Mahabharata - Droṇaparvam (महाभारत - द्रोणपर्वम्)
07.125
sañjaya uvāca॥
Sanjaya said:
saindhave nihate rājanputrastava suyodhanaḥ। aśruklinnamukho dīno nirutsāho dviṣajjaye ॥ amanyatārjunasamo yodho bhuvi na vidyate ॥7-125-1॥
Upon the death of Saindhava, your son Suyodhana, O king, with a tear-stained face and disheartened by the enemy's victory, believed that no warrior on earth was equal to Arjuna.
na droṇo na ca rādheyo nāśvatthāmā kṛpo na ca। kruddhasya pramukhe sthātuṃ paryāptā iti māriṣa ॥7-125-2॥
O great one, neither Drona, Radheya, Ashwatthama, nor Kripa are capable of standing before the wrathful one.
nirjitya hi raṇe pārthaḥ sarvān mama mahārathān। avadhītsaindhavaṃ saṅkhye nainaṃ kaścidavārayat ॥7-125-3॥
Arjuna, having conquered all my great warriors in battle, killed Jayadratha, and no one could stop him.
sarvathā hatamevaitatkauravāṇāṃ mahadbalam। na hyasya vidyate trātā sākṣādapi puraṃdaraḥ ॥7-125-4॥
The great strength of the Kauravas is completely destroyed, as there is no one to protect it, not even Indra himself.
yamupāśritya saṅgrāme kṛtaḥ śastrasamudyamaḥ। sa karṇo nirjitaḥ saṅkhye hataścaiva jayadrathaḥ ॥7-125-5॥
Relying on whom, the effort with weapons was undertaken in the battle; Karṇa was defeated and Jayadratha was indeed slain.
paruṣāṇi sabhāmadhye proktavānyaḥ sma pāṇḍavān। sa karṇo nirjitaḥ saṅkhye saindhavaśca nipātitaḥ ॥7-125-6॥
In the assembly, Karna, who had spoken harsh words to the Pandavas, was defeated in battle, and the Sindhu prince was slain.
yasya vīryaṃ samāśritya śamaṃ yācantamacyutam। tṛṇavattamahaṃ manye sa karṇo nirjito yudhi ॥7-125-7॥
I consider Karna, who sought peace from Acyuta relying on his valor, to be defeated in battle like straw.
evaṃ klāntamanā rājannupāyāddroṇamīkṣitum। āgaskṛtsarvalokasya putraste bharatarṣabha ॥7-125-8॥
Thus, O king, your son, weary and having offended all people, approached Drona to seek his counsel.
tatastatsarvamācakhyau kurūṇāṃ vaiśasaṃ mahat। parānvijayataścāpi dhārtarāṣṭrānnimajjataḥ ॥7-125-9॥
Then he narrated the entire great destruction of the Kurus and the victory of the enemies over the sinking sons of Dhritarashtra.
duryodhana uvāca॥
Duryodhana said:
paśya mūrdhāvasiktānāmācārya kadanaṃ kṛtam। kṛtvā pramukhataḥ śūraṃ bhīṣmaṃ mama pitāmaham ॥7-125-10॥
Behold, O teacher, the massacre of those anointed on the head, having placed my heroic grandfather Bhishma at the forefront.
taṃ nihatya pralubdho'yaṃ śikhaṇḍī pūrṇamānasaḥ। pāñcālaiḥ sahitaḥ sarvaiḥ senāgramabhikarṣati ॥7-125-11॥
After killing him, the greedy Shikhandi, with a determined mind, along with all the Panchalas, is advancing towards the front of the army.
aparaścāpi durdharṣaḥ śiṣyaste savyasācinā। akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ ॥7-125-12॥
Another invincible disciple of yours, King Jayadratha, was killed by Arjuna after he had slain seven divisions of the army.
asmadvijayakāmānāṃ suhṛdāmupakāriṇām। gantāsmi kathamānṛṇyaṃ gatānāṃ yamasādanam ॥7-125-13॥
How can I repay the debt to those friends and benefactors who wished for our victory, now that they have departed to the abode of Yama?
ye madarthaṁ parīpsanti vasudhāṁ vasudhādhipāḥ। te hitvā vasudhaaiśvaryaṁ vasudhāmadhiśerate ॥7-125-14॥
The kings who seek to possess the earth for my sake, after renouncing their earthly power, rest upon the earth itself.
so'haṁ kāpuruṣaḥ kṛtvā mitrāṇāṁ kṣayamīdṛśam। nāśvamedhasahasreṇa pātumātmānamutsahe ॥7-125-15॥
I, being a coward, having caused such destruction to my friends, cannot atone for myself even with a thousand horse sacrifices.
mama lubdhasya pāpasya tathā dharmāpacāyinaḥ। vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam ॥7-125-16॥
My greedy, sinful, and unrighteous followers, in their efforts to conquer, have met their end at the abode of Yama.
