07.104
धृतराष्ट्र उवाच॥
Dhritarashtra spoke:
तथा तु नर्दमानं तं भीमसेनं महाबलम्। मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥७-१०४-१॥
Thus, the mighty Bhimasena, roaring like the thunder of clouds, was surrounded by heroes.
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय। क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ॥७-१०४-२॥
I do not see anyone in the three worlds, O Sanjaya, who can stand before the furious Bhimasena in battle.
गदामुद्यच्छमानस्य कालस्येव महामृधे। न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥७-१०४-३॥
Raising his mace as if he were time itself in the great battle, I see no one, O father, who can stand against him in the battlefield.
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च। कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥७-१०४-४॥
Who can stand against someone who can destroy a chariot with another chariot and an elephant with another elephant, even if it were Indra himself in battle?
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः। दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥७-१०४-५॥
The enraged Bhimasena, intent on killing my sons, stood before those aligned with Duryodhana's cause.
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्। प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥७-१०४-६॥
Bhimasena, like a forest fire, is set to burn my son like a blade of grass in the battle. Who are the heroes standing in front?
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे। कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७-१०४-७॥
Seeing my sons being tormented by Bhima in battle, all creatures surrounded Bhima as if time itself had encircled them.
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः। के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥७-१०४-८॥
Sanjaya, tell me which heroes turned back from the terrible blazing fire that sought to consume my sons.
सञ्जय उवाच॥
Sanjaya said:
तथा तु नर्दमानं तं भीमसेनं महारथम्। तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥७-१०४-९॥
Thus, the strong Karna also attacked the roaring Bhimasena, the great chariot-warrior, with a tumultuous sound.
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः। कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥७-१०४-१०॥
Karna, filled with excessive anger, stretched his bow with great strength, desiring to engage in battle and demonstrate his power.
प्रावेपन्निव गात्राणि कर्णभीमसमागमे। रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥७-१०४-११॥
The bodies of the charioteers and horsemen trembled as if in the encounter between Karna and Bhima, upon hearing the sound of their clapping palms.
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे। खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ॥७-१०४-१२॥
Upon hearing Bhimasena's terrifying roar on the battlefield, the Kshatriya warriors imagined that the sky and the earth had become one.
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः। समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥७-१०४-१३॥
Once more, with the dreadful sound made by the noble Pāṇḍava, all the warriors' bows fell to the ground in the battle.
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। वाहनानि महाराज बभूवुर्विमनांसि च ॥७-१०४-१४॥
All the vehicles, O great king, were frightened and discharged excrement and urine, becoming dispirited.
प्रादुरासन्निमित्तानि घोराणि च बहूनि च। तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥७-१०४-१५॥
O king, during the tumultuous encounter between Bhima and Karna, many terrible omens appeared.
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्। विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥७-१०४-१६॥
Then Karna shot twenty arrows at Bhima, wounding him. He also swiftly struck Bhima's charioteer with five sharp arrows.
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे। सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥७-१०४-१७॥
Smiling, Bhimasena, the mighty and swift warrior, countered Karna in the battle with sixty-four arrows.
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्। असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ॥ चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥७-१०४-१८॥
Karṇa, the great archer, shot four arrows, but Bhīma skillfully cut them off with his arrows before they could reach, demonstrating his dexterity, O king.
तं कर्णश्छादयामास शरव्रातैरनेकशः। सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥७-१०४-१९॥
Karna repeatedly attacked him with numerous volleys of arrows, and the son of Pandu was being overwhelmed by Karna in many ways.
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः। विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥७-१०४-२०॥
The great warrior severed Karna's bow at the grip and struck him with numerous arrows that had bent joints.
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः। विव्याध समरे भीमं भीमकर्मा महारथः ॥७-१०४-२१॥
Then, the son of a charioteer took another bow, strung it, and pierced Bhima, the mighty warrior known for his terrible deeds, during the battle.
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः। निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥७-१०४-२२॥
Bhima, in his intense anger, swiftly pierced the chest of the charioteer's son with three bent-jointed arrows.
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा। महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥७-१०४-२३॥
Karna, struck by arrows in the chest, appeared like a towering three-peaked mountain, O bull among the Bharatas.
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः। धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥७-१०४-२४॥
His blood flowed profusely from the wounds inflicted by the supreme arrows, just as red ochre streams ooze from a mountain rich in minerals.
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः। ससायकं धनुः कृत्वा भीमं विव्याध मारिष ॥ चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥७-१०४-२५॥
Karṇa, slightly moved by the great blow, took his bow with arrows and pierced Bhīma, O lord. Then he hurled arrows again by the hundreds and thousands.
स छाद्यमानः सहसा कर्णेन दृढधन्विना। धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥७-१०४-२६॥
The son of Pandu, smiling, quickly cut off the bowstring as he was suddenly covered by Karna with a strong bow.
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्। वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ॥७-१०४-२७॥
The great warrior, with a single arrow, sent his charioteer to the realm of Yama and rendered the four horses lifeless on the battlefield.
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते। स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥७-१०४-२८॥
Karna, after his horses were killed, jumped from his chariot and ascended the chariot of Vrishasena, the great warrior, O lord of men.
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्। ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥७-१०४-२९॥
After defeating Karṇa in battle, the powerful Bhīmasena let out a roar that resembled the thunderous sound of clouds.
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः। कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥७-१०४-३०॥
Upon hearing that sound, Yudhishthira was filled with joy, believing that Karna had been defeated by Bhimasena, O Bharata.
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा। शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ॥ गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥७-१०४-३१॥
All around, the Pandava army made the conch sound. Hearing the enemy army on the path, your men also resounded. Arjuna wielded the Gandiva bow, and Krishna blew the conch.
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः। अश्रूयत महाराज सर्वसैन्येषु भारत ॥७-१०४-३२॥
The terrifying roar of Bhima, after disappearing, was heard by all the armies, O great king and descendant of Bharata.
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ। मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥७-१०४-३३॥
Then, Karna, the son of Radha, gently stretched his weapon, while Arjuna, the Pandava, did so firmly, both acting as subduers of enemies.