07.118
सञ्जय उवाच॥
स बाहुरपतद्भूमौ सखड्गः सशुभाङ्गदः। आदधज्जीवलोकस्य दुःखमुत्तममुत्तमः ॥७-११८-१॥
प्रहरिष्यन्हृतो बाहुरदृश्येन किरीटिना। वेगेनाभ्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥७-११८-२॥
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः। उत्सृज्य सात्यकिं क्रोधाद्गर्हयामास पाण्डवम् ॥७-११८-३॥
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि। अपश्यतो विषक्तस्य यन्मे बाहुमचिच्छिदः ॥७-११८-४॥
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम्। किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥७-११८-५॥
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना। अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥७-११८-६॥
ननु नाम स्वधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः। अयुध्यमानस्य कथं रणे प्रहृतवानसि ॥७-११८-७॥
न प्रमत्ताय भीताय विरथाय प्रयाचते। व्यसने वर्तमानाय प्रहरन्ति मनस्विनः ॥७-११८-८॥
इदं तु नीचाचरितमसत्पुरुषसेवितम्। कथमाचरितं पार्थ त्वया कर्म सुदुष्करम् ॥७-११८-९॥
आर्येण सुकरं ह्याहुरार्यकर्म धनञ्जय। अनार्यकर्म त्वार्येण सुदुष्करतरं भुवि ॥७-११८-१०॥
येषु येषु नरः पार्थ यत्र यत्र च वर्तते। आशु तच्छीलतामेति तदिदं त्वयि दृश्यते ॥७-११८-११॥
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः। क्षत्रधर्मादपक्रान्तः सुवृत्तश्चरितव्रतः ॥७-११८-१२॥
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया। वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥७-११८-१३॥
को हि नाम प्रमत्ताय परेण सह युध्यते। ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥७-११८-१४॥
व्रात्याः संश्लिष्टकर्माणः प्रकृत्यैव विगर्हिताः। वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥७-११८-१५॥
एवमुक्त्वा महाबाहुर्यूपकेतुर्महायशाः। युयुधानं परित्यज्य रणे प्रायमुपाविशत् ॥७-११८-१६॥
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः। यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥७-११८-१७॥
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः। ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥७-११८-१८॥
ततः स सर्वसेनायां जनः कृष्णधनञ्जयौ। गर्हयामास तं चापि शशंस पुरुषर्षभम् ॥७-११८-१९॥
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम्। प्रशस्यमानश्च तथा नाहृष्यद्यूपकेतनः ॥७-११८-२०॥
तांस्तथा वादिनो राजन्पुत्रांस्तव धनञ्जयः। अमृष्यमाणो मनसा तेषां तस्य च भाषितम् ॥७-११८-२१॥
असङ्क्रुद्धमना वाचा स्मारयन्निव भारत। उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥७-११८-२२॥
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम्। न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥७-११८-२३॥
यूपकेतो समीक्ष्य त्वं न मां गर्हितुमर्हसि। न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥७-११८-२४॥
आत्तशस्त्रस्य हि रणे वृष्णिवीरं जिघांसतः। यदहं बाहुमच्छैत्सं न स धर्मो विगर्हितः ॥७-११८-२५॥
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः। अभिमन्योर्वधं तात धार्मिकः को न पूजयेत् ॥७-११८-२६॥
एवमुक्तस्तु पार्थेन शिरसा भूमिमस्पृशत्। पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥७-११८-२७॥
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः। यूपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥७-११८-२८॥
अर्जुन उवाच॥
या प्रीतिर्धर्मराजे मे भीमे च वदतां वरे। नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥७-११८-२९॥
मया तु समनुज्ञातः कृष्णेन च महात्मना। गच्छ पुण्यकृताँल्लोकाञ्शिबिरौशीनरो यथा ॥७-११८-३०॥
सञ्जय उवाच॥
तत उत्थाय शैनेयो विमुक्तः सौमदत्तिना। खड्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥७-११८-३१॥
निहतं पाण्डुपुत्रेण प्रमत्तं भूरिदक्षिणम्। इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥७-११८-३२॥
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम्। क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥७-११८-३३॥
वार्यमाणः स कृष्णेन पार्थेन च महात्मना। भीमेन चक्ररक्षाभ्यामश्वत्थाम्ना कृपेण च ॥७-११८-३४॥
कर्णेन वृषसेनेन सैन्धवेन तथैव च। विक्रोशतां च सैन्यानामवधीत्तं यतव्रतम् ॥७-११८-३५॥
प्रायोपविष्टाय रणे पार्थेन छिन्नबाहवे। सात्यकिः कौरवेन्द्राय खड्गेनापाहरच्छिरः ॥७-११८-३६॥
नाभ्यनन्दन्त तत्सैन्याः सात्यकिं तेन कर्मणा। अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥७-११८-३७॥
सहस्राक्षसमं तत्र सिद्धचारणमानवाः। भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥७-११८-३८॥
अपूजयन्त तं देवा विस्मितास्तस्य कर्मभिः। पक्षवादांश्च बहुशः प्रावदंस्तस्य सैनिकाः ॥७-११८-३९॥
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा। तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखकरो नृणाम् ॥७-११८-४०॥
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा। विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥७-११८-४१॥
सात्यकिरुवाच॥
न हन्तव्यो न हन्तव्य इति यन्मां प्रभाषथ। धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥७-११८-४२॥
यदा बालः सुभद्रायाः सुतः शस्त्रविनाकृतः। युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥७-११८-४३॥
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि। यो मां निष्पिष्य सङ्ग्रामे जीवन्हन्यात्पदा रुषा ॥ स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥७-११८-४४॥
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः। मन्यध्वं मृतमित्येवमेतद्वो बुद्धिलाघवम् ॥ युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥७-११८-४५॥
यत्तु पार्थेन मत्स्नेहात्स्वां प्रतिज्ञां च रक्षता। सखड्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥७-११८-४६॥
भवितव्यं च यद्भावि दैवं चेष्टयतीव च। सोऽयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥७-११८-४७॥
अपि चायं पुरा गीतः श्लोको वाल्मीकिना भुवि। पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत् ॥७-११८-४८॥
सञ्जय उवाच॥
एवमुक्ते महाराज सर्वे कौरवपाण्डवाः। न स्म किञ्चिदभाषन्त मनसा समपूजयन् ॥७-११८-४९॥
मन्त्रैर्हि पूतस्य महाध्वरेषु; यशस्विनो भूरिसहस्रदस्य। मुनेरिवारण्यगतस्य तस्य; न तत्र कश्चिद्वधमभ्यनन्दत् ॥७-११८-५०॥
सुनीलकेशं वरदस्य तस्य; शूरस्य पारावतलोहिताक्षम्। अश्वस्य मेध्यस्य शिरो निकृत्तं; न्यस्तं हविर्धानमिवोत्तरेण ॥७-११८-५१॥
स तेजसा शस्त्रहतेन पूतो; महाहवे देहवरं विसृज्य। आक्रामदूर्ध्वं वरदो वरार्हो; व्यावृत्य धर्मेण परेण रोदसी ॥७-११८-५२॥