Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.102
sañjaya uvāca॥
Sanjaya said:
vyūheṣvāloḍyamāneṣu pāṇḍavānāṃ tatastataḥ। sudūramanvayuḥ pārthāḥ pāñcālāḥ saha somakaiḥ ॥7-102-1॥
As the formations of the Pandavas were being attacked, the sons of Pritha, along with the Panchalas and Somakas, followed from a great distance.
vartamāne tathā raudre saṅgrāme lomaharṣaṇe। prakṣaye jagatstīvre yugānta iva bhārata ॥7-102-2॥
O Bhārata, in the current fierce and terrifying battle, it feels as if the world is undergoing a destruction as intense as the end of an age.
droṇe yudhi parākrānte nardamāne muhurmuhuḥ। pāñcāleṣu ca kṣīṇeṣu vadhyamāneṣu pāṇḍuṣu ॥7-102-3॥
Drona, valiant in battle, roared repeatedly; the Panchalas were diminished and the Pandavas were being slain.
nāpaśyaccharaṇaṃ kiñciddharmarājo yudhiṣṭhiraḥ। cintayāmāsa rājendra kathametadbhaviṣyati ॥7-102-4॥
Yudhishthira, the king of righteousness, found no refuge and pondered, "O king, how will this situation unfold?"
tatrāvekṣya diśaḥ sarvāḥ savyasācididṛkṣayā। yudhiṣṭhiro dadarśātha naiva pārthaṃ na mādhavam ॥7-102-5॥
Yudhishthira looked around in all directions, hoping to see Arjuna, but he saw neither Arjuna nor Krishna.
so'paśyannaraśārdūlaṃ vānararṣabhalakṣaṇam। gāṇḍīvasya ca nirghoṣamaśṛṇvanvyathitendriyaḥ ॥7-102-6॥
He saw the great warrior, marked by the best of monkeys, and heard the sound of the Gandiva bow, his senses agitated.
apaśyansātyakiṃ cāpi vṛṣṇīnāṃ pravaraṃ ratham। cintayābhiparītāṅgo dharmarājo yudhiṣṭhiraḥ ॥ nādhyagacchattadā śāntiṃ tāvapaśyannararṣabhau ॥7-102-7॥
Yudhishthira, overwhelmed with thoughts, saw Satyaki, the foremost among the Vṛṣṇis, and their chariot. Despite seeing those two great warriors, he could not find peace at that moment.
lokopakrośabhīrutvāddharmarājo mahāyaśāḥ। acintayanmahābāhuḥ śaineyasya rathaṃ prati ॥7-102-8॥
Fearing the lamentation of the world, the illustrious Dharmaraja, with his mighty arms, contemplated approaching Shainya's chariot.
padavīṃ preṣitaścaiva phalgunasya mayā raṇe। śaineyaḥ sātyakiḥ satyo mitrāṇāmabhayaṅkaraḥ ॥7-102-9॥
I sent the path to Phalguna in battle. Satyaki, the true and fearless friend of friends.
tadidaṁ hyekamevāsīddvidhā jātaṁ mamādya vai। sātyakiśca hi me jñeyaḥ pāṇḍavaśca dhanañjayaḥ ॥7-102-10॥
Today, what was once one has become two: my Satyaki and the Pandava known as Dhananjaya.
sātyakiṃ preṣayitvā tu pāṇḍavasya padānugam। sātvatasya api kaṃ yuddhe preṣayiṣye padānugam ॥7-102-11॥
After sending Satyaki, the follower of the Pandava, I will send a follower of the Satvata into battle as well.
kariṣyāmi prayatnena bhrāturanveṣaṇaṁ yadi। yuyudhānamananviṣya loko māṁ garhayiṣyati ॥7-102-12॥
I will make every effort to search for my brother. If I do not find Yuyudhana, people will blame me.
bhrāturanveṣaṇaṃ kṛtvā dharmarājo yudhiṣṭhiraḥ। parityajati vārṣṇeyaṃ sātyakiṃ satyavikramam ॥7-102-13॥
After searching for his brother, King Yudhishthira, the son of Dharma, decides to leave behind Satyaki, the valiant descendant of Vrishni.
