्ठिरः। चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥७-१०२-४॥
Yudhishthira, the king of righteousness, found no refuge and pondered, "O king, how will this situation unfold?"
तत्रावेक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया। युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥७-१०२-५॥
Yudhishthira looked around in all directions, hoping to see Arjuna, but he saw neither Arjuna nor Krishna.
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्। गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥७-१०२-६॥
He saw the great warrior, marked by the best of monkeys, and heard the sound of the Gandiva bow, his senses agitated.
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्। चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः ॥ नाध्यगच्छत्तदा शान्तिं तावपश्यन्नरर्षभौ ॥७-१०२-७॥
Yudhishthira, overwhelmed with thoughts, saw Satyaki, the foremost among the Vṛṣṇis, and their chariot. Despite seeing those two great warriors, he could not find peace at that moment.
लोकोपक्रोशभीरुत्वाद्धर्मराजो महायशाः। अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥७-१०२-८॥
Fearing the lamentation of the world, the illustrious Dharmaraja, with his mighty arms, contemplated approaching Shainya's chariot.
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे। शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥७-१०२-९॥
I sent the path to Phalguna in battle. Satyaki, the true and fearless friend of friends.
तदिदं ह्येकमेवासीद्द्विधा जातं ममाद्य वै। सात्यकिश्च हि मे ज्ञेयः पाण्डवश्च धनञ्जयः ॥७-१०२-१०॥
Today, what was once one has become two: my Satyaki and the Pandava known as Dhananjaya.
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्। सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥७-१०२-११॥
After sending Satyaki, the follower of the Pandava, I will send a follower of the Satvata into battle as well.
करिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि। युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥७-१०२-१२॥
I will make every effort to search for my brother. If I do not find Yuyudhana, people will blame me.
भ्रातुरन्वेषणं कृत्वा धर्मराजो युधिष्ठिरः। परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥७-१०२-१३॥
After searching for his brother, King Yudhishthira, the son of Dharma, decides to leave behind Satyaki, the valiant descendant of Vrishni.
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्। पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥७-१०२-१४॥
Fearing the reproach of the world, I shall send Arjuna and Bhima on the path of Krishna, the great soul.
यथैव च मम प्रीतिरर्जुने शत्रुसूदने। तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥७-१०२-१५॥
"Just as I have affection for Arjuna, the enemy-slayer, so do I have for the hero of the Vṛṣṇis, Sātvata, who is fierce in battle."
अतिभारे नियुक्तश्च मया शैनेयनन्दनः। स तु मित्रोपरोधेन गौरवाच्च महाबलः ॥ प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥७-१०२-१६॥
The son of Śaineya, whom I appointed to a great burden, entered the Bharata's army like a crocodile enters the ocean, due to the obstruction of friends and respect.
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्। मिथः संयुध्यमानानां वृष्णिवीरेण धीमता ॥७-१०२-१७॥
The sound of the brave warriors who never retreat is heard as they engage in battle with the wise hero of the Vṛṣṇi clan.
प्राप्तकालं सुबलवन्निश्चित्य बहुधा हि मे। तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः ॥ गमनं रोचते मह्यं यत्र यातौ महारथौ ॥७-१०२-१८॥
I have decided, like Subala, that the time is right in many ways. I am pleased to go there, where the great charioteers, Bhimasena, the archer of the Pandavas, have gone.
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चन। शक्तो ह्येष रणे यत्तान्पृथिव्यां सर्वधन्विनः ॥ स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥७-१०२-१९॥
There is nothing on earth that Bhima cannot bear. He is indeed capable of confronting all the archers on earth in battle, relying solely on his own strength.
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः। वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥७-१०२-२०॥
All relied on his strength of arms, and the great soul returned from exile undefeated in battles.
इतो गते भीमसेने सात्वतं प्रति पाण्डवे। सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥७-१०२-२१॥
After Bhīmasena has gone from here towards Sātvata and Pāṇḍava, Sātvata and Phalguna will indeed become protected in battle.
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ। रक्षितौ वासुदेवेन स्वयं चास्त्रविशारदौ ॥७-१०२-२२॥
"Indeed, there is no need to lament for Satyaki and Arjuna in battle, as they are under the protection of Vasudeva himself and are skilled in the use of weapons."
