07.112
sañjaya uvāca॥
Sanjaya said:
bhīmasenasya rādheyaḥ śrutvā jyātalanisvanam। nāmṛṣyata yathā matto gajaḥ pratigajasvanam ॥7-112-1॥
Radheya, upon hearing the sound of Bhimasena's bowstring, could not bear it, much like an enraged elephant cannot stand the call of another elephant.
apakramya sa bhīmasya muhūrtaṃ śaragocarāt। tava cādhirathirdṛṣṭvā syandanebhyaścyutānsutān ॥7-112-2॥
Adhirathi, having withdrawn from the range of arrows of Bhima for a moment, saw your sons fallen from the chariots.
bhīmasenena nihatānvimanā duḥkhito'bhavat। niḥśvasandīrghamuṣṇaṃ ca punaḥ pāṇḍavamabhyayāt ॥7-112-3॥
He was dejected and sorrowful after Bhimasena killed them. Sighing deeply and hotly, he approached Pandava again.
sa tāmranayanaḥ krodhācchvasanniva mahoragaḥ। babhau karṇaḥ śarānasyanraśmivāniva bhāskaraḥ ॥7-112-4॥
Karṇa, with eyes red from anger and breathing like a great serpent, shone brilliantly as he shot arrows, resembling the radiant sun.
raśmijālairivārkasya vitatairbharatarṣabha। karṇacāpathyutairbāṇaiḥ prācchādyata vṛkodaraḥ ॥7-112-5॥
Vrikodara was enveloped by the arrows shot from Karna's bow, resembling the sun being obscured by its widespread rays, O noble descendant of Bharata.
karṇacāpathyutāś citrāḥ śarā barhiṇavāsasaḥ। viviśuḥ sarvataḥ pārthaṃ vāsāyevāṇḍajā drumam ॥7-112-6॥
The bright arrows shot by Karna, adorned with peacock feathers, surrounded Arjuna from all directions, resembling birds seeking refuge in a tree.
karṇacāpyutā bāṇāḥ sampatantastatastataḥ। rukmapuṅkhā vyarājanta haṃsāḥ śreṇīkṛtā iva ॥7-112-7॥
Arrows released from Karna's bow flew in all directions. The golden-feathered arrows shone like swans arranged in a line.
cāpadhvajopaskarebhyaśchatrādīṣāmukhādyugāt। prabhavanto vyadṛśyanta rājannādhiratheḥ śarāḥ ॥7-112-8॥
O king, arrows were seen emerging from the equipment of bows, flags, umbrellas, and the front of the chariot of the great charioteer.
khaṁ pūrayanmahāvegānkhamāṇkhagavāsasaḥ। suvarṇavikṛtāṁścitrānmumocādhirathiḥ śarān ॥7-112-9॥
The charioteer, clad like a bird and moving with great speed, filled the sky as he released varied golden arrows.
tamantakamivāyastamāpatantaṃ vṛkodaraḥ। tyaktvā prāṇānabhikrudhya vivyādha navabhiḥ śaraiḥ ॥7-112-10॥
Vrikodara, in a fit of rage and abandoning concern for his own life, attacked like death itself, piercing the enemy with nine arrows.
tasya vegamasaṁsahyaṁ dṛṣṭvā karṇasya pāṇḍavaḥ। mahataśca śaraughāṁstānnaivāvyathata vīryavān ॥7-112-11॥
Upon witnessing Karna's unstoppable speed, the heroic Pandava remained unshaken by the great volley of arrows.
tato vidhamyādhiratheḥ śarajālāni pāṇḍavaḥ। vivyādha karṇaṃ viṃśatyā punaranyaiḥ śitaiḥ śaraiḥ ॥7-112-12॥
Then, the son of Pandu, having scattered the arrow formations of the great chariot-warrior, pierced Karna with twenty sharp arrows and then again with other sharp arrows.
yathaiva hi śaraiḥ pārthaḥ sūtaputreṇa chāditaḥ। tathaiva karṇaṃ samare chādayāmāsa pāṇḍavaḥ ॥7-112-13॥
In the battle, just as Arjuna was overwhelmed with arrows by Karna, the son of a charioteer, similarly, the Pandava overwhelmed Karna.
dṛṣṭvā tu bhīmasenasya vikramaṃ yudhi bhārata। abhyanandaṃstvadīyāśca samprahṛṣṭāśca cāraṇāḥ ॥7-112-14॥
Upon witnessing Bhimasena's valor in the battlefield, O Bharata, your people rejoiced and the bards were filled with joy.