lokāpavādabhīrutvātsa'haṃ pārthaṃ vṛkodaram। padavīṃ preṣayiṣyāmi mādhasya mahātmanaḥ ॥7-102-14॥
Fearing the reproach of the world, I shall send Arjuna and Bhima on the path of Krishna, the great soul.
yathaiva ca mama prītirarjune śatrusūdane। tathaiva vṛṣṇivīre'pi sātvate yuddhadurmade ॥7-102-15॥
"Just as I have affection for Arjuna, the enemy-slayer, so do I have for the hero of the Vṛṣṇis, Sātvata, who is fierce in battle."
atibhāre niyuktaśca mayā śaineyanandanaḥ। sa tu mitroparodhena gauravācca mahābalaḥ ॥ praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā ॥7-102-16॥
The son of Śaineya, whom I appointed to a great burden, entered the Bharata's army like a crocodile enters the ocean, due to the obstruction of friends and respect.
asau hi śrūyate śabdaḥ śūrāṇāmanivartinām। mithaḥ saṃyudhyamānānāṃ vṛṣṇivīreṇa dhīmatā ॥7-102-17॥
The sound of the brave warriors who never retreat is heard as they engage in battle with the wise hero of the Vṛṣṇi clan.
prāptakālaṃ subalavanniścitya bahudhā hi me। tatraiva pāṇḍaveyasya bhīmasenasya dhanvinaḥ ॥ gamanaṃ rocate mahyaṃ yatra yātau mahārathau ॥7-102-18॥
I have decided, like Subala, that the time is right in many ways. I am pleased to go there, where the great charioteers, Bhimasena, the archer of the Pandavas, have gone.
na cāpyasahyaṃ bhīmasya vidyate bhuvi kiñcana। śakto hyeṣa raṇe yattānpṛthivyāṃ sarvadhanvinaḥ ॥ svabāhubalamāsthāya prativyūhitumañjasā ॥7-102-19॥
There is nothing on earth that Bhima cannot bear. He is indeed capable of confronting all the archers on earth in battle, relying solely on his own strength.
yasya bāhubalaṃ sarve samāśritya mahātmanaḥ। vanavāsānnivṛttāḥ sma na ca yuddheṣu nirjitāḥ ॥7-102-20॥
All relied on his strength of arms, and the great soul returned from exile undefeated in battles.
ito gate bhīmasene sātvataṃ prati pāṇḍave। sanāthau bhavitārau hi yudhi sātvata phalgunau ॥7-102-21॥
After Bhīmasena has gone from here towards Sātvata and Pāṇḍava, Sātvata and Phalguna will indeed become protected in battle.
kāmaṃ tvaśocanīyau tau raṇe sātvataphalgunau। rakṣitau vāsudevena svayaṃ cāstraviśāradau ॥7-102-22॥
"Indeed, there is no need to lament for Satyaki and Arjuna in battle, as they are under the protection of Vasudeva himself and are skilled in the use of weapons."
avaśyaṃ tu mayā kāryamātmanaḥ śokanāśanam। tasmādbhīmaṃ niyoḳṣyāmi sātvatasya padānugam ॥ tataḥ pratikṛtaṃ manye vidhānaṃ sātyakiṃ prati ॥7-102-23॥
I must certainly take action to alleviate my grief. Therefore, I will engage Bhima, who follows Satyaki. Then, I believe, the plan against Satyaki will be countered.
evaṃ niścitya manasā dharmaputro yudhiṣṭhiraḥ। yantāramabravīdrājanbhīmaṃ prati nayasva mām ॥7-102-24॥
Having made up his mind, Yudhishthira, the son of Dharma, instructed the charioteer, "O king, take me to Bhima."
dharmarājavacaḥ śrutvā sārathirhayakovidaḥ। rathaṃ hemapariṣkāraṃ bhīmāntikamupānayat ॥7-102-25॥
Upon hearing the words of Yudhishthira, the charioteer, an expert in handling horses, brought the beautifully adorned golden chariot close to Bhima.
bhīmasenamanuprāpya prāptakālamanusmaran। kaśmalaṃ prāviśadrājā bahu tatra samādiśan ॥7-102-26॥
The king, upon reaching Bhimasena and recalling the opportune moment, entered a state of confusion and gave many instructions there.
