07.104
धृतराष्ट्र उवाच॥
dhṛtarāṣṭra uvāca॥
[धृतराष्ट्र (dhṛtarāṣṭra) - Dhritarashtra; उवाच (uvāca) - said;]
(Dhritarashtra said:)
Dhritarashtra spoke:
तथा तु नर्दमानं तं भीमसेनं महाबलम्। मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥७-१०४-१॥
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahābalam। meghastanitanirghoṣaṃ ke vīrāḥ paryavārayan ॥7-104-1॥
[तथा (tathā) - thus; तु (tu) - but; नर्दमानं (nardamānam) - roaring; तं (tam) - that; भीमसेनं (bhīmasenam) - Bhimasena; महाबलम् (mahābalam) - mighty; मेघ (megha) - cloud; स्तनित (stanita) - thunder; निर्घोषं (nirghoṣam) - sound; के (ke) - which; वीराः (vīrāḥ) - heroes; पर्यवारयन् (paryavārayan) - surrounded;]
(Thus, but roaring, that mighty Bhimasena, with a sound like the thunder of clouds, which heroes surrounded.)
Thus, the mighty Bhimasena, roaring like the thunder of clouds, was surrounded by heroes.
न हि पश्याम्यहं तं वै त्रिषु लोकेषु सञ्जय। क्रुद्धस्य भिमसेनस्य यस्तिष्ठेदग्रतो रणे ॥७-१०४-२॥
na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu sañjaya। kruddhasya bhimasenasya yastiṣṭhedagrato raṇe ॥7-104-2॥
[न (na) - not; हि (hi) - indeed; पश्यामि (paśyāmi) - I see; अहम् (aham) - I; तम् (tam) - that; वै (vai) - indeed; त्रिषु (triṣu) - in three; लोकेषु (lokeṣu) - in the worlds; सञ्जय (sañjaya) - Sanjaya; क्रुद्धस्य (kruddhasya) - of the angry; भीमसेनस्य (bhīmasenasya) - of Bhimasena; यः (yaḥ) - who; तिष्ठेत् (tiṣṭhet) - would stand; अग्रतः (agrataḥ) - in front; रणे (raṇe) - in battle;]
(I do not see, indeed, in the three worlds, O Sanjaya, who would stand in front of the angry Bhimasena in battle.)
I do not see anyone in the three worlds, O Sanjaya, who can stand before the furious Bhimasena in battle.
गदामुद्यच्छमानस्य कालस्येव महामृधे। न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे ॥७-१०४-३॥
gadāmudyacchamānasya kālasyeva mahāmṛdhe। na hi paśyāmyahaṃ tāta yastiṣṭheta raṇājire ॥7-104-3॥
[गदाम् (gadām) - mace; उद्यच्छमानस्य (udyacchamānasya) - raising; कालस्य (kālasya) - of time; इव (iva) - like; महामृधे (mahāmṛdhe) - in great battle; न (na) - not; हि (hi) - indeed; पश्यामि (paśyāmi) - I see; अहम् (aham) - I; तात (tāta) - O father; यः (yaḥ) - who; तिष्ठेत (tiṣṭheta) - can stand; रणाजिरे (raṇājire) - in the battlefield;]
(Raising the mace like time in the great battle, I do not see, O father, who can stand in the battlefield.)
Raising his mace as if he were time itself in the great battle, I see no one, O father, who can stand against him in the battlefield.
रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च। कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः ॥७-१०४-४॥
rathaṁ rathena yo hanyātkuñjaraṁ kuñjareṇa ca। kastasya samare sthātā sākṣādapi śatakratuḥ ॥7-104-4॥
[रथं (ratham) - chariot; रथेन (rathena) - with a chariot; यः (yaḥ) - who; हन्यात् (hanyāt) - would kill; कुञ्जरं (kuñjaram) - elephant; कुञ्जरेण (kuñjareṇa) - with an elephant; च (ca) - and; कः (kaḥ) - who; तस्य (tasya) - his; समरे (samare) - in battle; स्थाता (sthātā) - would stand; साक्षात् (sākṣāt) - directly; अपि (api) - even; शतक्रतुः (śatakratuḥ) - Indra;]
(Who would kill a chariot with a chariot, an elephant with an elephant; who would stand against him in battle, even Indra directly?)
Who can stand against someone who can destroy a chariot with another chariot and an elephant with another elephant, even if it were Indra himself in battle?
