Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.111
sañjaya uvāca॥
Sanjaya said:
tavātmajāṃstu patitāndṛṣṭvā karṇaḥ pratāpavān। krodhena mahatāviṣṭo nirviṇṇo'bhūtsa jīvitāt ॥7-111-1॥
Upon witnessing the fall of your sons, the mighty Karṇa was filled with intense anger and became disillusioned with life.
āgaskṛtamivātmānaṃ mene cādhirathistadā। bhīmasenaṃ tataḥ kruddhaḥ samādravata sambhramāt ॥7-111-2॥
Adhirathi felt as if he was insulted, and in response, Bhimasena, in anger, charged forward with great agitation.
sa bhīmaṃ pañcabhirviddhvā rādheyaḥ prahasanniva। punarvivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ ॥7-111-3॥
Radheya, with a smile, first struck Bhima with five arrows and then again with seventy arrows that had golden shafts and were sharpened on stone.
avahāsaṃ tu taṃ pārtho nāmṛṣyata vṛkodaraḥ। tato vivyādha rādheyaṃ śatena nataparvaṇām ॥7-111-4॥
Arjuna could not endure the mockery, and then Bhima struck Karna with a hundred arrows that had bent joints.
punaśca viśikhaistīkṣṇairviddhvā pañcabhirāśugaiḥ। dhanuściccheda bhallena sūtaputrasya māriṣa ॥7-111-5॥
Again, O Māriṣa, the bow of the charioteer's son was cut off with five sharp and swift arrows.
athānyaddhanurādāya karṇo bhārata durmanāḥ। iṣubhiśchādayāmāsa bhīmasenaṃ samantataḥ ॥7-111-6॥
Then, distressed, Karna took another bow and covered Bhimasena with arrows from all sides, O Bharata.
tasya bhīmo hayānhatvā vinihatya ca sārathim। prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ ॥7-111-7॥
Bhima, after killing the horses and the charioteer, laughed loudly, having retaliated once more.
iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ। tatpapāta mahārāja svarṇapṛṣṭhaṃ mahāsvanam ॥7-111-8॥
The best among men severed his bow with arrows, and it fell to the ground with a resounding crash, O great king.
avārohad rathāt tasmād atha karṇo mahārathaḥ। gadāṃ gṛhītvā samare bhīmasenāya cākṣipat ॥7-111-9॥
Karna, the great warrior, got down from his chariot and, grabbing a mace, threw it at Bhimasena during the battle.
tām āpatantīṃ sahasā gadāṃ dṛṣṭvā vṛkodaraḥ। śarair avārayad rājan sarvasainyasya paśyataḥ ॥7-111-10॥
Vrikodara, seeing the mace suddenly coming towards him, warded it off with his arrows as the entire army watched, O king.
tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ। sūtaputravadhākāṅkṣī tvaramāṇaḥ parākramī ॥7-111-11॥
Then the valiant Pandava, eager to kill the son of a charioteer, swiftly dispatched thousands of arrows.
tāni śūni śubhiḥ karṇo vārayitvā mahāmṛdhe। kavacaṃ bhīmasenasya pātayāmāsa sāyakaiḥ ॥7-111-12॥
In the great battle, Karna skillfully deflected those arrows with his own and managed to shoot down Bhimasena's armor with his arrows.
athainaṁ pañcaviṁśatyā kṣudrakāṇāṁ samārpayat। paśyatāṁ sarvabhūtānāṁ tadadbhutamivābhavat ॥7-111-13॥
Then he offered this with twenty-five small ones. To all who witnessed, it seemed as if it became a wonder to all beings.
tato bhīmo mahārāja navabhirnataparvaṇām। raṇe'preṣayata kruddhaḥ sūtaputrasya māriṣa ॥7-111-14॥
Then, O great king, Bhima, in his anger, sent nine bent-jointed arrows towards Karna in the battle, O lord.
te tasya kavacaṁ bhittvā tathā bāhuṁ ca dakṣiṇam। abhyagurdharaṇīṁ tīkṣṇā valmīkamiva pannagāḥ ॥7-111-15॥
They pierced his armor and right arm, then descended to the earth sharply, like serpents approaching an anthill.
rādheyaṃ tu raṇe dṛṣṭvā padātinamavasthitam। bhīmasenena saṃrabdhaṃ rājā duryodhano'bravīt ॥ tvaradhvaṃ sarvato yattā rādheyasya rathaṃ prati ॥7-111-16॥
Upon seeing Karna standing in the battlefield as an infantryman, excited by Bhimasena, King Duryodhana commanded, "Hurry from all directions and be prepared to move towards Karna's chariot."
tatastava sutā rājañśrutvā bhrāturvaco drutam। abhyayuḥ pāṇḍavaṃ yuddhe visṛjantaḥ śitāñśarān ॥7-111-17॥
Upon hearing their brother's words, your sons, O king, swiftly advanced towards the Pāṇḍava in the battle, discharging sharp arrows.
citropacitraś citrākṣaś cāru citraḥ śarāsanaḥ। citrāyudhaś citravarmā samare citrayodhinaḥ ॥7-111-18॥
The warriors, adorned with variegated and beautifully painted bows, bright eyes, decorated weapons and armor, stood skilled in battle.