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्। तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥ ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ॥७-१०२-२३॥
I must certainly take action to alleviate my grief. Therefore, I will engage Bhima, who follows Satyaki. Then, I believe, the plan against Satyaki will be countered.
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः। यन्तारमब्रवीद्राजन्भीमं प्रति नयस्व माम् ॥७-१०२-२४॥
Having made up his mind, Yudhishthira, the son of Dharma, instructed the charioteer, "O king, take me to Bhima."
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः। रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥७-१०२-२५॥
Upon hearing the words of Yudhishthira, the charioteer, an expert in handling horses, brought the beautifully adorned golden chariot close to Bhima.
भीमसेनमनुप्राप्य प्राप्तकालमनुस्मरन्। कश्मलं प्राविशद्राजा बहु तत्र समादिशन् ॥७-१०२-२६॥
The king, upon reaching Bhimasena and recalling the opportune moment, entered a state of confusion and gave many instructions there.
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्। तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ॥७-१०२-२७॥
The one who conquered gods, Gandharvas, and demons with a single chariot; I do not see his glory in you, the younger brother of Bhimasena.
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्। नैवाद्राक्षं न चाश्रौषं तव कश्मलमीदृशम् ॥७-१०२-२८॥
Then Bhimasena, upon arriving, said to Dharmaraja: "I neither saw nor heard of such confusion from you."
पुरा हि दुःखदीर्णानां भवान्गतिरभूद्धि नः। उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥७-१०२-२९॥
In the past, you were the refuge for those who were afflicted by sorrow. Arise, arise, O king, and command what you wish me to do for you.
न ह्यसाध्यमकार्यं वा विद्यते मम मानद। आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥७-१०२-३०॥
Indeed, nothing is impossible or unachievable for me, O giver of honor. Please command, O best of the Kurus, and do not let your mind dwell in grief.
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्। भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥७-१०२-३१॥
The king, his face pale and eyes filled with tears, spoke to Bhimasena, breathing heavily like a black snake.
यथा शङ्खस्य निर्घोषः पाञ्चजन्यस्य श्रूयते। प्रेरितो वासुदेवेन संरब्धेन यशस्विना ॥ नूनमद्य हतः शेते तव भ्राता धनञ्जयः ॥७-१०२-३२॥
The sound of the conch Pāñcajanya, blown by the enthusiastic and glorious Vāsudeva, is heard. Surely, today your brother Dhanañjaya (Arjuna) lies slain.
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः। यस्य सत्त्ववतो वीर्यमुपजीवन्ति पाण्डवाः ॥७-१०२-३३॥
Certainly, with him being slain, Janardana fights, upon whose valor the strong Pandavas depend.
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः। स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ॥७-१०२-३४॥
The hero, whom the immortals approach in fear as they would the thousand-eyed Indra, led the Bharata army in his desire to conquer Sindhu.
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः। श्यामो युवा गुडाकेशो दर्शनीयो महाभुजः ॥७-१०२-३५॥
We know of his journey, the formidable Bhima, who does not return again. He is dark, young, and handsome, known as Guḍākeśa, with mighty arms.
व्यूढोरस्को महास्कन्धो मत्तद्विरदविक्रमः। चकोरनेत्रस्ताम्राक्षो द्विषतामघवर्धनः ॥७-१०२-३६॥
He is broad-chested and mighty-shouldered, possessing the strength of an intoxicated elephant. His eyes resemble those of a chakora bird, and they are copper-colored, causing distress to his enemies.
तदिदं मम भद्रं ते शोकस्थानमरिंदम। अर्जुनार्थं महाबाहो सात्वतस्य च कारणात् ॥७-१०२-३७॥
This is my auspicious place of sorrow for you, O subduer of enemies, due to Arjuna and the Sātvata, O mighty-armed one.
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः। तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ॥७-१०२-३८॥
The fire, fueled by offerings, grows and blazes repeatedly. I cannot see his mark; instead, I find myself in confusion because of him.
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्। स तं महारथं पश्चादनुयातस्तवानुजम् ॥ तमपश्यन्महाबाहुमहं विन्दामि कश्मलम् ॥७-१०२-३९॥
Know him as the tiger among men, a descendant of Sātvata, and a great chariot-warrior. He followed your younger brother, the great chariot-warrior, from behind. Seeing him, the mighty-armed, I am confused.
