07.119
धृतराष्ट्र उवाच॥
अजितो द्रोणराधेयविकर्णकृतवर्मभिः। तीर्णः सैन्यार्णवं वीरः प्रतिश्रुत्य युधिष्ठिरे ॥७-११९-१॥
स कथं कौरवेयेण समरेष्वनिवारितः। निगृह्य भूरिश्रवसा बलाद्भुवि निपातितः ॥७-११९-२॥
सञ्जय उवाच॥
शृणु राजन्निहोत्पत्तिं शैनेयस्य यथा पुरा। यथा च भूरिश्रवसो यत्र ते संशयो नृप ॥७-११९-३॥
अत्रेः पुत्रोऽभवत्सोमः सोमस्य तु बुधः स्मृतः। बुधस्यासीन्महेन्द्राभः पुत्र एकः पुरूरवाः ॥७-११९-४॥
पुरूरवस आयुस्तु आयुषो नहुषः स्मृतः। नहुषस्य ययातिस्तु राजर्षिर्देवसंमितः ॥७-११९-५॥
ययातेर्देवयान्यां तु यदुर्ज्येष्ठोऽभवत्सुतः। यदोरभूदन्ववाये देवमीढ इति श्रुतः ॥७-११९-६॥
यादवस्तस्य च सुतः शूरस्त्रैलोक्यसंमतः। शूरस्य शौरिर्नृवरो वसुदेवो महायशाः ॥७-११९-७॥
धनुष्यनवरः शूरः कार्तवीर्यसमो युधि। तद्वीर्यश्चापि तत्रैव कुले शिनिरभून्नृपः ॥७-११९-८॥
एतस्मिन्नेव काले तु देवकस्य महात्मनः। दुहितुः स्वयंवरे राजन्सर्वक्षत्रसमागमे ॥७-११९-९॥
तत्र वै देवकीं देवीं वसुदेवार्थमाप्तवान्। निर्जित्य पार्थिवान्सर्वान्रथमारोपयच्छिनिः ॥७-११९-१०॥
तां दृष्ट्वा देवकीं शौरे रथस्थां पुरुषर्षभः। नामृष्यत महातेजाः सोमदत्तः शिनेर्नृप ॥७-११९-११॥
तयोर्युद्धमभूद्राजन्दिनार्धं चित्रमद्भुतम्। बाहुयुद्धं सुबलिनोः शक्रप्रह्रादयोरिव ॥७-११९-१२॥
शिनिना सोमदत्तस्तु प्रसह्य भुवि पातितः। असिमुद्यम्य केशेषु प्रगृह्य च पदा हतः ॥७-११९-१३॥
मध्ये राजसहस्राणां प्रेक्षकाणां समन्ततः। कृपया च पुनस्तेन जीवेति स विसर्जितः ॥७-११९-१४॥
तदवस्थः कृतस्तेन सोमदत्तोऽथ मारिष। प्रसादयन्महादेवममर्षवशमास्थितः ॥७-११९-१५॥
तस्य तुष्टो महादेवो वराणां वरदः प्रभुः। वरेण छन्दयामास स तु वव्रे वरं नृपः ॥७-११९-१६॥
पुत्रमिच्छामि भगवन्यो निहन्याच्छिनेः सुतम्। मध्ये राजसहस्राणां पदा हन्याच्च संयुगे ॥७-११९-१७॥
तस्य तद्वचनं श्रुत्वा सोमदत्तस्य पार्थिव। एवमस्त्विति तत्रोक्त्वा स देवोऽन्तरधीयत ॥७-११९-१८॥
स तेन वरदानेन लब्धवान्भूरिदक्षिणम्। न्यपातयच्च समरे सौमदत्तिः शिनेः सुतम् ॥७-११९-१९॥
एतत्ते कथितं राजन्यन्मां त्वं परिपृच्छसि। न हि शक्या रणे जेतुं सात्वता मनुजर्षभ ॥७-११९-२०॥
लब्धलक्ष्याश्च सङ्ग्रामे बहवश्चित्रयोधिनः। देवदानवगन्धर्वान्विजेतारो ह्यविस्मिताः ॥ स्ववीर्यविजये युक्ता नैते परपरिग्रहाः ॥७-११९-२१॥
न तुल्यं वृष्णिभिरिह दृश्यते किञ्चन प्रभो। भूतं भव्यं भविष्यच्च बलेन भरतर्षभ ॥७-११९-२२॥
न ज्ञातिमवमन्यन्ते वृद्धानां शासने रताः। न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ॥ जेतारो वृष्णिवीराणां न पुनर्मानुषा रणे ॥७-११९-२३॥
ब्रह्मद्रव्ये गुरुद्रव्ये ज्ञातिद्रव्येऽप्यहिंसकाः। एतेषां रक्षितारश्च ये स्युः कस्याञ्चिदापदि ॥७-११९-२४॥
अर्थवन्तो न चोत्सिक्ता ब्रह्मण्याः सत्यवादिनः। समर्थान्नावमन्यन्ते दीनानभ्युद्धरन्ति च ॥७-११९-२५॥
नित्यं देवपरा दान्ता दातारश्चाविकत्थनाः। तेन वृष्णिप्रवीराणां चक्रं न प्रतिहन्यते ॥७-११९-२६॥
अपि मेरुं वहेत्कश्चित्तरेद्वा मकरालयम्। न तु वृष्णिप्रवीराणां समेत्यान्तं व्रजेन्नृप ॥७-११९-२७॥
एतत्ते सर्वमाख्यातं यत्र ते संशयो विभो। कुरुराज नरश्रेष्ठ तव ह्यपनयो महान् ॥७-११९-२८॥