07.058 
 
सञ्जय उवाच॥
तयोः संवदतोरेव कृष्णदारुकयोस्तदा। सात्यगाद्रजनी राजन्नथ राजान्वबुध्यत ॥७-५८-१॥
पठन्ति पाणिस्वनिका मागधा मधुपर्किकाः। वैतालिकाश्च सूताश्च तुष्टुवुः पुरुषर्षभम् ॥७-५८-२॥
नर्तकाश्चाप्यनृत्यन्त जगुर्गीतानि गायकाः। कुरुवंशस्तवार्थानि मधुरं रक्तकण्ठिनः ॥७-५८-३॥
मृदङ्गा झर्झरा भेर्यः पणवानकगोमुखाः। आडम्बराश्च शङ्खाश्च दुन्दुभ्यश्च महास्वनाः ॥७-५८-४॥
एवमेतानि सर्वाणि तथान्यान्यपि भारत। वादयन्ति स्म संहृष्टाः कुशलाः साधुशिक्षिताः ॥७-५८-५॥
स मेघसमनिर्घोषो महाञ्शब्दोऽस्पृशद्दिवम्। पार्थिवप्रवरं सुप्तं युधिष्ठिरमबोधयत् ॥७-५८-६॥
प्रतिबुद्धः सुखं सुप्तो महार्हे शयनोत्तमे। उत्थायावश्यकार्यार्थं ययौ स्नानगृहं ततः ॥७-५८-७॥
ततः शुक्लाम्बराः स्नातास्तरुणाष्टोत्तरं शतम्। स्नापकाः काञ्चनैः कुम्भैः पूर्णैः समुपतस्थिरे ॥७-५८-८॥
भद्रासने सूपविष्टः परिधायाम्बरं लघु। सस्नौ चन्दनसंयुक्तैः पानीयैरभिमन्त्रितैः ॥७-५८-९॥
उत्सादितः कषायेण बलवद्भिः सुशिक्षितैः। आप्लुतः साधिवासेन जलेन च सुगन्धिना ॥७-५८-१०॥
हरिणा चन्दनेनाङ्गमनुलिप्य महाभुजः। स्रग्वी चाक्लिष्टवसनः प्राङ्मुखः प्राञ्जलिः स्थितः ॥७-५८-११॥
जजाप जप्यं कौन्तेयः सतां मार्गमनुष्ठितः। ततोऽग्निशरणं दीप्तं प्रविवेश विनीतवत् ॥७-५८-१२॥
समिद्धं स पवित्राभिरग्निमाहुतिभिस्तथा। मन्त्रपूताभिरर्चित्वा निश्चक्राम गृहात्ततः ॥७-५८-१३॥
द्वितीयां पुरुषव्याघ्रः कक्ष्यां निष्क्रम्य पार्थिवः। तत्र वेदविदो विप्रानपश्यद्ब्राह्मणर्षभान् ॥७-५८-१४॥
दान्तान्वेदव्रतस्नातान्स्नातानवभृथेषु च। सहस्रानुचरान्सौरानष्टौ दशशतानि च ॥७-५८-१५॥
अक्षतैः सुमनोभिश्च वाचयित्वा महाभुजः। तान्द्विजान्मधुसर्पिर्भ्यां फलैः श्रेष्ठैः सुमङ्गलैः ॥७-५८-१६॥
प्रादात्काञ्चनमेकैकं निष्कं विप्राय पाण्डवः। अलङ्कृतं चाश्वशतं वासांसीष्टाश्च दक्षिणाः ॥७-५८-१७॥
तथा गाः कपिला दोग्ध्रीः सर्षभाः पाण्डुनन्दनः। हेमशृङ्गी रूप्यखुरा दत्त्वा चक्रे प्रदक्षिणम् ॥७-५८-१८॥
स्वस्तिकान्वर्धमानांश्च नन्द्यावर्तांश्च काञ्चनान्। माल्यं च जलकुम्भांश्च ज्वलितं च हुताशनम् ॥७-५८-१९॥
पूर्णान्यक्षतपात्राणि रुचकान्रोचनांस्तथा। स्वलङ्कृताः शुभाः कन्या दधिसर्पिर्मधूदकम् ॥७-५८-२०॥
मङ्गल्यान्पक्षिणश्चैव यच्चान्यदपि पूजितम्। दृष्ट्वा स्पृष्ट्वा च कौन्तेयो बाह्यां कक्ष्यामगात्ततः ॥७-५८-२१॥
ततस्तस्य महाबाहोस्तिष्ठतः परिचारकाः। सौवर्णं सर्वतोभद्रं मुक्तावैडूर्यमण्डितम् ॥७-५८-२२॥
परार्ध्यास्तरणास्तीर्णं सोत्तरच्छदमृद्धिमत्। विश्वकर्मकृतं दिव्यमुपजह्रुर्वरासनम् ॥७-५८-२३॥
तत्र तस्योपविष्टस्य भूषणानि महात्मनः। उपजह्रुर्महार्हाणि प्रेष्याः शुभ्राणि सर्वशः ॥७-५८-२४॥
युक्ताभरणवेषस्य कौन्तेयस्य महात्मनः। रूपमासीन्महाराज द्विषतां शोकवर्धनम् ॥७-५८-२५॥
पाण्डरैश्चन्द्ररश्म्याभैर्हेमदण्डैश्च चामरैः। दोधूयमानः शुशुभे विद्युद्भिरिव तोयदः ॥७-५८-२६॥
संस्तूयमानः सूतैश्च वन्द्यमानश्च बन्दिभिः। उपगीयमानो गन्धर्वैरास्ते स्म कुरुनन्दनः ॥७-५८-२७॥
ततो मुहूर्तादासीत्तु बन्दिनां निस्वनो महान्। नेमिघोषश्च रथिनां खुरघोषश्च वाजिनाम् ॥७-५८-२८॥
ह्रादेन गजघण्टानां शङ्खानां निनदेन च। नराणां पदशब्दैश्च कम्पतीव स्म मेदिनी ॥७-५८-२९॥
ततः शुद्धान्तमासाद्य जानुभ्यां भूतले स्थितः। शिरसा वन्दनीयं तमभिवन्द्य जगत्पतिम् ॥७-५८-३०॥
कुण्डली बद्धनिस्त्रिंशः संनद्धकवचो युवा। अभिप्रणम्य शिरसा द्वाःस्थो धर्मात्मजाय वै ॥ न्यवेदयद्धृषीकेशमुपयातं महात्मने ॥७-५८-३१॥
सोऽब्रवीत्पुरुषव्याघ्रः स्वागतेनैव माधवम्। अर्घ्यं चैवासनं चास्मै दीयतां परमार्चितम् ॥७-५८-३२॥
ततः प्रवेश्य वार्ष्णेयमुपवेश्य वरासने। सत्कृत्य सत्कृतस्तेन पर्यपृच्छद्युधिष्ठिरः ॥७-५८-३३॥