Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.111
सञ्जय उवाच॥
Sanjaya said:
तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्। क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥७-१११-१॥
Upon witnessing the fall of your sons, the mighty Karṇa was filled with intense anger and became disillusioned with life.
आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा। भीमसेनं ततः क्रुद्धः समाद्रवत सम्भ्रमात् ॥७-१११-२॥
Adhirathi felt as if he was insulted, and in response, Bhimasena, in anger, charged forward with great agitation.
स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव। पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥७-१११-३॥
Radheya, with a smile, first struck Bhima with five arrows and then again with seventy arrows that had golden shafts and were sharpened on stone.
अवहासं तु तं पार्थो नामृष्यत वृकोदरः। ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥७-१११-४॥
Arjuna could not endure the mockery, and then Bhima struck Karna with a hundred arrows that had bent joints.
पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः। धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष ॥७-१११-५॥
Again, O Māriṣa, the bow of the charioteer's son was cut off with five sharp and swift arrows.
अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः। इषुभिश्छादयामास भीमसेनं समन्ततः ॥७-१११-६॥
Then, distressed, Karna took another bow and covered Bhimasena with arrows from all sides, O Bharata.
तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्। प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥७-१११-७॥
Bhima, after killing the horses and the charioteer, laughed loudly, having retaliated once more.
इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः। तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥७-१११-८॥
The best among men severed his bow with arrows, and it fell to the ground with a resounding crash, O great king.
अवारोहद्रथात्तस्मादथ कर्णो महारथः। गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत् ॥७-१११-९॥
Karna, the great warrior, got down from his chariot and, grabbing a mace, threw it at Bhimasena during the battle.
तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः। शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥७-१११-१०॥
Vrikodara, seeing the mace suddenly coming towards him, warded it off with his arrows as the entire army watched, O king.
ततो बाणसहस्राणि प्रेषयामास पाण्डवः। सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी ॥७-१११-११॥
Then the valiant Pandava, eager to kill the son of a charioteer, swiftly dispatched thousands of arrows.
तानिषूनिषुभिः कर्णो वारयित्वा महामृधे। कवचं भीमसेनस्य पातयामास सायकैः ॥७-१११-१२॥
In the great battle, Karna skillfully deflected those arrows with his own and managed to shoot down Bhimasena's armor with his arrows.
अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्। पश्यतां सर्वभूतानां तदद्भुतमिवाभवत् ॥७-१११-१३॥
Then he offered this with twenty-five small ones. To all who witnessed, it seemed as if it became a wonder to all beings.
ततो भीमो महाराज नवभिर्नतपर्वणाम्। रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥७-१११-१४॥
Then, O great king, Bhima, in his anger, sent nine bent-jointed arrows towards Karna in the battle, O lord.
ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्। अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥७-१११-१५॥
They pierced his armor and right arm, then descended to the earth sharply, like serpents approaching an anthill.
राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्। भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ॥ त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥७-१११-१६॥
Upon seeing Karna standing in the battlefield as an infantryman, excited by Bhimasena, King Duryodhana commanded, "Hurry from all directions and be prepared to move towards Karna's chariot."
ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्। अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान् ॥७-१११-१७॥
Upon hearing their brother's words, your sons, O king, swiftly advanced towards the Pāṇḍava in the battle, discharging sharp arrows.
चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः। चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥७-१११-१८॥
The warriors, adorned with variegated and beautifully painted bows, bright eyes, decorated weapons and armor, stood skilled in battle.
आगच्छतस्तान्सहसा भीमो राजन्महारथः। साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ॥ ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥७-१११-१९॥
O king, Bhima, the great chariot-warrior, suddenly attacked those approaching, causing them along with their horses, charioteers, and flags to fall in battle. Slain, they fell to the ground like trees felled by the wind.
दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्। अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥७-१११-२०॥
Upon witnessing the death of your sons, the great warriors, O king, Karṇa was overwhelmed with sorrow, his face filled with tears.
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः। अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी ॥७-१११-२१॥
The valiant warrior, having mounted another properly arranged chariot again, hastened towards the Pāṇḍava in battle.
तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः। व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥७-१११-२२॥
O great king, those two warriors, having pierced each other with their arrows that had golden shafts and were sharp as stone, shone like blooming kinshuka trees.
षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः। व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥७-१११-२३॥
The enraged Pandava, with thirty-six sharp and fierce arrows, pierced the armor of Karna, the charioteer's son.
रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ। शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥७-१११-२४॥
Their bodies, smeared with red sandalwood and marked by great wounds from arrows, shone like black suns rising, covered in blood.
तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ। विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥७-१११-२५॥
The two warriors, their bodies smeared with blood and their garments cut by arrows, appeared without armor, resembling serpents that have shed their skin.
व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्। शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥७-१११-२६॥
The two warriors, like tigers, attacked each other with their sharp arrows, acting as fierce as tigers, and they were the destroyers of their enemies.
वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः। तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥७-१११-२७॥
They shone in the middle of the arena like elephants engaged in battle, piercing with sharp arrows, displaying the prowess of intoxicated elephants.
प्रच्छादयन्तौ समरे शरजालैः परस्परम्। रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः ॥७-१११-२८॥
In the battle, they covered each other with a shower of arrows and, making sounds with their chariots, they roamed in all directions.
तौ रथाभ्यां महाराज मण्डलावर्तनादिषु। व्यरोचेतां महात्मानौ वृत्रवज्रधराविव ॥७-१११-२९॥
The two great souls, O great king, shone with their chariots in circular formations, resembling Vritra and the wielder of the thunderbolt.
सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः। व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥७-१११-३०॥
Bhima, adorned with a thousand ornaments and wielding his bow with his arms, shone in the battle like a cloud accompanied by lightning.
स चापघोषस्तनितः शरधाराम्बुदो महान्। भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥७-१११-३१॥
He, with the thunderous sound of his bow, like a great and terrible cloud of arrows, approached the mountain of Karna, O great king.
ततः शरसहस्रेण धनुर्मुक्तेन भारत। पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥७-१११-३२॥
Then, O descendant of Bharata, Arjuna, the son of Pandu, showered Karna with thousands of arrows released from his bow, resembling a cloud enveloping a mountain with rain.
तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्। सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥७-१११-३३॥
There, the sons witnessed the mighty valor of Bhimasena as he covered Karna with a barrage of well-feathered, peacock-feathered arrows.
स नन्दयन्रणे पार्थं केशवं च यशस्विनम्। सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥७-१११-३४॥
He, while gladdening Arjuna, Krishna, the glorious Satyaki, and the protectors of the wheel, engaged in battle with Karna.
विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः। पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥७-१११-३५॥
Your sons, O great king, witnessed the valor, strength, and courage of Pandava's arms.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.