07.101
सञ्जय उवाच॥
अपराह्णे महाराज सङ्ग्रामः समपद्यत। पर्जन्यसमनिर्घोषः पुनर्द्रोणस्य सोमकैः ॥७-१०१-१॥
शोणाश्वं रथमास्थाय नरवीरः समाहितः। समरेऽभ्यद्रवत्पाण्डूञ्जवमास्थाय मध्यमम् ॥७-१०१-२॥
तव प्रियहिते युक्तो महेष्वासो महाबलः। चित्रपुङ्खैः शितैर्बाणैः कलशोत्तमसम्भवः ॥७-१०१-३॥
वरान्वरान्हि योधानां विचिन्वन्निव भारत। अक्रीडत रणे राजन्भारद्वाजः प्रतापवान् ॥७-१०१-४॥
तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः। भ्रातॄणां वीरपञ्चानां ज्येष्ठः समरकर्कशः ॥७-१०१-५॥
विमुञ्चन्विशिखांस्तीक्ष्णानाचार्यं छादयन्भृशम्। महामेघो यथा वर्षं विमुञ्चन्गन्धमादने ॥७-१०१-६॥
तस्य द्रोणो महाराज स्वर्णपुङ्खाञ्शिलाशितान्। प्रेषयामास सङ्क्रुद्धः सायकान्दश सप्त च ॥७-१०१-७॥
तांस्तु द्रोणधनुर्मुक्तान्घोरानाशीविषोपमान्। एकैकं दशभिर्बाणैर्युधि चिच्छेद हृष्टवत् ॥७-१०१-८॥
तस्य तल्लाघवं दृष्ट्वा प्रहसन्द्विजसत्तमः। प्रेषयामास विशिखानष्टौ संनतपर्वणः ॥७-१०१-९॥
तान्दृष्ट्वा पततः शीघ्रं द्रोणचापच्युताञ्शरान्। अवारयच्छरैरेव तावद्भिर्निशितैर्दृढैः ॥७-१०१-१०॥
ततोऽभवन्महाराज तव सैन्यस्य विस्मयः। बृहत्क्षत्रेण तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥७-१०१-११॥
ततो द्रोणो महाराज केकयं वै विशेषयन्। प्रादुश्चक्रे रणे दिव्यं ब्राह्ममस्त्रं महातपाः ॥७-१०१-१२॥
तदस्य राजन्कैकेयः प्रत्यवारयदच्युतः। ब्राह्मेणैव महाबाहुराहवे समुदीरितम् ॥७-१०१-१३॥
प्रतिहन्य तदस्त्रं तु भारद्वाजस्य संयुगे। विव्याध ब्राह्मणं षष्ट्या स्वर्णपुङ्खैः शिलाशितैः ॥७-१०१-१४॥
तं द्रोणो द्विपदां श्रेष्ठो नाराचेन समर्पयत्। स तस्य कवचं भित्त्वा प्राविशद्धरणीतलम् ॥७-१०१-१५॥
कृष्णसर्पो यथा मुक्तो वल्मीकं नृपसत्तम। तथाभ्यगान्महीं बाणो भित्त्वा कैकेयमाहवे ॥७-१०१-१६॥
सोऽतिविद्धो महाराज द्रोणेनास्त्रविदा भृशम्। क्रोधेन महताविष्टो व्यावृत्य नयने शुभे ॥७-१०१-१७॥
द्रोणं विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः। सारथिं चास्य भल्लेन बाह्वोरुरसि चार्पयत् ॥७-१०१-१८॥
द्रोणस्तु बहुधा विद्धो बृहत्क्षत्रेण मारिष। असृजद्विशिखांस्तीक्ष्णान्केकयस्य रथं प्रति ॥७-१०१-१९॥
व्याकुलीकृत्य तं द्रोणो बृहत्क्षत्रं महारथम्। व्यसृजत्सायकं तीक्ष्णं केकयं प्रति भारत ॥७-१०१-२०॥
स गाढविद्धस्तेनाशु महाराज स्तनान्तरे। रथात्पुरुषशार्दूलः सम्भिन्नहृदयोऽपतत् ॥७-१०१-२१॥
बृहत्क्षत्रे हते राजन्केकयानां महारथे। शैशुपालिः सुसङ्क्रुद्धो यन्तारमिदमब्रवीत् ॥७-१०१-२२॥
सारथे याहि यत्रैष द्रोणस्तिष्ठति दंशितः। विनिघ्नन्केकयान्सर्वान्पाञ्चालानां च वाहिनीम् ॥७-१०१-२३॥
तस्य तद्वचनं श्रुत्वा सारथी रथिनां वरम्। द्रोणाय प्रापयामास काम्बोजैर्जवनैर्हयैः ॥७-१०१-२४॥
धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः। सहसा प्रापतद्द्रोणं पतङ्ग इव पावकम् ॥७-१०१-२५॥
सोऽभ्यविध्यत्ततो द्रोणं षष्ट्या साश्वरथध्वजम्। पुनश्चान्यैः शरैस्तीक्ष्णैः सुप्तं व्याघ्रं तुदन्निव ॥७-१०१-२६॥
तस्य द्रोणो धनुर्मध्ये क्षुरप्रेण शितेन ह। चिच्छेद राज्ञो बलिनो यतमानस्य संयुगे ॥७-१०१-२७॥
अथान्यद्धनुरादाय शैशुपालिर्महारथः। विव्याध सायकैर्द्रोणं पुनः सुनिशितैर्दृढैः ॥७-१०१-२८॥
तस्य द्रोणो हयान्हत्वा सारथिं च महाबलः। अथैनं पञ्चविंशत्या सायकानां समार्पयत् ॥७-१०१-२९॥
विरथो विधनुष्कश्च चेदिराजोऽपि संयुगे। गदां चिक्षेप सङ्क्रुद्धो भारद्वाजरथं प्रति ॥७-१०१-३०॥
तामापतन्तीं सहसा घोररूपां भयावहाम्। अश्मसारमयीं गुर्वीं तपनीयविभूषिताम् ॥ शरैरनेकसाहस्रैर्भारद्वाजो न्यपातयत् ॥७-१०१-३१॥
सा पपात गदा भूमौ भारद्वाजेन सादिता। रक्तमाल्याम्बरधरा तारेव नभसस्तलात् ॥७-१०१-३२॥
गदां विनिहतां दृष्ट्वा धृष्टकेतुरमर्षणः। तोमरं व्यसृजत्तूर्णं शक्तिं च कनकोज्ज्वलाम् ॥७-१०१-३३॥
तोमरं तु त्रिभिर्बाणैर्द्रोणश्छित्त्वा महामृधे। शक्तिं चिच्छेद सहसा कृतहस्तो महाबलः ॥७-१०१-३४॥
ततोऽस्य विशिखं तीक्ष्णं वधार्थं वधकाङ्क्षिणः। प्रेषयामास समरे भारद्वाजः प्रतापवान् ॥७-१०१-३५॥
स तस्य कवचं भित्त्वा हृदयं चामितौजसः। अभ्यगाद्धरणीं बाणो हंसः पद्मसरो यथा ॥७-१०१-३६॥
पतङ्गं हि ग्रसेच्चाषो यथा राजन्बुभुक्षितः। तथा द्रोणोऽग्रसच्छूरो धृष्टकेतुं महामृधे ॥७-१०१-३७॥
निहते चेदिराजे तु तत्खण्डं पित्र्यमाविशत्। अमर्षवशमापन्नः पुत्रोऽस्य परमास्त्रवित् ॥७-१०१-३८॥
तमपि प्रहसन्द्रोणः शरैर्निन्ये यमक्षयम्। महाव्याघ्रो महारण्ये मृगशावं यथा बली ॥७-१०१-३९॥
तेषु प्रक्षीयमाणेषु पाण्डवेयेषु भारत। जरासन्धसुतो वीरः स्वयं द्रोणमुपाद्रवत् ॥७-१०१-४०॥
स तु द्रोणं महाराज छादयन्सायकैः शितैः। अदृश्यमकरोत्तूर्णं जलदो भास्करं यथा ॥७-१०१-४१॥
तस्य तल्लाघवं दृष्ट्वा द्रोणः क्षत्रियमर्दनः। व्यसृजत्सायकांस्तूर्णं शतशोऽथ सहस्रशः ॥७-१०१-४२॥
छादयित्वा रणे द्रोणो रथस्थं रथिनां वरम्। जारासन्धिमथो जघ्ने मिषतां सर्वधन्विनाम् ॥७-१०१-४३॥
यो यः स्म लीयते द्रोणं तं तं द्रोणोऽन्तकोपमः। आदत्त सर्वभूतानि प्राप्ते काले यथान्तकः ॥७-१०१-४४॥
ततो द्रोणो महेष्वासो नाम विश्राव्य संयुगे। शरैरनेकसाहस्रैः पाण्डवेयान्व्यमोहयत् ॥७-१०१-४५॥
ततो द्रोणाङ्किता बाणाः स्वर्णपुङ्खाः शिलाशिताः। नरान्नागान्हयांश्चैव निजघ्नुः सर्वतो रणे ॥७-१०१-४६॥
ते वध्यमाना द्रोणेन शक्रेणेव महासुराः। समकम्पन्त पाञ्चाला गावः शीतार्दिता इव ॥७-१०१-४७॥
ततो निष्टानको घोरः पाण्डवानामजायत। द्रोणेन वध्यमानेषु सैन्येषु भरतर्षभ ॥७-१०१-४८॥
मोहिताः शरवर्षेण भारद्वाजस्य संयुगे। ऊरुग्राहगृहीता हि पाञ्चालानां महारथाः ॥७-१०१-४९॥