क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः। दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥७-१०४-५॥
kruddhasya bhīmasenasya mama putrāñjighāṁsataḥ। duryodhanahite yuktāḥ samatiṣṭhanta ke'grataḥ ॥7-104-5॥
[क्रुद्धस्य (kruddhasya) - of the angry; भीमसेनस्य (bhīmasenasya) - of Bhimasena; मम (mama) - my; पुत्रान् (putrān) - sons; जिघांसतः (jighāṁsataḥ) - desiring to kill; दुर्योधनहिते (duryodhanahite) - in Duryodhana's interest; युक्ताः (yuktāḥ) - engaged; समतिष्ठन्त (samatiṣṭhanta) - stood; के (ke) - who; अग्रतः (agrataḥ) - in front;]
(Of the angry Bhimasena, desiring to kill my sons, who stood engaged in Duryodhana's interest in front.)
The enraged Bhimasena, intent on killing my sons, stood before those aligned with Duryodhana's cause.
भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्। प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः ॥७-१०४-६॥
bhīmasenadavāgnestu mama putratṛṇolapam। pradhakṣyato raṇamukhe ke vīrāḥ pramukhe sthitāḥ ॥7-104-6॥
[भीमसेन (bhīmasena) - Bhimasena; दव (dava) - forest; अग्नेः (agneḥ) - of fire; तु (tu) - but; मम (mama) - my; पुत्र (putra) - son; तृण (tṛṇa) - grass; उलपम् (ulapam) - blade; प्रधक्ष्यतः (pradhakṣyataḥ) - burning; रण (raṇa) - battle; मुखे (mukhe) - in the face; के (ke) - who; वीराः (vīrāḥ) - heroes; प्रमुखे (pramukhe) - in front; स्थिताः (sthitāḥ) - standing;]
(Bhimasena, like a forest fire, will burn my son like a blade of grass in the face of battle; who are the heroes standing in front?)
Bhimasena, like a forest fire, is set to burn my son like a blade of grass in the battle. Who are the heroes standing in front?
काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे। कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥७-१०४-७॥
kālyamānān hi me putrān bhīmenāvekṣya saṃyuge। kāleneva prajāḥ sarvāḥ ke bhīmaṃ paryavārayan ॥7-104-7॥
[काल्यमानान् (kālyamānān) - being tormented; हि (hi) - indeed; मे (me) - my; पुत्रान् (putrān) - sons; भीमेन (bhīmena) - by Bhima; आवेक्ष्य (āvekṣya) - having seen; संयुगे (saṃyuge) - in battle; कालेन (kālena) - by time; इव (iva) - as if; प्रजाः (prajāḥ) - creatures; सर्वाः (sarvāḥ) - all; के (ke) - who; भीमं (bhīmaṃ) - Bhima; पर्यवारयन् (paryavārayan) - surrounded;]
(Indeed, having seen my sons being tormented by Bhima in battle, all creatures surrounded Bhima as if by time.)
Seeing my sons being tormented by Bhima in battle, all creatures surrounded Bhima as if time itself had encircled them.
भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः। के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥७-१०४-८॥
bhīmavahneḥ pradīptasya mama putrāndidhakṣataḥ। ke śūrāḥ paryavartanta tanmamācakṣva sañjaya ॥7-104-8॥
[भीमवह्नेः (bhīmavahneḥ) - of the terrible fire; प्रदीप्तस्य (pradīptasya) - blazing; मम (mama) - my; पुत्रान् (putrān) - sons; दिधक्षतः (didhakṣataḥ) - desiring to burn; के (ke) - who; शूराः (śūrāḥ) - heroes; पर्यवर्तन्त (paryavartanta) - turned back; तत् (tat) - that; मम (mama) - to me; आचक्ष्व (ācakṣva) - tell; सञ्जय (sañjaya) - Sanjaya;]
(Of the terrible blazing fire desiring to burn my sons, who were the heroes that turned back? Tell me that, Sanjaya.)
Sanjaya, tell me which heroes turned back from the terrible blazing fire that sought to consume my sons.
सञ्जय उवाच॥
sañjaya uvāca॥
[सञ्जय (sañjaya) - Sanjaya; उवाच (uvāca) - said;]
(Sanjaya said:)
Sanjaya said:
तथा तु नर्दमानं तं भीमसेनं महारथम्। तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली ॥७-१०४-९॥
tathā tu nardamānaṃ taṃ bhīmasenaṃ mahāratham। tumulenaiva śabdena karṇo'pyabhyapatadbalī ॥7-104-9॥
[तथा (tathā) - thus; तु (tu) - but; नर्दमानं (nardamānaṃ) - roaring; तं (taṃ) - that; भीमसेनं (bhīmasenaṃ) - Bhimasena; महारथम् (mahāratham) - great chariot-warrior; तुमुलेन (tumulena) - with tumultuous; एव (eva) - indeed; शब्देन (śabdena) - sound; कर्णः (karṇaḥ) - Karna; अपि (api) - also; अभ्यपतत् (abhyapatat) - attacked; बली (balī) - strong;]
(Thus, but roaring, that Bhimasena, the great chariot-warrior, with tumultuous indeed sound, Karna also attacked strong.)
