07.103
sañjaya uvāca॥
Sanjaya said:
tamuttīrṇaṃ rathānīkāttamaso bhāskaraṃ yathā। didhārayiṣurācāryaḥ śaravarṣairavākirat ॥7-103-1॥
The teacher, wishing to hold back, covered the sun, which had crossed the darkness from the chariot ranks, with showers of arrows.
pibanniva śaraughāṃstāndroṇacāpavarātigān। so'bhyavartata sodaryānmāyayā mohayannabalam ॥7-103-2॥
He, along with his brothers, advanced as if consuming the arrows surpassing the best bow of Droṇa, bewildering the army with illusion.
taṁ mṛdhe vegamāsthāya paraṁ paramadhanvinaḥ। coditāstava putraiśca sarvataḥ paryavārayan ॥7-103-3॥
In the battle, urged by your sons, the supreme archer assumed speed and surrounded him from all sides.
sa tathā saṁvṛto bhīmaḥ prahasanniva bhārata। udayacchadgadāṁ tebhyo ghorāṁ tāṁ siṁhavannadan ॥ avāsṛjacca vegena teṣu tānpramathadbalī ॥7-103-4॥
Surrounded by enemies, Bhima, with a smile on his face, raised his terrible mace and, roaring like a lion, hurled it with great speed, crushing his foes, O Bharata.
sendrāśanirivendreṇa praviddhā saṃhatātmanā। ghoṣeṇa mahatā rājanpūrayitveva medinīm ॥ jvalantī tejasā bhīmā trāsayāmāsa te sutān ॥7-103-5॥
Like the thunderbolt of Indra hurled by him with a united spirit and great sound, O king, it seemed to fill the earth. Blazing with energy, the terrible one frightened your sons.
tāṃ patantīṃ mahāvegāṃ dṛṣṭvā tejobhisaṃvṛtām। prādravaṃstāvakāḥ sarve nadanto bhairavānravān ॥7-103-6॥
Seeing her fall with great speed, enveloped in radiance, all your people fled, making terrifying roars.
taṁ ca śabdamasaṁsahyaṁ tasyāḥ saṁlakṣya māriṣaḥ। prāpatanmanujāstatra rathebhyo rathinastadā ॥7-103-7॥
O Mārīca, upon hearing that unbearable sound of hers, the men fell from their chariots, and the charioteers followed suit.
sa tānvidrāvya kaunteyaḥ saṅkhye'mitrāndurāsadaḥ। suparṇa iva vegena pakṣirāḍatyagāccamūm ॥7-103-8॥
The son of Kunti, formidable in battle, scattered his enemies and, like the swift king of birds Suparna, moved beyond the army.
tathā taṃ viprakurvāṇaṃ rathayūthapayūthapam। bhāradvājo mahārāja bhīmasenaṃ samabhyayāt ॥7-103-9॥
Bharadvaja, the great king, approached Bhimasena as he was harassing the leader of the chariot leaders.
droṇastu samare bhīmaṃ vārayitvā śarormibhiḥ। akarotsahasā nādaṃ pāṇḍūnāṃ bhayamādadhat ॥7-103-10॥
Drona, in the battle, repelled Bhima with waves of arrows and suddenly made a sound that instilled fear in the Pandavas.
tadyuddhamāsītsumahadghoraṃ devāsuropamam। droṇasya ca mahārāja bhīmasya ca mahātmanaḥ ॥7-103-11॥
The battle was immense and terrifying, resembling the legendary battles between gods and demons, fought between Drona and the noble Bhima, O great king.
yadā tu viśikhaistīkṣṇairdroṇacāpaviniḥsṛtaiḥ। vadhyante samare vīrāḥ śataśo'tha sahasraśaḥ ॥7-103-12॥
When sharp arrows released from Drona's bow kill heroes in battle by the hundreds and thousands.
tato rathādavaplutya vegamāsthāya pāṇḍavaḥ। nimīlya nayane rājanpadātirdroṇamabhyayāt ॥7-103-13॥
Then, the Pandava swiftly descended from the chariot, closed his eyes, and approached Drona on foot, O king.
yathā hi govṛṣo varṣaṃ pratigṛhṇāti līlayā। tathā bhīmo naravyāghraḥ śaravarṣaṃ samagrahīt ॥7-103-14॥
Just as a bull effortlessly withstands the rain, Bhima, the tiger among men, bravely withstood the shower of arrows.
sa vadhyamānaḥ samare rathaṃ droṇasya māriṣa। īṣāyāṃ pāṇinā gṛhya pracakṣepa mahābalaḥ ॥7-103-15॥
While being attacked in the battle, the mighty warrior seized Droṇa's chariot by the shaft with his hand and hurled it, O dear.
droṇastu satvaro rājankṣipto bhīmena saṃyuge। rathamanyaṃ samāsthāya vyūhadvāramupāyayau ॥7-103-16॥
Drona, however, quickly recovered after being hurled by Bhima in battle, and ascended another chariot to approach the gate of the formation.
