07.103
सञ्जय उवाच॥
तमुत्तीर्णं रथानीकात्तमसो भास्करं यथा। दिधारयिषुराचार्यः शरवर्षैरवाकिरत् ॥७-१०३-१॥
पिबन्निव शरौघांस्तान्द्रोणचापवरातिगान्। सोऽभ्यवर्तत सोदर्यान्मायया मोहयन्बलम् ॥७-१०३-२॥
तं मृधे वेगमास्थाय परं परमधन्विनः। चोदितास्तव पुत्रैश्च सर्वतः पर्यवारयन् ॥७-१०३-३॥
स तथा संवृतो भीमः प्रहसन्निव भारत। उदयच्छद्गदां तेभ्यो घोरां तां सिंहवन्नदन् ॥ अवासृजच्च वेगेन तेषु तान्प्रमथद्बली ॥७-१०३-४॥
सेन्द्राशनिरिवेन्द्रेण प्रविद्धा संहतात्मना। घोषेण महता राजन्पूरयित्वेव मेदिनीम् ॥ ज्वलन्ती तेजसा भीमा त्रासयामास ते सुतान् ॥७-१०३-५॥
तां पतन्तीं महावेगां दृष्ट्वा तेजोभिसंवृताम्। प्राद्रवंस्तावकाः सर्वे नदन्तो भैरवान्रवान् ॥७-१०३-६॥
तं च शब्दमसंसह्यं तस्याः संलक्ष्य मारिष। प्रापतन्मनुजास्तत्र रथेभ्यो रथिनस्तदा ॥७-१०३-७॥
स तान्विद्राव्य कौन्तेयः सङ्ख्येऽमित्रान्दुरासदः। सुपर्ण इव वेगेन पक्षिराडत्यगाच्चमूम् ॥७-१०३-८॥
तथा तं विप्रकुर्वाणं रथयूथपयूथपम्। भारद्वाजो महाराज भीमसेनं समभ्ययात् ॥७-१०३-९॥
द्रोणस्तु समरे भीमं वारयित्वा शरोर्मिभिः। अकरोत्सहसा नादं पाण्डूनां भयमादधत् ॥७-१०३-१०॥
तद्युद्धमासीत्सुमहद्घोरं देवासुरोपमम्। द्रोणस्य च महाराज भीमस्य च महात्मनः ॥७-१०३-११॥
यदा तु विशिखैस्तीक्ष्णैर्द्रोणचापविनिःसृतैः। वध्यन्ते समरे वीराः शतशोऽथ सहस्रशः ॥७-१०३-१२॥
ततो रथादवप्लुत्य वेगमास्थाय पाण्डवः। निमील्य नयने राजन्पदातिर्द्रोणमभ्ययात् ॥७-१०३-१३॥
यथा हि गोवृषो वर्षं प्रतिगृह्णाति लीलया। तथा भीमो नरव्याघ्रः शरवर्षं समग्रहीत् ॥७-१०३-१४॥
स वध्यमानः समरे रथं द्रोणस्य मारिष। ईषायां पाणिना गृह्य प्रचिक्षेप महाबलः ॥७-१०३-१५॥
द्रोणस्तु सत्वरो राजन्क्षिप्तो भीमेन संयुगे। रथमन्यं समास्थाय व्यूहद्वारमुपाययौ ॥७-१०३-१६॥
तस्मिन्क्षणे तस्य यन्ता तूर्णमश्वानचोदयत्। भीमसेनस्य कौरव्य तदद्भुतमिवाभवत् ॥७-१०३-१७॥
ततः स्वरथमास्थाय भीमसेनो महाबलः। अभ्यवर्तत वेगेन तव पुत्रस्य वाहिनीम् ॥७-१०३-१८॥
स मृद्नन्क्षत्रियानाजौ वातो वृक्षानिवोद्धतः। अगच्छद्दारयन्सेनां सिन्धुवेगो नगानिव ॥७-१०३-१९॥
भोजानीकं समासाद्य हार्दिक्येनाभिरक्षितम्। प्रमथ्य बहुधा राजन्भीमसेनः समभ्ययात् ॥७-१०३-२०॥
सन्त्रासयन्ननीकानि तलशब्देन मारिष। अजयत्सर्वसैन्यानि शार्दूल इव गोवृषान् ॥७-१०३-२१॥
भोजानीकमतिक्रम्य काम्बोजानां च वाहिनीम्। तथा म्लेच्छगणांश्चान्यान्बहून्युद्धविशारदान् ॥७-१०३-२२॥
सात्यकिं चापि सम्प्रेक्ष्य युध्यमानं नरर्षभम्। रथेन यत्तः कौन्तेयो वेगेन प्रययौ तदा ॥७-१०३-२३॥
भीमसेनो महाराज द्रष्टुकामो धनञ्जयम्। अतीत्य समरे योधांस्तावकान्पाण्डुनन्दनः ॥७-१०३-२४॥
सोऽपश्यदर्जुनं तत्र युध्यमानं नरर्षभम्। सैन्धवस्य वधार्थं हि पराक्रान्तं पराक्रमी ॥७-१०३-२५॥