Thus, the strong Karna also attacked the roaring Bhimasena, the great chariot-warrior, with a tumultuous sound.
व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः। कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली ॥७-१०४-१०॥
vyākṣipan balavac cāpam atimātram amarṣaṇaḥ। karṇas tu yuddham ākāṅkṣan darśayiṣyan balaṃ balī ॥7-104-10॥
[व्याक्षिपन् (vyākṣipan) - stretching; बलवत् (balavat) - strongly; चापम् (cāpam) - bow; अतिमात्रम् (atimātram) - excessively; अमर्षणः (amarṣaṇaḥ) - angry; कर्णः (karṇaḥ) - Karna; तु (tu) - but; युद्धम् (yuddham) - battle; आकाङ्क्षन् (ākāṅkṣan) - desiring; दर्शयिष्यन् (darśayiṣyan) - intending to show; बलम् (balam) - strength; बली (balī) - strong;]
(Stretching the bow strongly, excessively angry, Karna, desiring battle, intending to show strength, strong.)
Karna, filled with excessive anger, stretched his bow with great strength, desiring to engage in battle and demonstrate his power.
प्रावेपन्निव गात्राणि कर्णभीमसमागमे। रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ॥७-१०४-११॥
prāvepanniva gātrāṇi karṇabhīmasamāgame। rathināṃ sādināṃ caiva tayoḥ śrutvā talasvanam ॥7-104-11॥
[प्रावेपन्निव (prāvepanniva) - trembled as if; गात्राणि (gātrāṇi) - bodies; कर्ण (karṇa) - Karna; भीम (bhīma) - Bhima; समागमे (samāgame) - in the encounter; रथिनाम् (rathinām) - of the charioteers; सादिनाम् (sādinām) - of the horsemen; च (ca) - and; एव (eva) - indeed; तयोः (tayoḥ) - of them; श्रुत्वा (śrutvā) - having heard; तलस्वनम् (talasvanam) - the sound of palms;]
(The bodies trembled as if in the encounter of Karna and Bhima, having heard the sound of palms of the charioteers and horsemen of them.)
The bodies of the charioteers and horsemen trembled as if in the encounter between Karna and Bhima, upon hearing the sound of their clapping palms.
भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे। खं च भूमिं च सम्बद्धां मेनिरे क्षत्रियर्षभाः ॥७-१०४-१२॥
bhīmasenasya ninadaṃ ghoraṃ śrutvā raṇājire। khaṃ ca bhūmiṃ ca sambaddhāṃ menire kṣatriyarṣabhāḥ ॥7-104-12॥
[भीमसेनस्य (bhīmasenasya) - of Bhimasena; निनदं (ninadam) - roar; घोरं (ghoram) - terrible; श्रुत्वा (śrutvā) - having heard; रणाजिरे (raṇājire) - in the battlefield; खं (kham) - sky; च (ca) - and; भूमिं (bhūmim) - earth; च (ca) - and; सम्बद्धां (sambaddhām) - connected; मेनिरे (menire) - thought; क्षत्रियर्षभाः (kṣatriyarṣabhāḥ) - bulls among the Kshatriyas;]
(Having heard the terrible roar of Bhimasena in the battlefield, the bulls among the Kshatriyas thought the sky and the earth were connected.)
Upon hearing Bhimasena's terrifying roar on the battlefield, the Kshatriya warriors imagined that the sky and the earth had become one.
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः। समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ॥७-१०४-१३॥
punarghoreṇa nādena pāṇḍavasya mahātmanaḥ। samare sarvayodhānāṃ dhanūṃṣyabhyapatankṣitau ॥7-104-13॥
[पुनः (punaḥ) - again; घोरेण (ghorena) - terrible; नादेन (nādena) - sound; पाण्डवस्य (pāṇḍavasya) - of the Pāṇḍava; महात्मनः (mahātmanaḥ) - great soul; समरे (samare) - in the battle; सर्व (sarva) - all; योधानां (yodhānāṃ) - of the warriors; धनूंषि (dhanūṃṣi) - bows; अभ्यपतन् (abhyapatan) - fell; क्षितौ (kṣitau) - on the ground;]
(Again, with the terrible sound of the great-souled Pāṇḍava, in the battle, all the warriors' bows fell on the ground.)