tasmiṅkṣaṇe tasya yantā tūrṇamaśvānacodayat। bhīmasenasya kauravya tadadbhutamivābhavat ॥7-103-17॥
At that moment, his charioteer swiftly urged the horses forward. To Bhimasena, O Kaurava, it appeared as if it was a marvel.
tataḥ svaratham āsthāya bhīmaseno mahābalaḥ। abhyavartata vegena tava putrasya vāhinīm ॥7-103-18॥
Then, the mighty Bhimasena, having mounted his chariot, swiftly advanced towards your son's army.
sa mṛdnankṣatriyānājau vāto vṛkṣānivoddhataḥ। agacchaddārayansenāṃ sindhuvego nagāniva ॥7-103-19॥
He crushed the warriors in battle like a storm uprooting trees, advancing and tearing through the army like the ocean's force against mountains.
bhojānīkaṃ samāsādya hārdikyena'bhirakṣitam। pramathya bahudhā rājanbhīmasenaḥ samabhyayāt ॥7-103-20॥
Bhīmasena reached the Bhoja army, which was protected by Hārdikya, and after crushing it in many ways, he approached, O king.
santrāsayannanīkāni talaśabdena māriṣaḥ। ajayatsarvasainyāni śārdūla iva govṛṣān ॥7-103-21॥
O dear, he terrified the armies with the sound of clapping and conquered them all, like a tiger conquers bulls.
bhōjānīkamatikramya kāmbōjānāṃ ca vāhinīm। tathā mlecchagaṇāṃścānyānbahūnyuddhaviśāradān ॥7-103-22॥
After crossing the armies of the Bhojas and Kambojas, as well as many other groups of skilled barbarian warriors, they advanced further.
sātyakiṃ cāpi samprekṣya yudhyamānaṃ nararṣabham। rathena yattaḥ kaunteyo vegena prayayau tadā ॥7-103-23॥
Upon seeing Satyaki, the valiant warrior, engaged in battle, the son of Kunti swiftly proceeded with his chariot.
bhīmaseno mahārāja draṣṭukāmo dhanañjayam। atītya samare yodhāṁstāvakānpāṇḍunandanaḥ ॥7-103-24॥
O great king, Bhimasena, eager to see Arjuna, has overcome your warriors in battle, being the son of Pandu.
so'pāśyadarjunaṃ tatra yudhyamānaṃ nararṣabham। saindhavasya vadhārthaṃ hi parākrāntaṃ parākramī ॥7-103-25॥
He saw Arjuna there, the valiant and heroic warrior, fighting like a bull among men, with the intent to kill Saindhava.
arjunaṁ tatra dṛṣṭvātha cukrośa mahato ravān। taṁ tu tasya mahānādaṁ pārthaḥ śuśrāva nardataḥ ॥7-103-26॥
Arjuna, upon seeing the situation there, cried out loudly. However, Partha (Arjuna) heard the great roar of his own voice.
tataḥ pārtho mahānādaṃ muñcanvai mādhavaśca ha। abhyayātāṃ mahārāja nardantau govṛṣāviva ॥7-103-27॥
Then Arjuna and Krishna, making a great sound, approached, O great king, roaring like bulls.
vāsudevārjunau śrutvā ninādaṃ tasya śuṣmiṇaḥ। punaḥ punaḥ praṇadatāṃ didṛkṣantau vṛkodaram ॥7-103-28॥
Vasudeva and Arjuna, upon hearing the mighty roar, repeatedly sought to see Vrikodara (Bhima).
bhīmasenaravaṃ śrutvā phalgunasya ca dhanvinaḥ। aprīyata mahārāja dharmaputro yudhiṣṭhiraḥ ॥7-103-29॥
Upon hearing the sounds of Bhimasena and the archer Phalguna, King Yudhishthira, the son of Dharma, felt pleased.
viśokaścābhavad rājā śrutvā taṃ ninadaṃ mahat। dhanañjayasya ca raṇe jayam āśāstavān vibhuḥ ॥7-103-30॥
The king, relieved of sorrow, upon hearing that great sound, hoped for Dhananjaya's victory in the battle.
tathā tu nardamāne vai bhīmasene raṇotkaṭe। smitaṃ kṛtvā mahābāhurdharmaputro yudhiṣṭhiraḥ ॥7-103-31॥
But when Bhimasena, eager for battle, roared, the mighty-armed Yudhishthira, son of Dharma, smiled.
hṛdgataṃ manasā prāha dhyātvā dharmabhṛtāṃ varaḥ। dattā bhīma tvayā saṃvitkṛtaṃ guruvacastathā ॥7-103-32॥
The best among the upholders of dharma, having meditated with his mind, spoke from his heart: "Bhima, you have understood the teacher's words as they were given."
na hi teṣāṃ jayo yuddhe yeṣāṃ dveṣṭāsi pāṇḍava। diṣṭyā jīvati saṅgrāme savyasācī dhanañjayaḥ ॥7-103-33॥
O Pāṇḍava, those whom you despise cannot achieve victory in battle. Fortunately, Savyasachi Dhananjaya is still alive in the battle.