kathaṁ patitavṛttasya pṛthivī suhṛdāṁ druhaḥ। vivaraṁ nāśakaddātuṁ mama pārthivasaṁsadi ॥7-125-17॥
How could the earth, being an enemy to friends, not provide a gap in the assembly of my royal conduct?
so'haṁ rudhirasiktāṅgaṁ rājñāṁ madhye pitāmaham। śayānaṁ nāśakaṁ trātuṁ bhīṣmamāyodhane hatam ॥7-125-18॥
I, among the kings, could not protect my grandfather Bhishma, who lay slain in battle, his body smeared with blood.
taṁ māmanāryapuruṣaṁ mitradruhamadhārmikam। kiṁ sa vakṣyati durdharṣaḥ sametya paralokajit ॥7-125-19॥
What will that invincible, ignoble man, who betrays friends and is unrighteous, say to me when he meets the conqueror of the other world?
jalasandhaṁ maheṣvāsaṁ paśya sātyakinā hatam। madarthamudyataṁ śūraṁ prāṇāṁstyaktvā mahāratham ॥7-125-20॥
Behold Jalasandha, the great archer, slain by Satyaki, who valiantly engaged for my cause, sacrificing his life as a great chariot-warrior.
kāmbojaṃ nihataṃ dṛṣṭvā tathālambusameva ca। anyānbahūṃśca suhṛdo jīvitārtho'dya ko mama ॥7-125-21॥
Upon witnessing the death of Kamboja and Alambusa, along with many other friends, who remains today for my survival?
vyāyacchanto hatāḥ śūrā madarthe ye'parāṅmukhāḥ। yatamānāḥ paraṃ śaktyā vijetumahitānmama ॥7-125-22॥
The heroes, striving and turning away, were killed for my sake. They endeavored with all their might to conquer my enemies.
teṣāṃ gatvāhamānaṛṇyamadya śaktyā parantapa। tarpayiṣyāmi tāneva jalena yamunāmanu ॥7-125-23॥
O conqueror of enemies, today I shall go and satisfy them with water along the Yamuna, thus becoming debt-free with my ability.
satyaṃ te pratijānāmi sarvaśastrabhṛtāṃ vara। iṣṭāpūrtena ca śape vīryeṇa ca sutairapi ॥7-125-24॥
I assure you truthfully, O best among those who wield weapons. I vow by the fulfillment of desires, by my valor, and by my sons as well.
nihatya tān raṇe sarvān pāñcālān pāṇḍavaiḥ saha। śāntiṁ labdhāsmi teṣāṁ vā raṇe gantā salokatām ॥7-125-25॥
Having slain all the Panchalas in battle along with the Pandavas, I have found peace, or I shall join them in the same realm through battle.
na hīdānīṃ sahāyā me parīpsantyanupaskṛtāḥ। śreyo hi pāṇḍūnmanyante na tathāsmānmahābhuja ॥7-125-26॥
My allies, being unprepared, do not wish to support me now. They indeed consider the Pandavas superior to us, O mighty-armed one.
svayaṃ hi mṛtyurvihitaḥ satyasandhena saṃyuge। bhavān upekṣāṃ kurute suśiṣyatvād dhanañjaye ॥7-125-27॥
Indeed, death has been ordained by the truthful one in battle, and you neglect it because of your loyalty as a good disciple to Dhananjaya.
ato vinihatāḥ sarve ye'smajjayacikīrṣavaḥ। karṇameva tu paśyāmi sampratyasmajjayaiṣiṇam ॥7-125-28॥
Therefore, all those who wished for our victory have been slain. Now, I see only Karna as the one striving for our success.
yo hi mitram avijñāya yāthātathyena mandadhīḥ। mitrārthe yojayaty enaṃ tasya so'rtho'vasīdati ॥7-125-29॥
A foolish person who engages someone as a friend without truly understanding them will find that their purpose fails.
tādṛgrūpamidaṃ kāryaṃ kṛtaṃ mama suhṛdruvaiḥ। mohāllubdhasya pāpasya jihmācāraistatastataḥ ॥7-125-30॥
This form of action was carried out by my friends' words, driven by delusion, greed, and sin, through deceitful actions, from one place to another.
hato jayadrathaścaiva saumadattiśca vīryavān। abhīṣāhāḥ śūrasenāḥ śibayo'tha vasātayaḥ ॥7-125-31॥
Jayadratha, Saumadatti, and the valiant warriors including Abhishahas, Shurasenas, Shibis, and Vasatis were killed.
so'hamadya gamiṣyāmi yatra te puruṣarṣabhāḥ। hatā madarthaṃ saṅgrāme yudhyamānāḥ kirīṭinā ॥7-125-32॥
Today, I will go to the place where those noble warriors, who were fighting for my sake, have been slain by Arjuna in battle.
na hi me jīvitena arthas tānṛte puruṣarṣabhān। ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān ॥7-125-33॥
There is no purpose in my life without those noble men. O teacher of the Pandavas, please grant us permission.

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.