āgacchatas tān sahasā bhīmo rājan mahārathaḥ। sāśvasūtadhvajānyattān pātayām āsa saṃyuge॥ te hatā nyapatan bhūmau vātanunnā iva drumāḥ॥ 7-111-19॥
O king, Bhima, the great chariot-warrior, suddenly attacked those approaching, causing them along with their horses, charioteers, and flags to fall in battle. Slain, they fell to the ground like trees felled by the wind.
dṛṣṭvā vinihatānputrāṃstava rājanmahārathān। aśrupūrṇamukhaḥ karṇaḥ kaśmalaṃ samapadyata ॥7-111-20॥
Upon witnessing the death of your sons, the great warriors, O king, Karṇa was overwhelmed with sorrow, his face filled with tears.
ratham anyaṃ samāsthāya vidhivat kalpitaṃ punaḥ। abhyayāt pāṇḍavaṃ yuddhe tvaramāṇaḥ parākramī ॥7-111-21॥
The valiant warrior, having mounted another properly arranged chariot again, hastened towards the Pāṇḍava in battle.
tāvanyonyaṃ śarairviddhvā svarṇapuṅkhaiḥ śilāśitaiḥ। vyabhrājetāṃ mahārāja puṣpitāviva kiṃśukau ॥7-111-22॥
O great king, those two warriors, having pierced each other with their arrows that had golden shafts and were sharp as stone, shone like blooming kinshuka trees.
ṣaṭtriṁśadbhistato bhallairniśitaistigmatejanaiḥ। vyadhamatkavacaṁ kruddhaḥ sūtaputrasya pāṇḍavaḥ ॥7-111-23॥
The enraged Pandava, with thirty-six sharp and fierce arrows, pierced the armor of Karna, the charioteer's son.
raktacandanadigdhāṅgau śaraiḥ kṛtamahāvraṇau। śoṇitāktau vyarājetāṃ kālasūryāvivoditau ॥7-111-24॥
Their bodies, smeared with red sandalwood and marked by great wounds from arrows, shone like black suns rising, covered in blood.
tau śoṇitokṣitairgātraiḥ śaraiśchinnatanucchadau। vivarmāṇau vyarājetāṃ nirmuktāviva pannagau ॥7-111-25॥
The two warriors, their bodies smeared with blood and their garments cut by arrows, appeared without armor, resembling serpents that have shed their skin.
vyāghrāv iva naravyāghrau daṃṣṭrābhir itaretaram। śaradaṃṣṭrā vidhunvānau tatakṣatur ariṃdamau ॥7-111-26॥
The two warriors, like tigers, attacked each other with their sharp arrows, acting as fierce as tigers, and they were the destroyers of their enemies.
vāraṇāviva saṁsaktau raṅgamadhye virejatuḥ। tudantau viśikhaistīkṣṇairmattavāraṇavikramau ॥7-111-27॥
They shone in the middle of the arena like elephants engaged in battle, piercing with sharp arrows, displaying the prowess of intoxicated elephants.
pracchādayantau samare śarajālaiḥ parasparam। rathābhyāṃ nādayantau ca diśaḥ sarvā viceratuḥ ॥7-111-28॥
In the battle, they covered each other with a shower of arrows and, making sounds with their chariots, they roamed in all directions.
tau rathābhyāṃ mahārāja maṇḍalāvartanādiṣu। vyarocetāṃ mahātmānau vṛtravajradharāviva ॥7-111-29॥
The two great souls, O great king, shone with their chariots in circular formations, resembling Vritra and the wielder of the thunderbolt.
sahastābharaṇābhyāṃ tu bhujābhyāṃ vikṣipandhanuḥ। vyarocata raṇe bhīmaḥ savidyudiva toyadaḥ ॥7-111-30॥
Bhima, adorned with a thousand ornaments and wielding his bow with his arms, shone in the battle like a cloud accompanied by lightning.
sa cāpaghoṣastanitaḥ śaradhārāmbudo mahān। bhīmamegho mahārāja karṇaparvatamabhyayāt ॥7-111-31॥
He, with the thunderous sound of his bow, like a great and terrible cloud of arrows, approached the mountain of Karna, O great king.
tataḥ śarasahasreṇa dhanurmuktena bhārata। pāṇḍavo vyakiratkarṇaṃ ghano'drimiva vṛṣṭibhiḥ ॥7-111-32॥
Then, O descendant of Bharata, Arjuna, the son of Pandu, showered Karna with thousands of arrows released from his bow, resembling a cloud enveloping a mountain with rain.
tatrāvaikṣanta putrāste bhīmasenasya vikramam। supuṅkhaiḥ kaṅkavāsobhir yatkarṇaṃ chādayaccharaiḥ ॥7-111-33॥
There, the sons witnessed the mighty valor of Bhimasena as he covered Karna with a barrage of well-feathered, peacock-feathered arrows.
sa nandayan raṇe pārthaṃ keśavaṃ ca yaśasvinam। sātyakiṃ cakrarakṣau ca bhīmaḥ karṇamayodhayat ॥7-111-34॥
He, while gladdening Arjuna, Krishna, the glorious Satyaki, and the protectors of the wheel, engaged in battle with Karna.
vikramaṁ bhujayorvīryaṁ dhairyaṁ ca viditātmanaḥ। putrāstava mahārāja dadṛśuḥ pāṇḍavasya ha ॥7-111-35॥
Your sons, O great king, witnessed the valor, strength, and courage of Pandava's arms.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.