yaḥ sadevān sagandharvān daityāṃś caikaratho'jayat। tasya lakṣma na paśyāmi bhīmasenānujasya te ॥7-102-27॥
The one who conquered gods, Gandharvas, and demons with a single chariot; I do not see his glory in you, the younger brother of Bhimasena.
tato'bravīddharmarājaṃ bhīmasenastathāgatam। naivādrākṣaṃ na cāśrauṣaṃ tava kaśmalamīdṛśam ॥7-102-28॥
Then Bhimasena, upon arriving, said to Dharmaraja: "I neither saw nor heard of such confusion from you."
purā hi duḥkhadīrṇānāṃ bhavāngatirabhūddhi naḥ। uttiṣṭhottiṣṭha rājendra śādhi kiṃ karavāṇi te ॥7-102-29॥
In the past, you were the refuge for those who were afflicted by sorrow. Arise, arise, O king, and command what you wish me to do for you.
na hyasādhyamakāryaṃ vā vidyate mama mānada। ājñāpaya kuruśreṣṭha mā ca śoke manaḥ kṛthāḥ ॥7-102-30॥
Indeed, nothing is impossible or unachievable for me, O giver of honor. Please command, O best of the Kurus, and do not let your mind dwell in grief.
tamabravīd aśrupūrṇaḥ kṛṣṇasarpa iva śvasan। bhīmasenam idaṃ vākyaṃ pramlānavadano nṛpaḥ ॥7-102-31॥
The king, his face pale and eyes filled with tears, spoke to Bhimasena, breathing heavily like a black snake.
yathā śaṅkhasya nirghoṣaḥ pāñcajanyasya śrūyate। prerito vāsudevena saṁrabdhena yaśasvinā ॥ nūnamadya hataḥ śete tava bhrātā dhanañjayaḥ ॥7-102-32॥
The sound of the conch Pāñcajanya, blown by the enthusiastic and glorious Vāsudeva, is heard. Surely, today your brother Dhanañjaya (Arjuna) lies slain.
tasminvinihate nūnaṃ yudhyate'sau janārdanaḥ। yasya sattvavato vīryamupajīvanti pāṇḍavāḥ ॥7-102-33॥
Certainly, with him being slain, Janardana fights, upon whose valor the strong Pandavas depend.
yaṁ bhayeṣvabhigacchanti sahasrākṣamivāmarāḥ। sa śūraḥ saindhavaprepsuranvayādbhāratīṁ camūm ॥7-102-34॥
The hero, whom the immortals approach in fear as they would the thousand-eyed Indra, led the Bharata army in his desire to conquer Sindhu.
tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ। śyāmo yuvā guḍākeśo darśanīyo mahābhujaḥ ॥7-102-35॥
We know of his journey, the formidable Bhima, who does not return again. He is dark, young, and handsome, known as Guḍākeśa, with mighty arms.
vyūḍhorasko mahāskandho mattadviradavikramaḥ। cakoranetraḥ tāmrākṣaḥ dviṣatām aghavardhanaḥ ॥7-102-36॥
He is broad-chested and mighty-shouldered, possessing the strength of an intoxicated elephant. His eyes resemble those of a chakora bird, and they are copper-colored, causing distress to his enemies.
tadidaṁ mama bhadraṁ te śokasthānam ariṁdama। arjunārthaṁ mahābāho sātvatasya ca kāraṇāt ॥7-102-37॥
This is my auspicious place of sorrow for you, O subduer of enemies, due to Arjuna and the Sātvata, O mighty-armed one.
vardhate haviṣevāgniridhyamānaḥ punaḥ punaḥ। tasya lakṣma na paśyāmi tena vindāmi kaśmalam ॥7-102-38॥
The fire, fueled by offerings, grows and blazes repeatedly. I cannot see his mark; instead, I find myself in confusion because of him.
taṁ viddhi puruṣavyāghraṁ sātvataṁ ca mahāratham। sa taṁ mahārathaṁ paścādanuyātastavānujam ॥ tamapaśyanmahābāhumahaṁ vindāmi kaśmalam ॥7-102-39॥
Know him as the tiger among men, a descendant of Sātvata, and a great chariot-warrior. He followed your younger brother, the great chariot-warrior, from behind. Seeing him, the mighty-armed, I am confused.