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः। यस्य वीर्यवतो वीर्यमुपजीवन्ति पाण्डवाः ॥७-१०२-४०॥
Therefore, Krishna, an expert in warfare, certainly fights in battle, and the powerful Pandavas depend on his strength.
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः। सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ॥ वचनं मम धर्मज्ञ ज्येष्ठो भ्राता भवामि ते ॥७-१०२-४१॥
Go there, O son of Kunti, where Dhananjaya and the great hero Satyaki have gone, if you consider it your duty. My words, O knower of dharma, I am your elder brother.
न तेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा। चिकीर्षुर्मत्प्रियं पार्थ प्रयातः सव्यसाचिनः ॥ पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥७-१०२-४२॥
Arjuna, unlike Satyaki, is not to be understood as one who desires to do what is dear to me. O son of Pritha, the ambidextrous one has departed on a path that is difficult, terrible, and inaccessible to those who are unrefined.
भीमसेन उवाच॥
Bhimasena said:
ब्रह्मेशानेन्द्रवरुणानवहद्यः पुरा रथः। तमास्थाय गतौ कृष्णौ न तयोर्विद्यते भयम् ॥७-१०२-४३॥
Krishna and Arjuna mounted the chariot that once carried Brahma, Shiva, Indra, and Varuna. With them on it, there is no fear.
आज्ञां तु शिरसा बिभ्रदेष गच्छामि मा शुचः। समेत्य तान्नरव्याघ्रांस्तव दास्यामि संविदम् ॥७-१०२-४४॥
I humbly accept your command and proceed without worry. I will meet those noble warriors and convey your message.
सञ्जय उवाच॥
Sanjaya said:
एतावदुक्त्वा प्रययौ परिदाय युधिष्ठिरम्। धृष्टद्युम्नाय बलवान्सुहृद्भ्यश्च पुनः पुनः ॥ धृष्टद्युम्नं चेदमाह भीमसेनो महाबलः ॥७-१०२-४५॥
After saying this, he left, entrusting Yudhishthira to the strong Dhrishtadyumna and his friends repeatedly. Bhimasena, the mighty, spoke these words to Dhrishtadyumna.
विदितं ते महाबाहो यथा द्रोणो महारथः। ग्रहणे धर्मराजस्य सर्वोपायेन वर्तते ॥७-१०२-४६॥
You are aware, O mighty-armed one, that Drona, the great chariot-warrior, is fully committed to capturing Yudhishthira by any means necessary.
न च मे गमने कृत्यं तादृक्पार्षत विद्यते। यादृशं रक्षणे राज्ञः कार्यमात्ययिकं हि नः ॥७-१०२-४७॥
There is no duty for me in going like there is for Pārṣata, as our urgent duty is indeed in protecting the king.
एवमुक्तोऽस्मि पार्थेन प्रतिवक्तुं स्म नोत्सहे। प्रयास्ये तत्र यत्रासौ मुमूर्षुः सैन्धवः स्थितः ॥ धर्मराजस्य वचने स्थातव्यमविशङ्कया ॥७-१०२-४८॥
Having been spoken to by Pārtha in this manner, I am indeed unable to reply. I shall go to the place where Saindhava, who wishes to die, is located. One must adhere to the words of Dharmaraja without any doubt.
सोऽद्य यत्तो रणे पार्थं परिरक्ष युधिष्ठिरम्। एतद्धि सर्वकार्याणां परमं कृत्यमाहवे ॥७-१०२-४९॥
Today, he is engaged in battle to protect Arjuna and Yudhishthira. This is indeed the supreme duty among all tasks in the battle.
तमब्रवीन्महाराज धृष्टद्युम्नो वृकोदरम्। ईप्सितेन महाबाहो गच्छ पार्थाविचारयन् ॥७-१०२-५०॥
Dhṛṣṭadyumna addressed Vṛkodara, saying, "O great king, proceed with your desire, O mighty-armed one, without hesitation, O son of Pṛthā."
नाहत्वा समरे द्रोणो धृष्टद्युम्नं कथञ्चन। निग्रहं धर्मराजस्य प्रकरिष्यति संयुगे ॥७-१०२-५१॥
Droṇa cannot subdue Dharmaraja in battle without first killing Dhṛṣṭadyumna.
ततो निक्षिप्य राजानं धृष्टद्युम्नाय पाण्डवः। अभिवाद्य गुरुं ज्येष्ठं प्रययौ यत्र फल्गुनः ॥७-१०२-५२॥
Then, after entrusting the king to Dhrishtadyumna, the Pandava paid respects to the eldest elder and went to where Arjuna was.
