07.112
सञ्जय उवाच॥
Sanjaya said:
भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्। नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥७-११२-१॥
Radheya, upon hearing the sound of Bhimasena's bowstring, could not bear it, much like an enraged elephant cannot stand the call of another elephant.
अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्। तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान् ॥७-११२-२॥
Adhirathi, having withdrawn from the range of arrows of Bhima for a moment, saw your sons fallen from the chariots.
भीमसेनेन निहतान्विमना दुःखितोऽभवत्। निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात् ॥७-११२-३॥
He was dejected and sorrowful after Bhimasena killed them. Sighing deeply and hotly, he approached Pandava again.
स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः। बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः ॥७-११२-४॥
Karṇa, with eyes red from anger and breathing like a great serpent, shone brilliantly as he shot arrows, resembling the radiant sun.
रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ। कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः ॥७-११२-५॥
Vrikodara was enveloped by the arrows shot from Karna's bow, resembling the sun being obscured by its widespread rays, O noble descendant of Bharata.
कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः। विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम् ॥७-११२-६॥
The bright arrows shot by Karna, adorned with peacock feathers, surrounded Arjuna from all directions, resembling birds seeking refuge in a tree.
कर्णचापच्युता बाणाः सम्पतन्तस्ततस्ततः। रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥७-११२-७॥
Arrows released from Karna's bow flew in all directions. The golden-feathered arrows shone like swans arranged in a line.
चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्। प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः ॥७-११२-८॥
O king, arrows were seen emerging from the equipment of bows, flags, umbrellas, and the front of the chariot of the great charioteer.
खं पूरयन्महावेगान्खगमान्खगवाससः। सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥७-११२-९॥
The charioteer, clad like a bird and moving with great speed, filled the sky as he released varied golden arrows.
तमन्तकमिवायस्तमापतन्तं वृकोदरः। त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः ॥७-११२-१०॥
Vrikodara, in a fit of rage and abandoning concern for his own life, attacked like death itself, piercing the enemy with nine arrows.
तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः। महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान् ॥७-११२-११॥
Upon witnessing Karna's unstoppable speed, the heroic Pandava remained unshaken by the great volley of arrows.
ततो विधम्याधिरथेः शरजालानि पाण्डवः। विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः ॥७-११२-१२॥
Then, the son of Pandu, having scattered the arrow formations of the great chariot-warrior, pierced Karna with twenty sharp arrows and then again with other sharp arrows.
यथैव हि शरैः पार्थः सूतपुत्रेण छादितः। तथैव कर्णं समरे छादयामास पाण्डवः ॥७-११२-१३॥
In the battle, just as Arjuna was overwhelmed with arrows by Karna, the son of a charioteer, similarly, the Pandava overwhelmed Karna.
दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत। अभ्यनन्दंस्त्वदीयाश्च सम्प्रहृष्टाश्च चारणाः ॥७-११२-१४॥
Upon witnessing Bhimasena's valor in the battlefield, O Bharata, your people rejoiced and the bards were filled with joy.
भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः। उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ ॥७-११२-१५॥
Bhūriśravāḥ, Kṛpa, the son of Droṇa, the king of Madra, Jayadratha, Uttamaujas, Yudhāmanyu, Sātyaki, Kṛṣṇa, and Arjuna are mentioned.
कुरुपाण्डवानां प्रवरा दश राजन्महारथाः। साधु साध्विति वेगेन सिंहनादमथानदन् ॥७-११२-१६॥
The ten foremost great charioteers among the Kurus and Pandavas, O king, roared swiftly like lions, exclaiming "Well done, well done".
तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे। अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन् ॥७-११२-१७॥
In the midst of that tumultuous and terrifying noise, Duryodhana quickly spoke to his sons, O king.
राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः। कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥७-११२-१८॥
The king, the princes, and the brothers, especially go to Karna, wishing you well from Bhima.
पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः। ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥७-११२-१९॥
In the past, arrows shot from Bhima's bow would hit Radheya. Now, you great archers must strive to protect the charioteer's son.
दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष। भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन् ॥७-११२-२०॥
The seven brothers, instructed by Duryodhana, charged at Bhimasena with great excitement and surrounded him, O sir.
ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः। पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥७-११२-२१॥
They approached the son of Kunti and covered him with a barrage of arrows, just as clouds envelop a mountain with rain during the monsoon season.
तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः। प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव ॥७-११२-२२॥
The seven great charioteers, in their anger, attacked Bhimasena, just as the seven planets afflict Soma during the destruction of the subjects, O king.
ततो वामेन कौन्तेयः पीडयित्वा शरासनम्। मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥७-११२-२३॥
Then, O king, the Pandava, son of Kunti, firmly pressed the well-adorned bow with his left hand and fist.