tasmāt kṛṣṇo raṇe nūnaṃ yudhyate yuddhakovidaḥ। yasya vīryavato vīryam upajīvanti pāṇḍavāḥ ॥7-102-40॥
Therefore, Krishna, an expert in warfare, certainly fights in battle, and the powerful Pandavas depend on his strength.
sa tatra gaccha kaunteya yatra yato dhanañjayaḥ। sātyakiśca mahāvīryaḥ kartavyaṁ yadi manyase ॥ vacanaṁ mama dharmajña jyeṣṭho bhrātā bhavāmi te ॥7-102-41॥
Go there, O son of Kunti, where Dhananjaya and the great hero Satyaki have gone, if you consider it your duty. My words, O knower of dharma, I am your elder brother.
na te'rjunastathā jñeyo jñātavyaḥ sātyakiryathā। cikīrṣurmatpriyaṃ pārtha prayātaḥ savyasācinaḥ ॥ padavīṃ durgamāṃ ghorāmagamyāmakṛtātmabhiḥ ॥7-102-42॥
Arjuna, unlike Satyaki, is not to be understood as one who desires to do what is dear to me. O son of Pritha, the ambidextrous one has departed on a path that is difficult, terrible, and inaccessible to those who are unrefined.
bhīmasena uvāca॥
Bhimasena said:
brahmeśānendravaruṇānavahadyaḥ purā rathaḥ। tamāsthāya gatau kṛṣṇau na tayorvidyate bhayam ॥7-102-43॥
Krishna and Arjuna mounted the chariot that once carried Brahma, Shiva, Indra, and Varuna. With them on it, there is no fear.
ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ। sametya tān naravyāghrāṃs tava dāsyāmi saṃvidam ॥7-102-44॥
I humbly accept your command and proceed without worry. I will meet those noble warriors and convey your message.
sañjaya uvāca॥
Sanjaya said:
etāvad uktvā prayayau paridāya yudhiṣṭhiram। dhṛṣṭadyumnāya balavān suhṛdbhyaś ca punaḥ punaḥ ॥ dhṛṣṭadyumnaṃ cedam āha bhīmaseno mahābalaḥ ॥7-102-45॥
After saying this, he left, entrusting Yudhishthira to the strong Dhrishtadyumna and his friends repeatedly. Bhimasena, the mighty, spoke these words to Dhrishtadyumna.
viditaṃ te mahābāho yathā droṇo mahārathaḥ। grahaṇe dharmarājasya sarvopāyena vartate ॥7-102-46॥
You are aware, O mighty-armed one, that Drona, the great chariot-warrior, is fully committed to capturing Yudhishthira by any means necessary.
na ca me gamane kṛtyaṃ tādṛkpārṣata vidyate। yādṛśaṃ rakṣaṇe rājñaḥ kāryamātyayikaṃ hi naḥ ॥7-102-47॥
There is no duty for me in going like there is for Pārṣata, as our urgent duty is indeed in protecting the king.
evamukto'smi pārthena prativaktuṃ sma notsahe। prayāsye tatra yatrāsau mumūrṣuḥ saindhavaḥ sthitaḥ ॥ dharmarājasya vacane sthātavyamaviśaṅkayā ॥7-102-48॥
Having been spoken to by Pārtha in this manner, I am indeed unable to reply. I shall go to the place where Saindhava, who wishes to die, is located. One must adhere to the words of Dharmaraja without any doubt.
so'dya yatto raṇe pārthaṃ parirakṣa yudhiṣṭhiram। etaddhi sarvakāryāṇāṃ paramaṃ kṛtyamāhave ॥7-102-49॥
Today, he is engaged in battle to protect Arjuna and Yudhishthira. This is indeed the supreme duty among all tasks in the battle.
tamabravīnmahārāja dhṛṣṭadyumno vṛkodaram। īpsitena mahābāho gaccha pārthāvicārayan ॥7-102-50॥
Dhṛṣṭadyumna addressed Vṛkodara, saying, "O great king, proceed with your desire, O mighty-armed one, without hesitation, O son of Pṛthā."