परिष्वक्तस्तु कौन्तेयो धर्मराजेन भारत। आघ्रातश्च तथा मूर्ध्नि श्रावितश्चाशिषः शुभाः ॥७-१०२-५३॥
O Bharata, the son of Kunti was embraced by Yudhishthira, smelled on the head, and blessed with auspicious blessings.
भीमसेनो महाबाहुः कवची शुभकुण्डली। साङ्गदः सतनुत्राणः सशरी रथिनां वरः ॥७-१०२-५४॥
Bhimasena, the mighty-armed warrior, adorned with armor, beautiful earrings, armlets, and body armor, stood as the best among charioteers.
तस्य कार्ष्णायसं वर्म हेमचित्रं महर्द्धिमत्। विबभौ पर्वतश्लिष्टः सविद्युदिव तोयदः ॥७-१०२-५५॥
His splendid gold-embellished iron armor shone like a cloud embraced by a mountain, with flashes of lightning.
पीतरक्तासितसितैर्वासोभिश्च सुवेष्टितः। कण्ठत्राणेन च बभौ सेन्द्रायुध इवाम्बुदः ॥७-१०२-५६॥
He was adorned in garments of yellow, red, black, and white, and with a neck-guard, he shone like a cloud with Indra's bow.
प्रयाते भीमसेने तु तव सैन्यं युयुत्सया। पाञ्चजन्यरवो घोरः पुनरासीद्विशां पते ॥७-१०२-५७॥
When Bhimasena departed, your army was eager to fight. The dreadful sound of the Panchajanya conch was heard once more, O lord of the people.
तं श्रुत्वा निनदं घोरं त्रैलोक्यत्रासनं महत्। पुनर्भीमं महाबाहुर्धर्मपुत्रोऽभ्यभाषत ॥७-१०२-५८॥
Upon hearing that dreadful sound which terrified the three worlds, the mighty-armed son of Dharma addressed Bhima once more.
एष वृष्णिप्रवीरेण ध्मातः सलिलजो भृशम्। पृथिवीं चान्तरिक्षं च विनादयति शङ्खराट् ॥७-१०२-५९॥
The conch, blown by the hero of the Vṛṣṇis, echoes powerfully across the earth and sky.
नूनं व्यसनमापन्ने सुमहत्सव्यसाचिनि। कुरुभिर्युध्यते सार्धं सर्वैश्चक्रगदाधरः ॥७-१०२-६०॥
Certainly, a great calamity has befallen Arjuna, as Krishna is engaged in battle alongside all the Kauravas.
नूनमार्या महत्कुन्ती पापमद्य निदर्शनम्। द्रौपदी च सुभद्रा च पश्यन्ति सह बन्धुभिः ॥७-१०२-६१॥
Indeed, the noble Kunti is today a great example of sin, witnessed by Draupadi, Subhadra, and their relatives.
स भीमस्त्वरया युक्तो याहि यत्र धनञ्जयः। मुह्यन्तीव हि मे सर्वा धनञ्जयदिदृक्षया ॥ दिशः सप्रदिशः पार्थ सात्वतस्य च कारणात् ॥७-१०२-६२॥
Bhima, quickly go to where Arjuna is. All my senses seem to be bewildered with the desire to see Arjuna. O son of Pritha, due to Satyaki, all directions and sub-directions are affected.
गच्छ गच्छेति च पुनर्भीमसेनमभाषत। भृशं स प्रहितो भ्रात्रा भ्राता भ्रातुः प्रियङ्करः ॥ आहत्य दुन्दुभिं भीमः शङ्खं प्रध्माय चासकृत् ॥७-१०२-६३॥
"Go, go," he said again to Bhimasena. Bhima, intensely sent by his dear brother, struck the drum and repeatedly blew the conch.
विनद्य सिंहनादं च ज्यां विकर्षन्पुनः पुनः। दर्शयन्घोरमात्मानममित्रान्सहसाभ्ययात् ॥७-१०२-६४॥
With a mighty roar like that of a lion, he repeatedly drew his bowstring, displaying his fierce form, and swiftly advanced towards the enemies.