bhūriśravāḥ kṛpo drauṇirmadrarājo jayadrathaḥ। uttamaujā yudhāmanyuḥ sātyakiḥ keśavārjunau ॥7-112-15॥
Bhūriśravāḥ, Kṛpa, the son of Droṇa, the king of Madra, Jayadratha, Uttamaujas, Yudhāmanyu, Sātyaki, Kṛṣṇa, and Arjuna are mentioned.
kurupāṇḍavānāṃ pravarā daśa rājanmahārathāḥ। sādhu sādhviti vegena siṃhanādamathānadan ॥7-112-16॥
The ten foremost great charioteers among the Kurus and Pandavas, O king, roared swiftly like lions, exclaiming "Well done, well done".
tasmiṁstu tumule śabde pravṛtte lomaharṣaṇe। abhyabhāṣata putrāṁste rājanduryodhanastvaran ॥7-112-17॥
In the midst of that tumultuous and terrifying noise, Duryodhana quickly spoke to his sons, O king.
rājñaśca rājaputrāṃśca sodaryāṃśca viśeṣataḥ। karṇaṃ gacchata bhadraṃ vaḥ parīpsanto vṛkodarāt ॥7-112-18॥
The king, the princes, and the brothers, especially go to Karna, wishing you well from Bhima.
purā nighnanti rādheyaṃ bhīmacāpyutāḥ śarāḥ। te yatadhvaṃ maheṣvāsāḥ sūtaputrasya rakṣaṇe ॥7-112-19॥
In the past, arrows shot from Bhima's bow would hit Radheya. Now, you great archers must strive to protect the charioteer's son.
duryodhanasamādiṣṭāḥ sodaryāḥ sapta māriṣa। bhīmasenamabhidrutya saṁrabdhāḥ paryavārayan ॥7-112-20॥
The seven brothers, instructed by Duryodhana, charged at Bhimasena with great excitement and surrounded him, O sir.
te samāsādya kaunteyamāvṛṇvañśaravṛṣṭibhiḥ। parvataṃ vāridhārābhiḥ prāvṛṣīva balāhakāḥ ॥7-112-21॥
They approached the son of Kunti and covered him with a barrage of arrows, just as clouds envelop a mountain with rain during the monsoon season.
te'piiḍayanbhīmasenaṃ kruddhāḥ sapta mahārathāḥ। praj āsaṃharaṇe rājansomam sapta grahā iva ॥7-112-22॥
The seven great charioteers, in their anger, attacked Bhimasena, just as the seven planets afflict Soma during the destruction of the subjects, O king.
tato vāmena kaunteyaḥ pīḍayitvā śarāsanam। muṣṭinā pāṇḍavo rājandṛḍhena supariṣkṛtam ॥7-112-23॥
Then, O king, the Pandava, son of Kunti, firmly pressed the well-adorned bow with his left hand and fist.
manuṣyasamatāṃ jñātvā sapta sandhāya sāyakān। tebhyo vyasṛjadāyastaḥ sūryaraśminibhānprabhuḥ ॥7-112-24॥
Understanding the equality among humans, the lord, though weary, released seven arrows towards them, resembling the rays of the sun.
nirasyanniva dehebhyaḥ tanayānām asūṃs tava। bhīmaseno mahārāja pūrvavairam anusmaran ॥7-112-25॥
Bhimasena, remembering the past enmity, seemed to be expelling the lives of your sons from their bodies, O great king.
te kṣiptā bhīmasenena śarā bhārata bhāratān। vidārya khaṃ samutpetuḥ svarṇapuṅkhāḥ śilāśitāḥ ॥7-112-26॥
The arrows, hurled by Bhimasena, pierced the sky and ascended, appearing golden-feathered and sharpened like stones, O Bharata, aimed at the Bharatas.
teṣāṃ vidārya cetāṃsi śarā hemavibhūṣitāḥ। vyarājanta mahārāja suparṇā iva khecarāḥ ॥7-112-27॥
O great king, the golden-adorned arrows pierced their hearts and shone like celestial birds, Suparnas, in the sky.
śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ। putrāṇāṃ tava rājendra pītvā śoṇitamudgatāḥ ॥7-112-28॥
The seven foremost horses, adorned with gold and smeared with blood, have risen after drinking the blood of your sons, O King.
te śarairbhinnamarmāṇo rathebhyaḥ prāpatan kṣitau। girisānuruhā bhagnā dvipeneva mahādrumāḥ ॥7-112-29॥
The warriors, their vital parts pierced by arrows, fell from their chariots to the ground, like great trees on mountain peaks broken by an elephant.
