6. Mahabharata - Bhishma Parva (महाभारत - भीष्मपर्वम्)
06.074
Core and Pancharatra: Encounter between Bhima and Duryodhana; between Bhishma and Arjuna;
सञ्जय उवाच॥
ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा। शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥६-७४-१॥
एकीभूताः पुनश्चैव तव पुत्रा महारथाः। समेत्य समरे भीमं योधयामासुरुद्यताः ॥६-७४-२॥
भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः। समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥६-७४-३॥
प्रगृह्य च महावेगं परासुकरणं दृढम्। चित्रं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतान् ॥६-७४-४॥
ततो दुर्योधनो राजा भीमसेनं महाबलम्। नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥६-७४-५॥
सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना। क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ॥६-७४-६॥
दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्। स तथाभिहतो राजा नाचलद्गिरिराडिव ॥६-७४-७॥
तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्। दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ॥६-७४-८॥
संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः। निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः ॥६-७४-९॥
तानापतत एवाजौ भीमसेनो महाबलः। प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥६-७४-१०॥
भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत्। चित्रसेनं महाराज तव पुत्रं महायशाः ॥६-७४-११॥
तथेतरांस्तव सुतांस्ताडयामास भारत। शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुवेगितैः ॥६-७४-१२॥
ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः। अभिमन्युप्रभृतयस्ते द्वादश महारथाः ॥६-७४-१३॥
प्रेषिता धर्मराजेन भीमसेनपदानुगाः। प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान् ॥६-७४-१४॥
दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः। सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥६-७४-१५॥
महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान्। तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥६-७४-१६॥
तान्नामृष्यत कौन्तेयो जीवमाना गता इति। अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥६-७४-१७॥
अथाभिमन्युं समरे भीमसेनेन सङ्गतम्। पार्षतेन च सम्प्रेक्ष्य तव सैन्ये महारथाः ॥६-७४-१८॥
दुर्योधनप्रभृतयः प्रगृहीतशरासनाः। भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥६-७४-१९॥
अपराह्णे ततो राजन्प्रावर्तत महान्रणः। तावकानां च बलिनां परेषां चैव भारत ॥६-७४-२०॥
अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान्। अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ॥६-७४-२१॥
हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः। आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ॥६-७४-२२॥
स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ। आर्जुनिः शरजालेन छादयामास भारत ॥६-७४-२३॥
दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः। विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ॥६-७४-२४॥
दुःशासनस्तु समरे केकयान्पञ्च मारिष। योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥६-७४-२५॥
द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्। एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ॥६-७४-२६॥
पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे। सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥६-७४-२७॥
तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः। गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ॥६-७४-२८॥
भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम्। कालयामास बलवान्पालः पशुगणानिव ॥६-७४-२९॥
ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते। दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ॥६-७४-३०॥
उत्तस्थुः समरे तत्र कबन्धानि समन्ततः। कुरूणां चापि सैन्येषु पाण्डवानां च भारत ॥६-७४-३१॥
शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम्। रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥६-७४-३२॥
छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः। पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः ॥६-७४-३३॥
निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः। भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥६-७४-३४॥
तत्राद्भुतमपश्याम तव तेषां च भारत। न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ॥६-७४-३५॥
एवं युयुधिरे वीराः प्रार्थयाना महद्यशः। तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि ॥६-७४-३६॥

...

ॐ असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय। ॐ शान्ति: शान्ति: शान्ति: ॥ - बृहदारण्यकोपनिषद् 1.3.28
"Ōm! Lead me from the unreal to the real, from darkness to light, and from death to immortality. Let there be peace, peace, and peace. Ōm!" - Brihadaranyaka Upanishad 1.3.28

Copyright © 2025, Incredible Wisdom.
All rights reserved.