nāhatvā samare droṇo dhṛṣṭadyumnaṃ kathaṃcana। nigrahaṃ dharmarājasya prakariṣyati saṃyuge ॥7-102-51॥
Droṇa cannot subdue Dharmaraja in battle without first killing Dhṛṣṭadyumna.
tato nikṣipya rājānaṃ dhṛṣṭadyumnāya pāṇḍavaḥ। abhivādya guruṃ jyeṣṭhaṃ prayayau yatra phalgunaḥ ॥7-102-52॥
Then, after entrusting the king to Dhrishtadyumna, the Pandava paid respects to the eldest elder and went to where Arjuna was.
pariṣvaktastu kaunteyo dharmarājena bhārata। āghrātaśca tathā mūrdhni śrāvitaścāśiṣaḥ śubhāḥ ॥7-102-53॥
O Bharata, the son of Kunti was embraced by Yudhishthira, smelled on the head, and blessed with auspicious blessings.
bhīmaseno mahābāhuḥ kavacī śubhakuṇḍalī। sāṅgadaḥ satanutrāṇaḥ saśarī rathināṃ varaḥ ॥7-102-54॥
Bhimasena, the mighty-armed warrior, adorned with armor, beautiful earrings, armlets, and body armor, stood as the best among charioteers.
tasya kārṣṇāyasaṃ varma hemacitraṃ maharddhimat। vibabhau parvataśliṣṭaḥ savidyudiva toyadaḥ ॥7-102-55॥
His splendid gold-embellished iron armor shone like a cloud embraced by a mountain, with flashes of lightning.
pītaraktāsitasitairvāsobhiśca suveṣṭitaḥ। kaṇṭhatrāṇena ca babhau sendrāyudha ivāmbudaḥ ॥7-102-56॥
He was adorned in garments of yellow, red, black, and white, and with a neck-guard, he shone like a cloud with Indra's bow.
prayāte bhīmasene tu tava sainyaṃ yuyutsayā। pāñcajanyaravo ghoraḥ punarāsīdviśāṃ pate ॥7-102-57॥
When Bhimasena departed, your army was eager to fight. The dreadful sound of the Panchajanya conch was heard once more, O lord of the people.
taṁ śrutvā ninadaṁ ghoraṁ trailokyatrāsanaṁ mahat। punarbhīmaṁ mahābāhurdharmaputro'bhyabhāṣata ॥7-102-58॥
Upon hearing that dreadful sound which terrified the three worlds, the mighty-armed son of Dharma addressed Bhima once more.
eṣa vṛṣṇipravīreṇa dhmātaḥ salilajo bhṛśam। pṛthivīṃ cāntarikṣaṃ ca vinādayati śaṅkharāṭ ॥7-102-59॥
The conch, blown by the hero of the Vṛṣṇis, echoes powerfully across the earth and sky.
nūnaṃ vyasanamāpanne sumahatsavyasācini। kurubhiryudhyate sārdhaṃ sarvaiścakragadādharaḥ ॥7-102-60॥
Certainly, a great calamity has befallen Arjuna, as Krishna is engaged in battle alongside all the Kauravas.
nūnam āryā mahat kuntī pāpam adya nidarśanam। draupadī ca subhadrā ca paśyanti saha bandhubhiḥ ॥7-102-61॥
Indeed, the noble Kunti is today a great example of sin, witnessed by Draupadi, Subhadra, and their relatives.
sa bhīmastvarayā yukto yāhi yatra dhanañjayaḥ। muhyantīva hi me sarvā dhanañjayadidṛkṣayā ॥ diśaḥ sapradiśaḥ pārtha sātvatasya ca kāraṇāt ॥7-102-62॥
Bhima, quickly go to where Arjuna is. All my senses seem to be bewildered with the desire to see Arjuna. O son of Pritha, due to Satyaki, all directions and sub-directions are affected.
gaccha gaccheti ca punarbhīmasenamabhāṣata। bhṛśaṃ sa prahito bhrātrā bhrātā bhrātuḥ priyaṅkaraḥ ॥ āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt ॥7-102-63॥
"Go, go," he said again to Bhimasena. Bhima, intensely sent by his dear brother, struck the drum and repeatedly blew the conch.
vinadya siṃhanādaṃ ca jyāṃ vikarṣanpunaḥ punaḥ। darśayanghoramātmānamamitrānsahasābhyayāt ॥7-102-64॥
With a mighty roar like that of a lion, he repeatedly drew his bowstring, displaying his fierce form, and swiftly advanced towards the enemies.
tamūhurjavanā dāntā vikurvāṇā hayottamāḥ। viśokenābhisaṃyattā manomārutaraṃhasaḥ ॥7-102-65॥
They exclaimed that the swift and controlled excellent horses, prepared without sorrow, moved with the speed of the mind and wind.
