Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.103
सञ्जय उवाच॥
Sanjaya said:
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा। दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥७-१०३-१॥
The teacher, wishing to hold back, covered the sun, which had crossed the darkness from the chariot ranks, with showers of arrows.
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान्। सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥७-१०३-२॥
He, along with his brothers, advanced as if consuming the arrows surpassing the best bow of Droṇa, bewildering the army with illusion.
तं मृधे वेगमास्थाय परं परमधन्विनः। चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥७-१०३-३॥
In the battle, urged by your sons, the supreme archer assumed speed and surrounded him from all sides.
स तथा संवृतो भीमः प्रहसन्निव भारत। उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ॥ अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥७-१०३-४॥
Surrounded by enemies, Bhima, with a smile on his face, raised his terrible mace and, roaring like a lion, hurled it with great speed, crushing his foes, O Bharata.
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना। घोषेण महता राजन्पूरयित्वेव मेदिनीम् ॥ ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥७-१०३-५॥
Like the thunderbolt of Indra hurled by him with a united spirit and great sound, O king, it seemed to fill the earth. Blazing with energy, the terrible one frightened your sons.
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्। प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥७-१०३-६॥
Seeing her fall with great speed, enveloped in radiance, all your people fled, making terrifying roars.
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष। प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥७-१०३-७॥
O Mārīca, upon hearing that unbearable sound of hers, the men fell from their chariots, and the charioteers followed suit.
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः। सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥७-१०३-८॥
The son of Kunti, formidable in battle, scattered his enemies and, like the swift king of birds Suparna, moved beyond the army.
तथा तं विप्रकुर्वाणं रथयूथपयूथपम्। भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥७-१०३-९॥
Bharadvaja, the great king, approached Bhimasena as he was harassing the leader of the chariot leaders.
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः। अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥७-१०३-१०॥
Drona, in the battle, repelled Bhima with waves of arrows and suddenly made a sound that instilled fear in the Pandavas.
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम्। द्रोणस्य च महाराज भीमस्य च महात्मनः ॥७-१०३-११॥
The battle was immense and terrifying, resembling the legendary battles between gods and demons, fought between Drona and the noble Bhima, O great king.
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः। वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥७-१०३-१२॥
When sharp arrows released from Drona's bow kill heroes in battle by the hundreds and thousands.
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः। निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥७-१०३-१३॥
Then, the Pandava swiftly descended from the chariot, closed his eyes, and approached Drona on foot, O king.
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया। तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥७-१०३-१४॥
Just as a bull effortlessly withstands the rain, Bhima, the tiger among men, bravely withstood the shower of arrows.
स वध्यमानः समरे रथं द्रोणस्य मारिष। ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥७-१०३-१५॥
While being attacked in the battle, the mighty warrior seized Droṇa's chariot by the shaft with his hand and hurled it, O dear.
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे। रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥७-१०३-१६॥
Drona, however, quickly recovered after being hurled by Bhima in battle, and ascended another chariot to approach the gate of the formation.
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्। भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥७-१०३-१७॥
At that moment, his charioteer swiftly urged the horses forward. To Bhimasena, O Kaurava, it appeared as if it was a marvel.
ततः स्वरथमास्थाय भीमसेनो महाबलः। अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥७-१०३-१८॥
Then, the mighty Bhimasena, having mounted his chariot, swiftly advanced towards your son's army.
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः। अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥७-१०३-१९॥
He crushed the warriors in battle like a storm uprooting trees, advancing and tearing through the army like the ocean's force against mountains.
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्। प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥७-१०३-२०॥
Bhīmasena reached the Bhoja army, which was protected by Hārdikya, and after crushing it in many ways, he approached, O king.
सन्त्रासयन्ननीकानि तलशब्देन मारिष। अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥७-१०३-२१॥
O dear, he terrified the armies with the sound of clapping and conquered them all, like a tiger conquers bulls.
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम्। तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥७-१०३-२२॥
After crossing the armies of the Bhojas and Kambojas, as well as many other groups of skilled barbarian warriors, they advanced further.
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम्। रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥७-१०३-२३॥
Upon seeing Satyaki, the valiant warrior, engaged in battle, the son of Kunti swiftly proceeded with his chariot.
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्। अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥७-१०३-२४॥
O great king, Bhimasena, eager to see Arjuna, has overcome your warriors in battle, being the son of Pandu.