तमूहुर्जवना दान्ता विकुर्वाणा हयोत्तमाः। विशोकेनाभिसंयत्ता मनोमारुतरंहसः ॥७-१०२-६५॥
They exclaimed that the swift and controlled excellent horses, prepared without sorrow, moved with the speed of the mind and wind.
आरुजन्विरुजन्पार्थो ज्यां विकर्षंश्च पाणिना। सोऽवकर्षन्विकर्षंश्च सेनाग्रं समलोडयत् ॥७-१०२-६६॥
Arjuna, tearing and breaking, drew the bowstring with his hand and shook the front of the army by pulling and drawing.
तं प्रयान्तं महाबाहुं पाञ्चालाः सहसोमकाः। पृष्ठतोऽनुययुः शूरा मघवन्तमिवामराः ॥७-१०२-६७॥
As he departed, the mighty-armed one was followed from behind by the Panchalas and the Somakas, like the gods following Maghavan.
तं ससेना महाराज सोदर्याः पर्यवारयन्। दुःशलश्चित्रसेनश्च कुण्डभेदी विविंशतिः ॥७-१०२-६८॥
O great king, Duḥśala, Citrasena, Kuṇḍabhedī, and Viviṃśatiḥ, along with their army, surrounded him.
दुर्मुखो दुःसहश्चैव विकर्णश्च शलस्तथा। विन्दानुविन्दौ सुमुखो दीर्घबाहुः सुदर्शनः ॥७-१०२-६९॥
Durmukha, Duḥsaha, Vikarṇa, Śala, Vindānuvinda, Sumukha, Dīrghabāhu, and Sudarśana are mentioned here.
वृन्दारकः सुहस्तश्च सुषेणो दीर्घलोचनः। अभयो रौद्रकर्मा च सुवर्मा दुर्विमोचनः ॥७-१०२-७०॥
The leader of the group, skilled and well-equipped, with long eyes, fearless, known for fierce deeds, well-armored, and difficult to overcome.
विविधै रथिनां श्रेष्ठाः सह सैन्यैः सहानुगैः। संयत्ताः समरे शूरा भीमसेनमुपाद्रवन् ॥७-१०२-७१॥
Various distinguished charioteers, along with their armies and followers, bravely prepared for battle and attacked Bhimasena.
तान्समीक्ष्य तु कौन्तेयो भीमसेनः पराक्रमी। अभ्यवर्तत वेगेन सिंहः क्षुद्रमृगानिव ॥७-१०२-७२॥
Upon observing them, the powerful Bhimasena, son of Kunti, charged swiftly like a lion towards the lesser creatures.
ते महास्त्राणि दिव्यानि तत्र वीरा अदर्शयन्। वारयन्तः शरैर्भीमं मेघाः सूर्यमिवोदितम् ॥७-१०२-७३॥
The heroes displayed their great divine weapons there, obstructing Bhima with arrows as clouds obscure the rising sun.
स तानतीत्य वेगेन द्रोणानीकमुपाद्रवत्। अग्रतश्च गजानीकं शरवर्षैरवाकिरत् ॥७-१०२-७४॥
He swiftly moved past them and attacked Drona's army, then from the front, he showered the elephant army with arrows.
सोऽचिरेणैव कालेन तद्गजानीकमाशुगैः। दिशः सर्वाः समभ्यस्य व्यधमत्पवनात्मजः ॥७-१०२-७५॥
In a very short time, the son of the wind swiftly dispersed the entire elephant army in all directions.
त्रासिताः शरभस्येव गर्जितेन वने मृगाः। प्राद्रवन्द्विरदाः सर्वे नदन्तो भैरवान्रवान् ॥७-१०२-७६॥
Frightened by the lion's roar, the animals in the forest, including all the elephants, fled while making terrifying roaring sounds.
पुनश्चातीत्य वेगेन द्रोणानीकमुपाद्रवत्। तमवारयदाचार्यो वेलेवोद्वृत्तमर्णवम् ॥७-१०२-७७॥
Once more, with great speed, he attacked Drona's army. The teacher, like a shore holding back the overflowing ocean, restrained him.
ललाटेऽताडयच्चैनं नाराचेन स्मयन्निव। ऊर्ध्वरश्मिरिवादित्यो विबभौ तत्र पाण्डवः ॥७-१०२-७८॥
The Pandava, with a smile, struck him on the forehead with an arrow. There, he shone like the sun with its rays pointing upwards.