diṣṭyā ca kuśalī vīraḥ sātyakiḥ satyavikramaḥ। diṣṭyā śṛṇomi garjantau vāsudevadhanañjayau ॥7-103-34॥
By good fortune, the valiant Satyaki, who is truly powerful, is well; and by good fortune, I hear the mighty roars of Vasudeva and Arjuna.
yena śakraṃ raṇe jitvā tarpito havyavāhanaḥ। sa hantā dviṣatāṃ saṅkhye diṣṭyā jīvati phalgunaḥ ॥7-103-35॥
Arjuna, who conquered Indra in battle and satisfied Agni, is fortunately alive, the slayer of enemies.
yasya bāhubalaṃ sarve vayamāśritya jīvitāḥ। sa hantā ripusainyānāṃ diṣṭyā jīvati phalgunaḥ ॥7-103-36॥
Arjuna, whose strength we all rely on for our survival, is fortunately alive, the slayer of enemy armies.
nivātakavacā yena devairapi sudurjayāḥ। nirjitā rathinaikena diṣṭyā pārthaḥ sa jīvati ॥7-103-37॥
The Nivatakavacha demons, who were formidable even for the gods, were defeated by Arjuna alone; fortunately, he is still alive.
kauravānsahitānsarvāngograhārthe samāgatān। yo'jayanmatsyanagare diṣṭyā pārthaḥ sa jīvati ॥7-103-38॥
Fortunately, Arjuna, the son of Pritha, who defeated all the assembled Kauravas in the city of Matsya during the cow-seizing event, is alive.
kālakeyasahasrāṇi caturdaśa mahāraṇe। yo'vadhīdbhujavīryeṇa diṣṭyā pārthaḥ sa jīvati ॥7-103-39॥
In the great battle, Arjuna, who by his strength killed fourteen thousand Kālakeyas, is fortunately still alive.
gandharvarājaṃ balinaṃ duryodhanakṛtena vai। jitavānyo'stravīryeṇa diṣṭyā pārthaḥ sa jīvati ॥7-103-40॥
Arjuna, who by the power of his weapons conquered the mighty king of the Gandharvas due to Duryodhana's actions, fortunately, he lives.
kirīṭamālī balavāñśvetāśvaḥ kṛṣṇasārathiḥ। mama priyaśca satataṃ diṣṭyā jīvati phalgunaḥ ॥7-103-41॥
Arjuna, my dear, who is always with a garland of crowns, strong, with white horses, and Krishna as his charioteer, fortunately lives.
putraśokābhisantaptaścikīrṣuḥ karma duṣkaram। jayadrathavadhānveṣī pratijñāṃ kṛtavānhi yaḥ ॥ kaccitsaindhavaṃ saṅkhye haniṣyati dhanañjayaḥ ॥7-103-42॥
Afflicted by the grief of his son, Arjuna, desiring to perform a difficult task, vowed to kill Jayadratha. Will Dhananjaya succeed in killing the Saindhava in battle?
kaccittīrṇapratijñaṃ hi vāsudevena rakṣitam। anastamita āditye sameṣyāmyahamarjunam ॥7-103-43॥
I wonder if the promise has indeed been fulfilled and protected by Vasudeva. I will meet Arjuna before the sun sets.
kaccitsaindhavako rājā duryodhanahite rataḥ। nandayiṣyatyamitrāṇi phalgunena nipātitaḥ ॥7-103-44॥
The Sindhu king, who is devoted to Duryodhana's cause, might please the enemies after being defeated by Arjuna.
kaccidduryodhano rājā phalgunena nipātitam। dṛṣṭvā saindhavakaṃ saṅkhye śamamasmāsu dhāsyati ॥7-103-45॥
Will King Duryodhana, upon seeing Jayadratha defeated in battle by Arjuna, decide to make peace with us?
dṛṣṭvā vinihatānbhrātṝnbhīmasenena saṃyuge। kaccidduryodhano mandaḥ śamamasmāsu dhāsyati ॥7-103-46॥
Upon witnessing his brothers being killed by Bhimasena in the battle, perhaps the foolish Duryodhana will consider making peace with us.
dṛṣṭvā cānyān bahūn yodhān pātitān dharaṇītale। kaccid duryodhano mandaḥ paścāttāpaṃ kariṣyati ॥7-103-47॥
Seeing many other warriors fallen on the battlefield, perhaps foolish Duryodhana will eventually feel regret.
kaccidbhīṣmeṇa no vairamekenaiva praśāmyati। śeṣasya rakṣaṇārthaṃ ca sandhāsyati suyodhanaḥ ॥7-103-48॥
Is our enmity with Bhishma alone resolved? Will Suyodhana make peace to protect the others?
evaṃ bahuvidhaṃ tasya cintayānasya pārthiva। kṛpayābhiparītasya ghoraṃ yuddhamavartata ॥7-103-49॥
As the king pondered in various ways, filled with compassion, a dreadful battle ensued.