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम्। सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥७-१०३-२५॥
He saw Arjuna there, the valiant and heroic warrior, fighting like a bull among men, with the intent to kill Saindhava.
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान्। तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥७-१०३-२६॥
Arjuna, upon seeing the situation there, cried out loudly. However, Partha (Arjuna) heard the great roar of his own voice.
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह। अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥७-१०३-२७॥
Then Arjuna and Krishna, making a great sound, approached, O great king, roaring like bulls.
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः। पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥७-१०३-२८॥
Vasudeva and Arjuna, upon hearing the mighty roar, repeatedly sought to see Vrikodara (Bhima).
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः। अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥७-१०३-२९॥
Upon hearing the sounds of Bhimasena and the archer Phalguna, King Yudhishthira, the son of Dharma, felt pleased.
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत्। धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ॥७-१०३-३०॥
The king, relieved of sorrow, upon hearing that great sound, hoped for Dhananjaya's victory in the battle.
तथा तु नर्दमाने वै भीमसेने रणोत्कटे। स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥७-१०३-३१॥
But when Bhimasena, eager for battle, roared, the mighty-armed Yudhishthira, son of Dharma, smiled.
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः। दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥७-१०३-३२॥
The best among the upholders of dharma, having meditated with his mind, spoke from his heart: "Bhima, you have understood the teacher's words as they were given."
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव। दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ॥७-१०३-३३॥
O Pāṇḍava, those whom you despise cannot achieve victory in battle. Fortunately, Savyasachi Dhananjaya is still alive in the battle.
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः। दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥७-१०३-३४॥
By good fortune, the valiant Satyaki, who is truly powerful, is well; and by good fortune, I hear the mighty roars of Vasudeva and Arjuna.
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः। स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥७-१०३-३५॥
Arjuna, who conquered Indra in battle and satisfied Agni, is fortunately alive, the slayer of enemies.
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः। स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥७-१०३-३६॥
Arjuna, whose strength we all rely on for our survival, is fortunately alive, the slayer of enemy armies.
निवातकवचा येन देवैरपि सुदुर्जयाः। निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥७-१०३-३७॥
The Nivatakavacha demons, who were formidable even for the gods, were defeated by Arjuna alone; fortunately, he is still alive.
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान्। योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥७-१०३-३८॥
Fortunately, Arjuna, the son of Pritha, who defeated all the assembled Kauravas in the city of Matsya during the cow-seizing event, is alive.
कालकेयसहस्राणि चतुर्दश महारणे। योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥७-१०३-३९॥
In the great battle, Arjuna, who by his strength killed fourteen thousand Kālakeyas, is fortunately still alive.
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै। जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥७-१०३-४०॥
Arjuna, who by the power of his weapons conquered the mighty king of the Gandharvas due to Duryodhana's actions, fortunately, he lives.
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः। मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥७-१०३-४१॥
Arjuna, my dear, who is always with a garland of crowns, strong, with white horses, and Krishna as his charioteer, fortunately lives.
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम्। जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ॥ कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥७-१०३-४२॥
Afflicted by the grief of his son, Arjuna, desiring to perform a difficult task, vowed to kill Jayadratha. Will Dhananjaya succeed in killing the Saindhava in battle?
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्। अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥७-१०३-४३॥
I wonder if the promise has indeed been fulfilled and protected by Vasudeva. I will meet Arjuna before the sun sets.
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः। नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥७-१०३-४४॥
The Sindhu king, who is devoted to Duryodhana's cause, might please the enemies after being defeated by Arjuna.
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम्। दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥७-१०३-४५॥
Will King Duryodhana, upon seeing Jayadratha defeated in battle by Arjuna, decide to make peace with us?
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे। कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥७-१०३-४६॥
Upon witnessing his brothers being killed by Bhimasena in the battle, perhaps the foolish Duryodhana will consider making peace with us.
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले। कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥७-१०३-४७॥
Seeing many other warriors fallen on the battlefield, perhaps foolish Duryodhana will eventually feel regret.
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति। शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥७-१०३-४८॥
Is our enmity with Bhishma alone resolved? Will Suyodhana make peace to protect the others?
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव। कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥७-१०३-४९॥
As the king pondered in various ways, filled with compassion, a dreadful battle ensued.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.