स मन्यमानस्त्वाचार्यो ममायं फल्गुनो यथा। भीमः करिष्यते पूजामित्युवाच वृकोदरम् ॥७-१०२-७९॥
He thought that Arjuna, like Bhima, would perform the worship, and thus he spoke to Vrikodara.
भीमसेन न ते शक्यं प्रवेष्टुमरिवाहिनीम्। मामनिर्जित्य समरे शत्रुमध्ये महाबल ॥७-१०२-८०॥
Bhimasena, you cannot enter the enemy army without first defeating me in battle, O mighty warrior among enemies.
यदि ते सोऽनुजः कृष्णः प्रविष्टोऽनुमते मम। अनीकं न तु शक्यं भोः प्रवेष्टुमिह वै त्वया ॥७-१०२-८१॥
If your younger brother Krishna has entered with my permission, then it is not possible for you to enter the army here, indeed, O.
अथ भीमस्तु तच्छ्रुत्वा गुरोर्वाक्यमपेतभीः। क्रुद्धः प्रोवाच वै द्रोणं रक्तताम्रेक्षणः श्वसन् ॥७-१०२-८२॥
Then Bhima, fearless and angry, listened to his teacher's words and spoke to Drona with bloodshot eyes, breathing heavily.
तवार्जुनो नानुमते ब्रह्मबन्धो रणाजिरम्। प्रविष्टः स हि दुर्धर्षः शक्रस्यापि विशेद्बलम् ॥७-१०२-८३॥
Without your permission, O friend of Brahmins, Arjuna entered the battlefield. He is indeed invincible and could even penetrate Indra's army.
येन वै परमां पूजां कुर्वता मानितो ह्यसि। नार्जुनोऽहं घृणी द्रोण भीमसेनोऽस्मि ते रिपुः ॥७-१०२-८४॥
You are honored by the one who performs supreme worship. I am not Arjuna; I am the compassionate Drona, and Bhimasena is your enemy.
पिता नस्त्वं गुरुर्बन्धुस्तथा पुत्रा हि ते वयम्। इति मन्यामहे सर्वे भवन्तं प्रणताः स्थिताः ॥७-१०२-८५॥
We consider you as our father, teacher, relative, and also as sons. Indeed, we all stand bowed before you.
अद्य तद्विपरीतं ते वदतोऽस्मासु दृश्यते। यदि शत्रुं त्वमात्मानं मन्यसे तत्तथास्त्विह ॥ एष ते सदृशं शत्रोः कर्म भीमः करोम्यहम् ॥७-१०२-८६॥
Today, as you speak, the opposite of what you intended is evident among us. If you think of yourself as the enemy, then let it be so. Here, I, Bhima, perform an act befitting your enemy.
अथोद्भ्राम्य गदां भीमः कालदण्डमिवान्तकः। द्रोणायावसृजद्राजन्स रथादवपुप्लुवे ॥७-१०२-८७॥
Then Bhima, whirling his mace like the rod of death wielded by Yama, hurled it at Drona. O king, Drona jumped down from his chariot.
साश्वसूतध्वजं यानं द्रोणस्यापोथयत्तदा। प्रामृद्नाच्च बहून्योधान्वायुर्वृक्षानिवौजसा ॥७-१०२-८८॥
Then, he destroyed Drona's chariot along with its horses, charioteer, and banner. He also crushed many warriors with the force of the wind uprooting trees.
तं पुनः परिवव्रुस्ते तव पुत्रा रथोत्तमम्। अन्यं च रथमास्थाय द्रोणः प्रहरतां वरः ॥७-१०२-८९॥
Your sons surrounded him again with the excellent chariot. Meanwhile, Droṇa, the best among the fighters, mounted another chariot.
ततः क्रुद्धो महाराज भीमसेनः पराक्रमी। अग्रतः स्यन्दनानीकं शरवर्षैरवाकिरत् ॥७-१०२-९०॥
Then, the mighty King Bhimasena, in his anger, showered arrows upon the chariot army in front.
ते वध्यमानाः समरे तव पुत्रा महारथाः। भीमं भीमबलं युद्धेऽयोधयंस्तु जयैषिणः ॥७-१०२-९१॥
Your sons, the great warriors, though being slain in battle, fought against the mighty Bhima, seeking victory.