अर्जुनं तत्र दृष्ट्वाथ चुक्रोश महतो रवान्। तं तु तस्य महानादं पार्थः शुश्राव नर्दतः ॥७-१०३-२६॥
ततः पार्थो महानादं मुञ्चन्वै माधवश्च ह। अभ्ययातां महाराज नर्दन्तौ गोवृषाविव ॥७-१०३-२७॥
वासुदेवार्जुनौ श्रुत्वा निनादं तस्य शुष्मिणः। पुनः पुनः प्रणदतां दिदृक्षन्तौ वृकोदरम् ॥७-१०३-२८॥
भीमसेनरवं श्रुत्वा फल्गुनस्य च धन्विनः। अप्रीयत महाराज धर्मपुत्रो युधिष्ठिरः ॥७-१०३-२९॥
विशोकश्चाभवद्राजा श्रुत्वा तं निनदं महत्। धनञ्जयस्य च रणे जयमाशास्तवान्विभुः ॥७-१०३-३०॥
तथा तु नर्दमाने वै भीमसेने रणोत्कटे। स्मितं कृत्वा महाबाहुर्धर्मपुत्रो युधिष्ठिरः ॥७-१०३-३१॥
हृद्गतं मनसा प्राह ध्यात्वा धर्मभृतां वरः। दत्ता भीम त्वया संवित्कृतं गुरुवचस्तथा ॥७-१०३-३२॥
न हि तेषां जयो युद्धे येषां द्वेष्टासि पाण्डव। दिष्ट्या जीवति सङ्ग्रामे सव्यसाची धनञ्जयः ॥७-१०३-३३॥
दिष्ट्या च कुशली वीरः सात्यकिः सत्यविक्रमः। दिष्ट्या शृणोमि गर्जन्तौ वासुदेवधनञ्जयौ ॥७-१०३-३४॥
येन शक्रं रणे जित्वा तर्पितो हव्यवाहनः। स हन्ता द्विषतां सङ्ख्ये दिष्ट्या जीवति फल्गुनः ॥७-१०३-३५॥
यस्य बाहुबलं सर्वे वयमाश्रित्य जीविताः। स हन्ता रिपुसैन्यानां दिष्ट्या जीवति फल्गुनः ॥७-१०३-३६॥
निवातकवचा येन देवैरपि सुदुर्जयाः। निर्जिता रथिनैकेन दिष्ट्या पार्थः स जीवति ॥७-१०३-३७॥
कौरवान्सहितान्सर्वान्गोग्रहार्थे समागतान्। योऽजयन्मत्स्यनगरे दिष्ट्या पार्थः स जीवति ॥७-१०३-३८॥
कालकेयसहस्राणि चतुर्दश महारणे। योऽवधीद्भुजवीर्येण दिष्ट्या पार्थः स जीवति ॥७-१०३-३९॥
गन्धर्वराजं बलिनं दुर्योधनकृतेन वै। जितवान्योऽस्त्रवीर्येण दिष्ट्या पार्थः स जीवति ॥७-१०३-४०॥
किरीटमाली बलवाञ्श्वेताश्वः कृष्णसारथिः। मम प्रियश्च सततं दिष्ट्या जीवति फल्गुनः ॥७-१०३-४१॥
पुत्रशोकाभिसन्तप्तश्चिकीर्षुः कर्म दुष्करम्। जयद्रथवधान्वेषी प्रतिज्ञां कृतवान्हि यः ॥ कच्चित्स सैन्धवं सङ्ख्ये हनिष्यति धनञ्जयः ॥७-१०३-४२॥
कच्चित्तीर्णप्रतिज्ञं हि वासुदेवेन रक्षितम्। अनस्तमित आदित्ये समेष्याम्यहमर्जुनम् ॥७-१०३-४३॥
कच्चित्सैन्धवको राजा दुर्योधनहिते रतः। नन्दयिष्यत्यमित्राणि फल्गुनेन निपातितः ॥७-१०३-४४॥
कच्चिद्दुर्योधनो राजा फल्गुनेन निपातितम्। दृष्ट्वा सैन्धवकं सङ्ख्ये शममस्मासु धास्यति ॥७-१०३-४५॥
दृष्ट्वा विनिहतान्भ्रातॄन्भीमसेनेन संयुगे। कच्चिद्दुर्योधनो मन्दः शममस्मासु धास्यति ॥७-१०३-४६॥
दृष्ट्वा चान्यान्बहून्योधान्पातितान्धरणीतले। कच्चिद्दुर्योधनो मन्दः पश्चात्तापं करिष्यति ॥७-१०३-४७॥
कच्चिद्भीष्मेण नो वैरमेकेनैव प्रशाम्यति। शेषस्य रक्षणार्थं च सन्धास्यति सुयोधनः ॥७-१०३-४८॥
एवं बहुविधं तस्य चिन्तयानस्य पार्थिव। कृपयाभिपरीतस्य घोरं युद्धमवर्तत ॥७-१०३-४९॥