Once more, with the dreadful sound made by the noble Pāṇḍava, all the warriors' bows fell to the ground in the battle.
वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः। वाहनानि महाराज बभूवुर्विमनांसि च ॥७-१०४-१४॥
vitrasthāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ। vāhanāni mahārāja babhūvurvimanāṃsi ca ॥7-104-14॥
[वित्रस्तानि (vitrasthāni) - frightened; च (ca) - and; सर्वाणि (sarvāṇi) - all; शकृत् (śakṛt) - excrement; मूत्रं (mūtraṃ) - urine; प्रसुस्रुवुः (prasusruvuḥ) - discharged; वाहनानि (vāhanāni) - vehicles; महाराज (mahārāja) - O great king; बभूवुः (babhūvuḥ) - became; विमनांसि (vimanāṃsi) - dispirited; च (ca) - and;]
(Frightened, all discharged excrement and urine. The vehicles, O great king, became dispirited and.)
All the vehicles, O great king, were frightened and discharged excrement and urine, becoming dispirited.
प्रादुरासन्निमित्तानि घोराणि च बहूनि च। तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे ॥७-१०४-१५॥
prādurāsannimittāni ghorāṇi ca bahūni ca। tasmiṃstu tumule rājanbhīmakarṇasamāgame ॥7-104-15॥
[प्रादुरासन् (prādurāsan) - appeared; निमित्तानि (nimittāni) - omens; घोराणि (ghorāṇi) - terrible; च (ca) - and; बहूनि (bahūni) - many; च (ca) - and; तस्मिन् (tasmin) - there; तु (tu) - but; तुमुले (tumule) - in the tumultuous; राजन् (rājan) - O king; भीमकर्ण (bhīmakarṇa) - Bhima and Karna; समागमे (samāgame) - encounter;]
(Terrible and many omens appeared there, but in the tumultuous encounter of Bhima and Karna, O king.)
O king, during the tumultuous encounter between Bhima and Karna, many terrible omens appeared.
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्। विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ॥७-१०४-१६॥
tataḥ karṇastu viṃśatyā śarāṇāṃ bhīmamārdayat। vivyādha cāsya tvaritaḥ sūtaṃ pañcabhirāśugaiḥ ॥7-104-16॥
[ततः (tataḥ) - then; कर्णः (karṇaḥ) - Karna; तु (tu) - but; विंशत्या (viṃśatyā) - with twenty; शराणाम् (śarāṇām) - of arrows; भीमम् (bhīmam) - Bhima; आर्दयत् (ārdayat) - pierced; विव्याध (vivyādha) - pierced; च (ca) - and; अस्य (asya) - his; त्वरितः (tvaritaḥ) - quickly; सूतम् (sūtam) - charioteer; पञ्चभिः (pañcabhiḥ) - with five; आशुगैः (āśugaiḥ) - swift arrows;]
(Then Karna, with twenty arrows, pierced Bhima. And quickly pierced his charioteer with five swift arrows.)
Then Karna shot twenty arrows at Bhima, wounding him. He also swiftly struck Bhima's charioteer with five sharp arrows.
प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे। सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः ॥७-१०४-१७॥
prahasya bhīmasenastu karṇaṃ pratyarpayadraṇe। sāyakānāṃ catuḥṣaṣṭyā kṣiprakārī mahābalaḥ ॥7-104-17॥
[प्रहस्य (prahasya) - smiling; भीमसेनः (bhīmasenaḥ) - Bhimasena; तु (tu) - but; कर्णम् (karṇam) - Karna; प्रत्यर्पयत् (pratyarpayat) - returned; रणे (raṇe) - in battle; सायकानाम् (sāyakānām) - of arrows; चतुःषष्ट्या (catuḥṣaṣṭyā) - with sixty-four; क्षिप्रकारी (kṣiprakārī) - swift actor; महाबलः (mahābalaḥ) - mighty;]
(Smiling, Bhimasena, however, returned Karna in battle with sixty-four arrows, the swift actor, mighty.)
Smiling, Bhimasena, the mighty and swift warrior, countered Karna in the battle with sixty-four arrows.