śatruñjayaḥ śatrusahaścitraścitrāyudho dṛḍhaḥ। citraseno vikarṇaśca saptaite vinipātitāḥ ॥7-112-30॥
Shatruñjaya, Shatrusaha, Chitra, Chitrayudha, Dridha, Citrasena, and Vikarna were all killed in battle.
tānnihatya mahābāhū rādheyasyaiva paśyataḥ। siṃhanādaravaṃ ghoramasṛjatpāṇḍunandanaḥ ॥7-112-31॥
After slaying them, the mighty-armed son of Pandu let out a fearsome lion's roar as Karna watched.
sa ravastasya śūrasya dharmarājasya bhārata। ācakhyāviva tadyuddhaṃ vijayaṃ cātmano mahat ॥7-112-32॥
O Bharata, the sound of that hero, the king of righteousness, seemed to narrate the great battle and his own victory.
taṁ śrutvā sumahānādaṁ bhīmasenasya dhanvinaḥ। babhūva paramā prītirdharmarājasya saṁyuge ॥7-112-33॥
Upon hearing the mighty roar of Bhimasena, the archer, Yudhishthira felt immense joy in the midst of battle.
tato hṛṣṭo mahārāja vāditrāṇāṃ mahāsvanaiḥ। bhīmasenaravaṃ pārthaḥ pratijagrāha sarvaśaḥ ॥7-112-34॥
Then, O great king, Arjuna, filled with joy, embraced the mighty sound of Bhimasena, accompanied by the grand sounds of musical instruments.
abhyayāccaiva samare droṇamastrabhr̥tāṃ varam। harṣeṇa mahatā yuktaḥ kr̥tasañjñe vṛkodare ॥7-112-35॥
Vrikodara, filled with great joy and determination, approached Drona, the foremost among the wielders of weapons, in the battlefield.
ekatriṁśanmahārāja putrāṁstava mahārathān। hatānduryodhano dṛṣṭvā kṣattuḥ sasmāra tadvacaḥ ॥7-112-36॥
O great king, upon seeing your thirty-one sons, the great warriors, slain, Duryodhana recalled the words of the charioteer.
tadidaṁ samanuprāptaṁ kṣatturhitakaraṁ vacaḥ। iti sañcintya rājāsau nottaraṁ pratyapadyata ॥7-112-37॥
The king, having considered the beneficial speech of the minister that was received, did not give a reply.
yaddyūtakāle durbuddhirabravīttanayastava। yacca karṇo'bravīt kṛṣṇāṃ sabhāyāṃ paruṣaṃ vacaḥ ॥7-112-38॥
During the gambling match, your wicked son spoke, and Karna uttered harsh words to Draupadi in the assembly.
pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate। kauravāṇāṃ ca sarveṣāmācāryasya ca sannidhau ॥7-112-39॥
At the forefront of the sons of Pandu and your people, O lord, and of all the Kauravas, and in the presence of the teacher, the scene is set for the great battle.
vinaṣṭāḥ pāṇḍavāḥ kṛṣṇe śāśvataṃ narakaṃ gatāḥ। patimanyaṃ vṛṇīṣveti tasyedaṃ phalamāgatam ॥7-112-40॥
The Pāṇḍavas have perished and gone to eternal hell with Kṛṣṇa. Therefore, choose another husband, as this is the outcome that has befallen him.
yatsma tāṃ paruṣāṇyāhuḥ sabhāmānāyya draupadīm। pāṇḍavānugradhanuṣaḥ krodhayantastavātmajāḥ ॥7-112-41॥
When Draupadi was brought to the assembly and harsh words were spoken to her, your sons, in favor of the Pandavas, provoked with their bows.
taṁ bhīmasenaḥ krodhāgniṁ trayodaśa samāḥ sthitam। visṛjaṁstava putrāṇāmantaṁ gacchati kaurava ॥7-112-42॥
Bhimasena, after holding his anger for thirteen years, finally unleashes it upon your sons, O Kaurava, bringing them to their end.
vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi। saputro bharataśreṣṭha tasya bhuṅkṣva phalodayam ॥ hato vikarṇo rājendra citrasenaśca vīryavān ॥7-112-43॥
Lamenting greatly, the charioteer found no peace in you. O best of the Bharatas, along with your sons, enjoy the fruits of his actions. Vikarna and the valiant Citrasena have been slain, O king.
pravarānātmajānāṃ te sutāṃścānyānmahārathān। yānyāṃśca dadṛśe bhīmaścakṣurviṣayamāgatān ॥ putrāṃstava mahābāho tvarayā tāñjaghāna ha ॥7-112-44॥
Bhima, with his eyes scanning the battlefield, saw your excellent sons and other great warriors. O mighty-armed one, he swiftly killed your sons.
tvatkṛte hy aham adrākṣaṃ dahyamānāṃ varūthinīm। sahasraśaḥ śarair muktaiḥ pāṇḍavena vṛṣeṇa ca ॥7-112-45॥
"For your sake, I witnessed the army being consumed by thousands of arrows unleashed by Arjuna and Bhima."