ārujanvirujanpārtho jyāṃ vikarṣaṃśca pāṇinā। so'vakarṣanvikarṣaṃśca senāgraṃ samaloḍayat ॥7-102-66॥
Arjuna, tearing and breaking, drew the bowstring with his hand and shook the front of the army by pulling and drawing.
taṁ prayāntaṁ mahābāhuṁ pāñcālāḥ sahasomakāḥ। pṛṣṭhato'nuyayuḥ śūrā maghavantamivāmarāḥ ॥7-102-67॥
As he departed, the mighty-armed one was followed from behind by the Panchalas and the Somakas, like the gods following Maghavan.
taṃ sasenā mahārāja sodaryāḥ paryavārayan। duḥśalaścitrasenaśca kuṇḍabhedī viviṃśatiḥ ॥7-102-68॥
O great king, Duḥśala, Citrasena, Kuṇḍabhedī, and Viviṃśatiḥ, along with their army, surrounded him.
durmukho duḥsahaścaiva vikarṇaśca śalastathā। vindānuvindau sumukho dīrghabāhuḥ sudarśanaḥ ॥7-102-69॥
Durmukha, Duḥsaha, Vikarṇa, Śala, Vindānuvinda, Sumukha, Dīrghabāhu, and Sudarśana are mentioned here.
vṛndārakaḥ suhastaśca suṣeṇo dīrghalocanaḥ। abhayo raudrakarmā ca suvarmā durvimocanaḥ ॥7-102-70॥
The leader of the group, skilled and well-equipped, with long eyes, fearless, known for fierce deeds, well-armored, and difficult to overcome.
vividhai rathināṃ śreṣṭhāḥ saha sainyaiḥ sahānugaiḥ। saṃyattāḥ samare śūrā bhīmasenamupādravan ॥7-102-71॥
Various distinguished charioteers, along with their armies and followers, bravely prepared for battle and attacked Bhimasena.
tānsamīkṣya tu kaunteyo bhīmasenaḥ parākramī। abhyavartata vegena siṃhaḥ kṣudramṛgāniva ॥7-102-72॥
Upon observing them, the powerful Bhimasena, son of Kunti, charged swiftly like a lion towards the lesser creatures.
te mahāstrāṇi divyāni tatra vīrā adarśayan। vārayantaḥ śarairbhīmaṃ meghāḥ sūryamivoditam ॥7-102-73॥
The heroes displayed their great divine weapons there, obstructing Bhima with arrows as clouds obscure the rising sun.
sa tānatītya vegena droṇānīkamupādravat। agrataśca gajānīkaṃ śaravarṣairavākirat ॥7-102-74॥
He swiftly moved past them and attacked Drona's army, then from the front, he showered the elephant army with arrows.
so'cireṇaiva kālena tadgajānīkamāśugaiḥ। diśaḥ sarvāḥ samabhyasya vyadhamatpavanātmajaḥ ॥7-102-75॥
In a very short time, the son of the wind swiftly dispersed the entire elephant army in all directions.
trāsitāḥ śarabhasyeva garjitena vane mṛgāḥ। prādravandviradāḥ sarve nadanto bhairavānravān ॥7-102-76॥
Frightened by the lion's roar, the animals in the forest, including all the elephants, fled while making terrifying roaring sounds.
punaścātītya vegena droṇānīkamupādravat। tamavārayadācāryo velevaudvṛttamarṇavam ॥7-102-77॥
Once more, with great speed, he attacked Drona's army. The teacher, like a shore holding back the overflowing ocean, restrained him.