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्। असम्प्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः ॥ चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥७-१०४-१८॥
tasya karṇo maheṣvāsaḥ sāyakāṃścaturo'kṣipat। asamprāptāṃstu tānbhīmaḥ sāyakairnataparvabhiḥ ॥ ciccheda bahudhā rājandarśayanpāṇilāghavam ॥7-104-18॥
[तस्य (tasya) - his; कर्णः (karṇaḥ) - Karṇa; महेष्वासः (maheṣvāsaḥ) - great archer; सायकान् (sāyakān) - arrows; चतुरः (caturaḥ) - four; अक्षिपत् (akṣipat) - discharged; असम्प्राप्तान् (asamprāptān) - not yet reached; तु (tu) - but; तान् (tān) - them; भीमः (bhīmaḥ) - Bhīma; सायकैः (sāyakaiḥ) - with arrows; नतपर्वभिः (nataparvabhiḥ) - with bent joints; चिच्छेद (ciccheda) - cut off; बहुधा (bahudhā) - in many ways; राजन् (rājan) - O king; दर्शयन् (darśayan) - showing; पाणिलाघवम् (pāṇilāghavam) - dexterity;]
(His, Karṇa, the great archer, discharged four arrows. But Bhīma, with arrows with bent joints, cut them off in many ways, O king, showing dexterity.)
Karṇa, the great archer, shot four arrows, but Bhīma skillfully cut them off with his arrows before they could reach, demonstrating his dexterity, O king.
तं कर्णश्छादयामास शरव्रातैरनेकशः। सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥७-१०४-१९॥
taṃ karṇaśchādayāmāsa śaravrātairanekaśaḥ। sañchādyamānaḥ karṇena bahudhā pāṇḍunandanaḥ ॥7-104-19॥
[तं (taṃ) - him; कर्णः (karṇaḥ) - Karna; छादयामास (chādayāmāsa) - covered; शरव्रातैः (śaravrātaiḥ) - with volleys of arrows; अनेकशः (anekaśaḥ) - repeatedly; सञ्छाद्यमानः (sañchādyamānaḥ) - being covered; कर्णेन (karṇena) - by Karna; बहुधा (bahudhā) - in many ways; पाण्डुनन्दनः (pāṇḍunandanaḥ) - son of Pandu;]
(Karna covered him repeatedly with volleys of arrows. The son of Pandu was being covered in many ways by Karna.)
Karna repeatedly attacked him with numerous volleys of arrows, and the son of Pandu was being overwhelmed by Karna in many ways.
चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः। विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥७-१०४-२०॥
ciccheda cāpaṃ karṇasya muṣṭideśe mahārathaḥ। vivyādha cainaṃ bahubhiḥ sāyakairnataparvabhiḥ ॥7-104-20॥
[चिच्छेद (ciccheda) - cut off; चापं (cāpaṃ) - bow; कर्णस्य (karṇasya) - of Karna; मुष्टिदेशे (muṣṭideśe) - at the grip; महारथः (mahārathaḥ) - the great chariot-warrior; विव्याध (vivyādha) - pierced; च (ca) - and; एनं (enaṃ) - him; बहुभिः (bahubhiḥ) - with many; सायकैः (sāyakaiḥ) - arrows; नतपर्वभिः (nataparvabhiḥ) - with bent joints;]
(The great chariot-warrior cut off Karna's bow at the grip and pierced him with many arrows with bent joints.)
The great warrior severed Karna's bow at the grip and struck him with numerous arrows that had bent joints.
अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः। विव्याध समरे भीमं भीमकर्मा महारथः ॥७-१०४-२१॥
athānyaddhanurādāya sajyaṃ kṛtvā ca sūtajaḥ। vivyādha samare bhīmaṃ bhīmakarmā mahārathaḥ ॥7-104-21॥
[अथ (atha) - then; अन्यत् (anyat) - another; धनुः (dhanuḥ) - bow; आदाय (ādāya) - taking; सज्यम् (sajyam) - strung; कृत्वा (kṛtvā) - having made; च (ca) - and; सूतजः (sūtajaḥ) - son of a charioteer; विव्याध (vivyādha) - pierced; समरे (samare) - in battle; भीमम् (bhīmam) - Bhima; भीमकर्मा (bhīmakarmā) - of terrible deeds; महारथः (mahārathaḥ) - great chariot-warrior;]
(Then, taking another bow and having strung it, the son of a charioteer pierced Bhima, the great chariot-warrior of terrible deeds, in battle.)
Then, the son of a charioteer took another bow, strung it, and pierced Bhima, the mighty warrior known for his terrible deeds, during the battle.
तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः। निचखानोरसि तदा सूतपुत्रस्य वेगितः ॥७-१०४-२२॥
tasya bhīmo bhṛśaṃ kruddhastrīñśarānnataparvaṇaḥ। nicakhānorasi tadā sūtaputrasya vegitaḥ ॥7-104-22॥
[तस्य (tasya) - his; भीमः (bhīmaḥ) - Bhima; भृशम् (bhṛśam) - very; क्रुद्धः (kruddhaḥ) - angry; त्रीन् (trīn) - three; शरान् (śarān) - arrows; नतपर्वणः (nataparvaṇaḥ) - bent-jointed; निचखान (nicakhāna) - pierced; उरसि (urasi) - in the chest; तदा (tadā) - then; सूतपुत्रस्य (sūtaputrasya) - of the charioteer's son; वेगितः (vegitaḥ) - swiftly;]
(His Bhima, very angry, pierced with three bent-jointed arrows in the chest of the charioteer's son swiftly then.)
Bhima, in his intense anger, swiftly pierced the chest of the charioteer's son with three bent-jointed arrows.
तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा। महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥७-१०४-२३॥
taiḥ karṇo' bhrājata śarair uromadhyagatais tadā। mahīdhara ivodagrastriśṛṅgo bharatarṣabha ॥7-104-23॥
[तैः (taiḥ) - by them; कर्णः (karṇaḥ) - Karna; अभ्राजत (abhrājata) - shone; शरैः (śaraiḥ) - with arrows; उरोमध्यगतैः (uromadhyagataiḥ) - in the middle of the chest; तदा (tadā) - then; महीधरः (mahīdharaḥ) - mountain; इव (iva) - like; उदग्रः (udagraḥ) - towering; त्रिशृङ्गः (triśṛṅgaḥ) - three-peaked; भरतर्षभ (bharatarṣabha) - O bull among the Bharatas;]
(By them, Karna shone with arrows in the middle of the chest, then like a towering three-peaked mountain, O bull among the Bharatas.)
Karna, struck by arrows in the chest, appeared like a towering three-peaked mountain, O bull among the Bharatas.
सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः। धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः ॥७-१०४-२४॥
susrāva cāsya rudhiraṃ viddhasya parameṣubhiḥ। dhātuprasyandinaḥ śailādyathā gairikarājayaḥ ॥7-104-24॥
[सुस्राव (susrāva) - flowed; च (ca) - and; अस्य (asya) - his; रुधिरं (rudhiraṃ) - blood; विद्धस्य (viddhasya) - of the pierced one; परमेषुभिः (parameṣubhiḥ) - by the supreme arrows; धातुप्रस्यन्दिनः (dhātuprasyandinaḥ) - oozing minerals; शैलात् (śailāt) - from the mountain; यथा (yathā) - as; गैरिकराजयः (gairikarājayaḥ) - red ochre streams;]
(And his blood flowed from the pierced one by the supreme arrows, as red ochre streams ooze minerals from the mountain.)
His blood flowed profusely from the wounds inflicted by the supreme arrows, just as red ochre streams ooze from a mountain rich in minerals.
किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः। ससायकं धनुः कृत्वा भीमं विव्याध मारिष ॥ चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ॥७-१०४-२५॥
kiñcidvicalitaḥ karṇaḥ suprahārābhipīḍitaḥ। sasāyakaṃ dhanuḥ kṛtvā bhīmaṃ vivyādha māriṣa ॥ cikṣepa ca punarbāṇāñśataśo'tha sahasraśaḥ ॥7-104-25॥
[किञ्चित् (kiñcit) - slightly; विचलितः (vicalitaḥ) - moved; कर्णः (karṇaḥ) - Karṇa; सुप्रहार (suprahāra) - by the great blow; अभिपीडितः (abhipīḍitaḥ) - oppressed; स (sa) - he; सायकम् (sāyakam) - with arrows; धनुः (dhanuḥ) - bow; कृत्वा (kṛtvā) - having made; भीमम् (bhīmam) - Bhīma; विव्याध (vivyādha) - pierced; मारिष (māriṣa) - O lord; चिक्षेप (cikṣepa) - he hurled; च (ca) - and; पुनः (punaḥ) - again; बाणान् (bāṇān) - arrows; शतशः (śataśaḥ) - by hundreds; अथ (atha) - then; सहस्रशः (sahasraśaḥ) - by thousands;]
(Slightly moved, Karṇa, oppressed by the great blow, having made his bow with arrows, pierced Bhīma, O lord. And he hurled again arrows by hundreds and then by thousands.)
Karṇa, slightly moved by the great blow, took his bow with arrows and pierced Bhīma, O lord. Then he hurled arrows again by the hundreds and thousands.