मनुष्यसमतां ज्ञात्वा सप्त सन्धाय सायकान्। तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥७-११२-२४॥
Understanding the equality among humans, the lord, though weary, released seven arrows towards them, resembling the rays of the sun.
निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव। भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥७-११२-२५॥
Bhimasena, remembering the past enmity, seemed to be expelling the lives of your sons from their bodies, O great king.
ते क्षिप्ता भीमसेनेन शरा भारत भारतान्। विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥७-११२-२६॥
The arrows, hurled by Bhimasena, pierced the sky and ascended, appearing golden-feathered and sharpened like stones, O Bharata, aimed at the Bharatas.
तेषां विदार्य चेतांसि शरा हेमविभूषिताः। व्यराजन्त महाराज सुपर्णा इव खेचराः ॥७-११२-२७॥
O great king, the golden-adorned arrows pierced their hearts and shone like celestial birds, Suparnas, in the sky.
शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः। पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥७-११२-२८॥
The seven foremost horses, adorned with gold and smeared with blood, have risen after drinking the blood of your sons, O King.
ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ। गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः ॥७-११२-२९॥
The warriors, their vital parts pierced by arrows, fell from their chariots to the ground, like great trees on mountain peaks broken by an elephant.
शत्रुञ्जयः शत्रुसहश्चित्रश्चित्रायुधो दृढः। चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥७-११२-३०॥
Shatruñjaya, Shatrusaha, Chitra, Chitrayudha, Dridha, Citrasena, and Vikarna were all killed in battle.
तान्निहत्य महाबाहू राधेयस्यैव पश्यतः। सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः ॥७-११२-३१॥
After slaying them, the mighty-armed son of Pandu let out a fearsome lion's roar as Karna watched.
स रवस्तस्य शूरस्य धर्मराजस्य भारत। आचख्याविव तद्युद्धं विजयं चात्मनो महत् ॥७-११२-३२॥
O Bharata, the sound of that hero, the king of righteousness, seemed to narrate the great battle and his own victory.
तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः। बभूव परमा प्रीतिर्धर्मराजस्य संयुगे ॥७-११२-३३॥
Upon hearing the mighty roar of Bhimasena, the archer, Yudhishthira felt immense joy in the midst of battle.
ततो हृष्टो महाराज वादित्राणां महास्वनैः। भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः ॥७-११२-३४॥
Then, O great king, Arjuna, filled with joy, embraced the mighty sound of Bhimasena, accompanied by the grand sounds of musical instruments.
अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम्। हर्षेण महता युक्तः कृतसञ्ज्ञे वृकोदरे ॥७-११२-३५॥
Vrikodara, filled with great joy and determination, approached Drona, the foremost among the wielders of weapons, in the battlefield.
एकत्रिंशन्महाराज पुत्रांस्तव महारथान्। हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥७-११२-३६॥
O great king, upon seeing your thirty-one sons, the great warriors, slain, Duryodhana recalled the words of the charioteer.
तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः। इति सञ्चिन्त्य राजासौ नोत्तरं प्रत्यपद्यत ॥७-११२-३७॥
The king, having considered the beneficial speech of the minister that was received, did not give a reply.
यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव। यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ॥७-११२-३८॥
During the gambling match, your wicked son spoke, and Karna uttered harsh words to Draupadi in the assembly.
प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते। कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ ॥७-११२-३९॥
At the forefront of the sons of Pandu and your people, O lord, and of all the Kauravas, and in the presence of the teacher, the scene is set for the great battle.
विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः। पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥७-११२-४०॥
The Pāṇḍavas have perished and gone to eternal hell with Kṛṣṇa. Therefore, choose another husband, as this is the outcome that has befallen him.
यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम्। पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः ॥७-११२-४१॥
When Draupadi was brought to the assembly and harsh words were spoken to her, your sons, in favor of the Pandavas, provoked with their bows.
तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम्। विसृजंस्तव पुत्राणामन्तं गच्छति कौरव ॥७-११२-४२॥
Bhimasena, after holding his anger for thirteen years, finally unleashes it upon your sons, O Kaurava, bringing them to their end.
विलपंश्च बहु क्षत्ता शमं नालभत त्वयि। सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम् ॥ हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान् ॥७-११२-४३॥
Lamenting greatly, the charioteer found no peace in you. O best of the Bharatas, along with your sons, enjoy the fruits of his actions. Vikarna and the valiant Citrasena have been slain, O king.
प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान्। यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान् ॥ पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह ॥७-११२-४४॥
Bhima, with his eyes scanning the battlefield, saw your excellent sons and other great warriors. O mighty-armed one, he swiftly killed your sons.
त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्। सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥७-११२-४५॥
"For your sake, I witnessed the army being consumed by thousands of arrows unleashed by Arjuna and Bhima."