ततो दुःशासनः क्रुद्धो रथशक्तिं समाक्षिपत्। सर्वपारशवीं तीक्ष्णां जिघांसुः पाण्डुनन्दनम् ॥७-१०२-९२॥
Then, in a fit of anger, Duḥśāsana hurled his sharp and all-piercing chariot-spear, aiming to kill the son of Pāṇḍu.
आपतन्तीं महाशक्तिं तव पुत्रप्रचोदिताम्। द्विधा चिच्छेद तां भीमस्तदद्भुतमिवाभवत् ॥७-१०२-९३॥
As the great power instigated by your son approached, Bhima cut it in two; it seemed as if a wonder had occurred.
अथान्यैर्निशितैर्बाणैः सङ्क्रुद्धः कुण्डभेदिनम्। सुषेणं दीर्घनेत्रं च त्रिभिस्त्रीनवधीद्बली ॥७-१०२-९४॥
Then, in his anger, the mighty warrior used sharp arrows from others to slay Kundabhedin, Sushena, and Dirghanetra with three arrows.
ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्। पुत्राणां तव वीराणां युध्यतामवधीत्पुनः ॥७-१०२-९५॥
Then Vṛndāraka, the heroic warrior of the Kurus, once again killed your valiant sons who were engaged in battle.
अभयं रौद्रकर्माणं दुर्विमोचनमेव च। त्रिभिस्त्रीनवधीद्भीमः पुनरेव सुतांस्तव ॥७-१०२-९६॥
Bhima, with his terrible deeds and fearlessness, once again killed your sons, who were difficult to release, by three.
वध्यमाना महाराज पुत्रास्तव बलीयसा। भीमं प्रहरतां श्रेष्ठं समन्तात्पर्यवारयन् ॥७-१०२-९७॥
O great king, your sons, being overpowered by the mighty Bhima, the best among warriors, were surrounded from all sides.
विन्दानुविन्दौ सहितौ सुवर्माणं च ते सुतम्। प्रहसन्निव कौन्तेयः शरैर्निन्ये यमक्षयम् ॥७-१०२-९८॥
The son of Kunti, smiling as if in jest, sent Vinda, Anuvinda, and your son Suvarman to the abode of Yama with his arrows.
ततः सुदर्शनं वीरं पुत्रं ते भरतर्षभ। विव्याध समरे तूर्णं स पपात ममार च ॥७-१०२-९९॥
Then, O best of the Bharatas, your heroic son Sudarsana was swiftly struck in battle and he fell, succumbing to his injuries.
सोऽचिरेणैव कालेन तद्रथानीकमाशुगैः। दिशः सर्वाः समभ्यस्य व्यधमत्पाण्डुनन्दनः ॥७-१०२-१००॥
The son of Pandu swiftly dispersed the entire chariot army in all directions in a very short time.
ततो वै रथघोषेण गर्जितेन मृगा इव। वध्यमानाश्च समरे पुत्रास्तव विशां पते ॥ प्राद्रवन्सरथाः सर्वे भीमसेनभयार्दिताः ॥७-१०२-१०१॥
Then, indeed, like frightened deer by the roaring sound of chariots, your sons, O lord of the people, being slaughtered in the battle, fled with their chariots, all afflicted by the fear of Bhimasena.
अनुयाय तु कौन्तेयः पुत्राणां ते महद्बलम्। विव्याध समरे राजन्कौरवेयान्समन्ततः ॥७-१०२-१०२॥
Following this, the son of Kunti, Arjuna, pierced the great strength of your sons, the Kauravas, all around in the battle, O king.
वध्यमाना महाराज भीमसेनेन तावकाः। त्यक्त्वा भीमं रणे यान्ति चोदयन्तो हयोत्तमान् ॥७-१०२-१०३॥
O great king, your men, being killed by Bhimasena, leave Bhima in the battle and go urging the best horses.
तांस्तु निर्जित्य समरे भीमसेनो महाबलः। सिंहनादरवं चक्रे बाहुशब्दं च पाण्डवः ॥७-१०२-१०४॥
After defeating them in battle, the mighty Bhimasena, the Pandava, roared like a lion and made a sound with his arms.
तलशब्दं च सुमहत्कृत्वा भीमो महाबलः। व्यतीत्य रथिनश्चापि द्रोणानीकमुपाद्रवत् ॥७-१०२-१०५॥
Mighty Bhima, after making a loud sound with his palm, crossed the charioteers and attacked Drona's army.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.