स छाद्यमानः सहसा कर्णेन दृढधन्विना। धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः ॥७-१०४-२६॥
sa chādyamānaḥ sahasā karṇena dṛḍhadhanvinā। dhanurjyāmacchinattūrṇamutsmayanpāṇḍunandanaḥ ॥7-104-26॥
[स (sa) - he; छाद्यमानः (chādyamānaḥ) - being covered; सहसा (sahasā) - suddenly; कर्णेन (karṇena) - by Karna; दृढधन्विना (dṛḍhadhanvinā) - with a strong bow; धनुर्ज्याम् (dhanurjyām) - the bowstring; अच्छिनत् (acchinat) - cut off; तूर्णम् (tūrṇam) - quickly; उत्स्मयन् (utsmayan) - smiling; पाण्डुनन्दनः (pāṇḍunandanaḥ) - the son of Pandu;]
(He, being suddenly covered by Karna with a strong bow, quickly cut off the bowstring, smiling, the son of Pandu.)
The son of Pandu, smiling, quickly cut off the bowstring as he was suddenly covered by Karna with a strong bow.
सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्। वाहांश्च चतुरः सङ्ख्ये व्यसूंश्चक्रे महारथः ॥७-१०४-२७॥
sārathiṃ cāsya bhallena prāhiṇodyamasādanam। vāhāṃśca caturaḥ saṅkhye vyasūṃścakre mahārathaḥ ॥7-104-27॥
[सारथिम् (sārathim) - charioteer; च (ca) - and; अस्य (asya) - his; भल्लेन (bhallena) - with an arrow; प्राहिणोत् (prāhiṇot) - dispatched; यमसादनम् (yamasādanam) - to the abode of Yama; वाहान् (vāhān) - horses; च (ca) - and; चतुरः (caturaḥ) - four; सङ्ख्ये (saṅkhye) - in battle; विसून् (vyasūn) - lifeless; चक्रे (cakre) - made; महारथः (mahārathaḥ) - the great warrior;]
(The great warrior dispatched his charioteer with an arrow to the abode of Yama, and made the four horses lifeless in battle.)
The great warrior, with a single arrow, sent his charioteer to the realm of Yama and rendered the four horses lifeless on the battlefield.
हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते। स्यन्दनं वृषसेनस्य समारोहन्महारथः ॥७-१०४-२८॥
hatāśvāttu rathātkarṇaḥ samāplutya viśāṃ pate। syandanaṃ vṛṣasenasya samāroṇmahārathaḥ ॥7-104-28॥
[हत (hata) - killed; अश्वात् (aśvāt) - from horses; तु (tu) - but; रथात् (rathāt) - from the chariot; कर्णः (karṇaḥ) - Karna; समाप्लुत्य (samāplutya) - having jumped; विशां (viśāṃ) - of men; पते (pate) - O lord; स्यन्दनं (syandanaṃ) - chariot; वृषसेनस्य (vṛṣasenasya) - of Vrishasena; समारोहन् (samārohan) - ascended; महारथः (mahārathaḥ) - great warrior;]
(But Karna, having jumped from the chariot with the horses killed, O lord of men, ascended the chariot of Vrishasena, the great warrior.)
Karna, after his horses were killed, jumped from his chariot and ascended the chariot of Vrishasena, the great warrior, O lord of men.
निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्। ननाद सुमहानादं पर्जन्यनिनदोपमम् ॥७-१०४-२९॥
nirjitya tu raṇe karṇaṃ bhīmasenaḥ pratāpavān। nanāda sumahānādaṃ parjanyaninadopamam ॥7-104-29॥
[निर्जित्य (nirjitya) - having conquered; तु (tu) - but; रणे (raṇe) - in battle; कर्णम् (karṇam) - Karṇa; भीमसेनः (bhīmasenaḥ) - Bhīmasena; प्रतापवान् (pratāpavān) - the mighty; ननाद (nanāda) - roared; सुमहानादम् (sumahānādam) - a great sound; पर्जन्यनिनदोपमम् (parjanyaninadopamam) - like the thunder of clouds;]
(Having conquered Karṇa in battle, the mighty Bhīmasena roared a great sound like the thunder of clouds.)
After defeating Karṇa in battle, the powerful Bhīmasena let out a roar that resembled the thunderous sound of clouds.
तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः। कर्णं च निर्जितं मत्वा भीमसेनेन भारत ॥७-१०४-३०॥
tasya taṁ ninadaṁ śrutvā prahṛṣṭo'bhūdyudhiṣṭhiraḥ। karṇaṁ ca nirjitaṁ matvā bhīmasenena bhārata ॥7-104-30॥
[तस्य (tasya) - his; तम् (tam) - that; निनदम् (ninadam) - sound; श्रुत्वा (śrutvā) - having heard; प्रहृष्टः (prahṛṣṭaḥ) - delighted; अभूत् (abhūt) - became; युधिष्ठिरः (yudhiṣṭhiraḥ) - Yudhishthira; कर्णम् (karṇam) - Karna; च (ca) - and; निर्जितम् (nirjitam) - defeated; मत्वा (matvā) - thinking; भीमसेनेन (bhīmasenena) - by Bhimasena; भारत (bhārata) - O Bharata;]
(Having heard his sound, Yudhishthira became delighted, thinking that Karna was defeated by Bhimasena, O Bharata.)
Upon hearing that sound, Yudhishthira was filled with joy, believing that Karna had been defeated by Bhimasena, O Bharata.
समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा। शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन् ॥ गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥७-१०४-३१॥
samantācchaṅkhaninadaṃ pāṇḍusenākarottadā। śatrusenādhvaniṃ śrutvā tāvakā hyapi nānadan ॥ gāṇḍīvaṃ prākṣipatpārthaḥ kṛṣṇo'pyabjamavādayat ॥7-104-31॥
[समन्तात् (samantāt) - all around; शङ्खनिनदं (śaṅkhaninadaṃ) - conch sound; पाण्डुसेना (pāṇḍusenā) - Pandu's army; अकरोत् (akarot) - made; तदा (tadā) - then; शत्रुसेना (śatrusenā) - enemy army; अध्वनिं (adhvaniṃ) - on the path; श्रुत्वा (śrutvā) - hearing; तावका (tāvakā) - your men; हि (hi) - indeed; अपि (api) - also; नानदन् (nānadan) - resounded; गाण्डीवं (gāṇḍīvaṃ) - Gandiva bow; प्राक्षिपत् (prākṣipat) - threw; पार्थः (pārthaḥ) - Arjuna; कृष्णः (kṛṣṇaḥ) - Krishna; अपि (api) - also; अब्जम् (abjam) - lotus; अवादयत् (avādayat) - blew;]
(All around, the conch sound was made by Pandu's army then. Hearing the enemy army on the path, your men also resounded. Arjuna threw the Gandiva bow, and Krishna also blew the lotus.)
All around, the Pandava army made the conch sound. Hearing the enemy army on the path, your men also resounded. Arjuna wielded the Gandiva bow, and Krishna blew the conch.
तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः। अश्रूयत महाराज सर्वसैन्येषु भारत ॥७-१०४-३२॥
tam antardhāya ninadaṁ dhvanir bhīmasya nardataḥ। aśrūyata mahārāja sarvasainyeṣu bhārata ॥7-104-32॥
[तम् (tam) - that; अन्तर्धाय (antardhāya) - disappearing; निनदं (ninadam) - sound; ध्वनि (dhvani) - sound; भीमस्य (bhīmasya) - of Bhima; नर्दतः (nardataḥ) - roaring; अश्रूयत (aśrūyata) - was heard; महाराज (mahārāja) - O great king; सर्वसैन्येषु (sarvasainyeṣu) - among all the armies; भारत (bhārata) - O descendant of Bharata;]
(That sound of Bhima roaring, disappearing, was heard, O great king, among all the armies, O descendant of Bharata.)
The terrifying roar of Bhima, after disappearing, was heard by all the armies, O great king and descendant of Bharata.
ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ। मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः ॥७-१०४-३३॥
tato vyāyacchatāmastraiḥ pṛthakpṛthagariṃdamau। mṛdupūrvaṃ ca rādheyo dṛḍhapūrvaṃ ca pāṇḍavaḥ ॥7-104-33॥
[ततः (tataḥ) - then; व्यास्यच्छताम् (vyāyacchatām) - of those who were stretching; अस्त्रैः (astraiḥ) - with weapons; पृथक् (pṛthak) - separately; पृथक् (pṛthak) - individually; अरिंदमौ (ariṃdamau) - the two subduers of enemies; मृदुपूर्वम् (mṛdupūrvam) - gently; च (ca) - and; राधेयः (rādheyaḥ) - Radheya (Karna); दृढपूर्वम् (dṛḍhapūrvam) - firmly; च (ca) - and; पाण्डवः (pāṇḍavaḥ) - Pandava (Arjuna);]
(Then, of those who were stretching with weapons separately, the two subduers of enemies, Radheya (Karna) gently and Pandava (Arjuna) firmly.)
Then, Karna, the son of Radha, gently stretched his weapon, while Arjuna, the Pandava, did so firmly, both acting as subduers of enemies.