चेदयश्च महाराज सृञ्जयाः सोमकास्तथा। अभ्यद्रवन्त संहृष्टा भारद्वाजं युयुत्सया ॥७-१०१-५०॥
हत द्रोणं हत द्रोणमिति ते द्रोणमभ्ययुः। यतन्तः पुरुषव्याघ्राः सर्वशक्त्या महाद्युतिम् ॥ निनीषन्तो रणे द्रोणं यमस्य सदनं प्रति ॥७-१०१-५१॥
यतमानांस्तु तान्वीरान्भारद्वाजः शिलीमुखैः। यमाय प्रेषयामास चेदिमुख्यान्विशेषतः ॥७-१०१-५२॥
तेषु प्रक्षीयमाणेषु चेदिमुख्येषु भारत। पाञ्चालाः समकम्पन्त द्रोणसायकपीडिताः ॥७-१०१-५३॥
प्राक्रोशन्भीमसेनं ते धृष्टद्युम्नरथं प्रति। दृष्ट्वा द्रोणस्य कर्माणि तथारूपाणि मारिष ॥७-१०१-५४॥
ब्राह्मणेन तपो नूनं चरितं दुश्चरं महत्। तथा हि युधि विक्रान्तो दहति क्षत्रियर्षभान् ॥७-१०१-५५॥
धर्मो युद्धं क्षत्रियस्य ब्राह्मणस्य परं तपः। तपस्वी कृतविद्यश्च प्रेक्षितेनापि निर्दहेत् ॥७-१०१-५६॥
द्रोणास्त्रमग्निसंस्पर्शं प्रविष्टाः क्षत्रियर्षभाः। बहवो दुस्तरं घोरं यत्रादह्यन्त भारत ॥७-१०१-५७॥
यथाबलं यथोत्साहं यथासत्त्वं महाद्युतिः। मोहयन्सर्वभूतानि द्रोणो हन्ति बलानि नः ॥७-१०१-५८॥
तेषां तद्वचनं श्रुत्वा क्षत्रधर्मा व्यवस्थितः। अर्धचन्द्रेण चिच्छेद द्रोणस्य सशरं धनुः ॥७-१०१-५९॥
स संरब्धतरो भूत्वा द्रोणः क्षत्रियमर्दनः। अन्यत्कार्मुकमादाय भास्वरं वेगवत्तरम् ॥७-१०१-६०॥
तत्राधाय शरं तीक्ष्णं भारघ्नं विमलं दृढम्। आकर्णपूर्णमाचार्यो बलवानभ्यवासृजत् ॥७-१०१-६१॥
स हत्वा क्षत्रधर्माणं जगाम धरणीतलम्। स भिन्नहृदयो वाहादपतन्मेदिनीतले ॥७-१०१-६२॥
ततः सैन्यान्यकम्पन्त धृष्टद्युम्नसुते हते। अथ द्रोणं समारोहच्चेकितानो महारथः ॥७-१०१-६३॥
स द्रोणं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। चतुर्भिः सारथिं चास्य चतुर्भिश्चतुरो हयान् ॥७-१०१-६४॥
तस्याचार्यः षोडशभिरविध्यद्दक्षिणं भुजम्। ध्वजं षोडशभिर्बाणैर्यन्तारं चास्य सप्तभिः ॥७-१०१-६५॥
तस्य सूते हते तेऽश्वा रथमादाय विद्रुताः। समरे शरसंवीता भारद्वाजेन मारिष ॥७-१०१-६६॥
चेकितानरथं दृष्ट्वा विद्रुतं हतसारथिम्। पाञ्चालान्पाण्डवांश्चैव महद्भयमथाविशत् ॥७-१०१-६७॥
तान्समेतान्रणे शूरांश्चेदिपाञ्चालसृञ्जयान्। समन्ताद्द्रावयन्द्रोणो बह्वशोभत मारिष ॥७-१०१-६८॥
आकर्णपलितः श्यामो वयसाशीतिकात्परः। रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥७-१०१-६९॥
अथ द्रोणं महाराज विचरन्तमभीतवत्। वज्रहस्तममन्यन्त शत्रवः शत्रुसूदनम् ॥७-१०१-७०॥
ततोऽब्रवीन्महाराज द्रुपदो बुद्धिमान्नृप। लुब्धोऽयं क्षत्रियान्हन्ति व्याघ्रः क्षुद्रमृगानिव ॥७-१०१-७१॥
कृच्छ्रान्दुर्योधनो लोकान्पापः प्राप्स्यति दुर्मतिः। यस्य लोभाद्विनिहताः समरे क्षत्रियर्षभाः ॥७-१०१-७२॥
शतशः शेरते भूमौ निकृत्ता गोवृषा इव। रुधिरेण परीताङ्गाः श्वसृगालादनीकृताः ॥७-१०१-७३॥
एवमुक्त्वा महाराज द्रुपदोऽक्षौहिणीपतिः। पुरस्कृत्य रणे पार्थान्द्रोणमभ्यद्रवद्द्रुतम् ॥७-१०१-७४॥