lalāṭe'tāḍayaccainaṃ nārācena smayanniva। ūrdhvaraśmirivādityo vibabhau tatra pāṇḍavaḥ ॥7-102-78॥
The Pandava, with a smile, struck him on the forehead with an arrow. There, he shone like the sun with its rays pointing upwards.
sa manyamānastvācāryo mamāyaṃ phalguno yathā। bhīmaḥ kariṣyate pūjāmityuvāca vṛkodaram ॥7-102-79॥
He thought that Arjuna, like Bhima, would perform the worship, and thus he spoke to Vrikodara.
bhīmasena na te śakyaṃ praveṣṭumarivāhinīm। māmanirjitya samare śatrumadhye mahābala ॥7-102-80॥
Bhimasena, you cannot enter the enemy army without first defeating me in battle, O mighty warrior among enemies.
yadi te so'nujaḥ kṛṣṇaḥ praviṣṭo'numate mama। anīkaṃ na tu śakyaṃ bhoḥ praveṣṭumiha vai tvayā ॥7-102-81॥
If your younger brother Krishna has entered with my permission, then it is not possible for you to enter the army here, indeed, O.
atha bhīmastu tacchrutvā gurorvākyamapetabhīḥ। kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan ॥7-102-82॥
Then Bhima, fearless and angry, listened to his teacher's words and spoke to Drona with bloodshot eyes, breathing heavily.
tavārjuno nānumate brahmabandho raṇājiram। praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśedbalam ॥7-102-83॥
Without your permission, O friend of Brahmins, Arjuna entered the battlefield. He is indeed invincible and could even penetrate Indra's army.
yena vai paramāṃ pūjāṃ kurvatā mānito hyasi। nārjuno'haṃ ghṛṇī droṇa bhīmaseno'smi te ripuḥ ॥7-102-84॥
You are honored by the one who performs supreme worship. I am not Arjuna; I am the compassionate Drona, and Bhimasena is your enemy.
pitā nastvaṃ gururbhandhustathā putrā hi te vayam। iti manyāmahe sarve bhavantaṃ praṇatāḥ sthitāḥ ॥7-102-85॥
We consider you as our father, teacher, relative, and also as sons. Indeed, we all stand bowed before you.
adya tadviparītaṃ te vadato'smāsu dṛśyate। yadi śatruṃ tvamātmānaṃ manyase tattathāstviha ॥ eṣa te sadṛśaṃ śatroḥ karma bhīmaḥ karomyaham ॥7-102-86॥
Today, as you speak, the opposite of what you intended is evident among us. If you think of yourself as the enemy, then let it be so. Here, I, Bhima, perform an act befitting your enemy.
athodbrāmya gadāṃ bhīmaḥ kāladaṇḍamivāntakaḥ। droṇāyāvasṛjadrājansa rathādavapupluve ॥7-102-87॥
Then Bhima, whirling his mace like the rod of death wielded by Yama, hurled it at Drona. O king, Drona jumped down from his chariot.
sāśvasūtadhvajaṃ yānaṃ droṇasyāpothayattadā। prāmṛdnācca bahūnyodhānvāyurvṛkṣānivaujasā ॥7-102-88॥
Then, he destroyed Drona's chariot along with its horses, charioteer, and banner. He also crushed many warriors with the force of the wind uprooting trees.
taṁ punaḥ parivavruste tava putrā rathottamam। anyaṁ ca rathamāsthāya droṇaḥ praharatāṁ varaḥ ॥7-102-89॥
Your sons surrounded him again with the excellent chariot. Meanwhile, Droṇa, the best among the fighters, mounted another chariot.
tataḥ kruddho mahārāja bhīmasenaḥ parākramī। agrataḥ syandanānīkaṃ śaravarṣairavākirat ॥7-102-90॥
Then, the mighty King Bhimasena, in his anger, showered arrows upon the chariot army in front.
te vadhyamānāḥ samare tava putrā mahārathāḥ। bhīmaṃ bhīmabalaṃ yuddhe'yodhayaṃstu jayaiṣiṇaḥ ॥7-102-91॥
Your sons, the great warriors, though being slain in battle, fought against the mighty Bhima, seeking victory.
tato duḥśāsanaḥ kruddho rathaśaktiṃ samākṣipat। sarvapāraśavīṃ tīkṣṇāṃ jighāṃsuḥ pāṇḍunandanam ॥7-102-92॥
Then, in a fit of anger, Duḥśāsana hurled his sharp and all-piercing chariot-spear, aiming to kill the son of Pāṇḍu.
āptantīṃ mahāśaktiṃ tava putrapracoditām। dvidhā ciccheda tāṃ bhīmastadadbhutamivābhavat ॥7-102-93॥
As the great power instigated by your son approached, Bhima cut it in two; it seemed as if a wonder had occurred.
athānyairniśitairbāṇaiḥ saṅkruddhaḥ kuṇḍabhedinam। suṣeṇaṃ dīrghanetraṃ ca tribhistrīnavadhīdbalī ॥7-102-94॥
Then, in his anger, the mighty warrior used sharp arrows from others to slay Kundabhedin, Sushena, and Dirghanetra with three arrows.
tato vṛndārakaṃ vīraṃ kurūṇāṃ kīrtivardhanam। putrāṇāṃ tava vīrāṇāṃ yudhyatāmavadhītpunaḥ ॥7-102-95॥
Then Vṛndāraka, the heroic warrior of the Kurus, once again killed your valiant sons who were engaged in battle.
abhayaṁ raudrakarmāṇaṁ durvimocanameva ca। tribhistrīnavadhīdbhīmaḥ punareva sutāṁstava ॥7-102-96॥
Bhima, with his terrible deeds and fearlessness, once again killed your sons, who were difficult to release, by three.
vadhyamānā mahārāja putrāstava balīyasā। bhīmaṃ praharatāṃ śreṣṭhaṃ samantātparyavārayan ॥7-102-97॥
O great king, your sons, being overpowered by the mighty Bhima, the best among warriors, were surrounded from all sides.
vindānuvindau sahitau suvarmāṇaṃ ca te sutam। prahasanniva kaunteyaḥ śarairninye yamakṣayam ॥7-102-98॥
The son of Kunti, smiling as if in jest, sent Vinda, Anuvinda, and your son Suvarman to the abode of Yama with his arrows.
tataḥ sudarśanaṃ vīraṃ putraṃ te bharatarṣabha। vivyādha samare tūrṇaṃ sa papāta mamāra ca ॥7-102-99॥
Then, O best of the Bharatas, your heroic son Sudarsana was swiftly struck in battle and he fell, succumbing to his injuries.
so'cireṇaiva kālena tadrathānīkamāśugaiḥ। diśaḥ sarvāḥ samabhyasya vyadhamatpāṇḍunandanaḥ ॥7-102-100॥
The son of Pandu swiftly dispersed the entire chariot army in all directions in a very short time.
tato vai rathaghoṣeṇa garjitena mṛgā iva। vadhyamānāśca samare putrāstava viśāṃ pate ॥ prādravansarathāḥ sarve bhīmasenabhayārditāḥ ॥7-102-101॥
Then, indeed, like frightened deer by the roaring sound of chariots, your sons, O lord of the people, being slaughtered in the battle, fled with their chariots, all afflicted by the fear of Bhimasena.
anuyāya tu kaunteyaḥ putrāṇāṃ te mahadbalam। vivyādha samare rājankauraveyānsamantataḥ ॥7-102-102॥
Following this, the son of Kunti, Arjuna, pierced the great strength of your sons, the Kauravas, all around in the battle, O king.
vadhyamānā mahārāja bhīmasenena tāvakāḥ। tyaktvā bhīmaṃ raṇe yānti codayanto hayottamān ॥7-102-103॥
O great king, your men, being killed by Bhimasena, leave Bhima in the battle and go urging the best horses.
tāṃstu nirjitya samare bhīmaseno mahābalaḥ। siṃhanādaravaṃ cakre bāhuśabdaṃ ca pāṇḍavaḥ ॥7-102-104॥
After defeating them in battle, the mighty Bhimasena, the Pandava, roared like a lion and made a sound with his arms.
talaśabdaṃ ca sumahatkṛtvā bhīmo mahābalaḥ। vyatītya rathinaścāpi droṇānīkamupādravat ॥7-102-105॥
Mighty Bhima, after making a loud sound with his palm, crossed the charioteers and attacked Drona's army.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.